திருமுறைகள்

Thirumurai

1
2
3
4
5
6
poṟukkāp pattu
poṟukkāp pattu
āṟeḻut tuṇmai
āṟeḻut tuṇmai
Fifth Thirumurai

015. vēṭkai viṇṇappam
vēṭkai viṇṇappam

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. maṉṉē eṉṟaṉ uyirkkuyirē maṇiyē taṇikai malaimaruntē
    aṉṉē eṉṉai āṭkoṇṭa arasē taṇikai aiyāvē
    poṉṉē ñāṉap poṅkoḷiyē puṉita aruḷē pūraṇamē
    eṉṉē eḷiyēṉ tuyaruḻattal eṇṇi iraṅkā tiruppatuvē.
  • 2. iraṅkā niṉṟiṅ kalaitarumiv veḷiyēṉ kaṉaviṉ iṭattēṉum
    araṅkā araviṉ naṭittōṉum ayaṉum kāṇṭaṟ karitāya
    uraṅkā muṟummā mayilmēlniṉ uruvam tarisit tuvappaṭaiyum
    varaṅkā talittēṉ taṇikaimalai vāḻvē iṉṟu varuvāyō.
  • 3. varuvāy eṉṟu nāḷtōṟum vaḻipārt tiraṅki maṉantaḷarntēṉ
    karuvāy pavaṉeṉ ṟeṉaittaḷḷak karutu vāyō aṉṟiaruḷ
    uruvāy vantu taruvāyō taṇikā salattuḷ uṟṟamarnta
    oruvar uṉṟaṉ tiruvuḷattai uṇarēṉ eṉsey tuykēṉē.
  • 4. uyyum poruṭṭuṉ tiruppukaḻai uraiyēṉ antō uraikkaṭaṅkāp
    poyyum kaḷavum aḻukkāṟum poruḷāk koṇṭēṉ pulaiyēṉai
    eyyum paṭivan taṭarntiyamaṉ iḻuttup paṟikkil eṉṉēyāṉ
    seyyum vakaioṉ ṟaṟiyēṉē teṉpāl taṇikaich señsuṭarē.
  • 5. señsol suvaiyē meyññāṉach selvap perukkē teḷḷamutē
    viñsaip pulavar pukaḻtaṇikai viḷakkē tuḷakkil vēlōṉē
    veñsol pukalum vañsakarpāl mēvi niṉtāḷ malarmaṟantē
    pañsil tamiyēṉ paṭumpāṭṭaip pārttum aruṭkaṇ pārttilaiyē.
  • 6. pārkkiṉ ṟilaiyē paṉṉirukaṇ paṭaittum eḷiyēṉ pāṭaṉaittum
    tīrkkiṉ ṟilaiyē eṉṉēyāṉ seyvēṉ siṟiyēṉ sīmāṉē
    pōrkkuṉ ṟoṭusūr puyakkuṉṟum poṭisey vēṟkaip puṇṇiyaṉē
    sīrkkuṉ ṟeṉumnal vaḷattaṇikait tēvē mayilūr sēvakaṉē.
  • 7. sēvaṟ koṭikoḷ kuṇakkuṉṟē sintā maṇiyē yāvarkaṭkum
    kāvaṟ patiyē taṇikaivaḷar karumpē kaṉiyē kaṟpakamē
    mūvark kiṟaiyē vēyīṉṟa muttaṉ aḷitta muttēnal
    tēvark karuḷniṉ sēvaṭikkē viḻaintēṉ yātumteriyēṉē.
  • 8. teriyēṉ uṉatu tiruppukaḻait tēvē uṉṟaṉ sēvaṭikkē
    pariyēṉ paṇiyēṉ kūttāṭēṉ pāṭēṉ pukaḻaip paravasamāyt
    tariyēṉ taṇikai taṉaikkāṇēṉ sākēṉ nōkēṉ kumpikkē
    uriyēṉ antō etukoṇṭiṅ kuykēṉ yātuseykēṉē.
  • 9. seyva tuṉatu tiruvaṭikkām tiṟaṉē sintai niṉpālē
    vaiva tuṉṉai niṉaiyāta vañsa karaiyē vaḻuttinitam
    uyva tuṉatu tirunāmam oṉṟaip piṭittē maṟṟoṉṟāl
    eyva taṟiyēṉ tiruttaṇikai entāy entāy eḷiyēṉē.
  • 10. eḷiyēṉ niṉatu sēvaṭiyām iṉpa naṟavai eṇṇieṇṇi
    aḷiyēṉ neñsam saṟṟēṉum aṉpoṉ ṟillēṉ atusiṟitum
    oḷiyēṉ entāy eṉuḷḷat toḷittē evaiyum uṇarkiṉṟāy
    vaḷiyē mutalāy niṉṟaruḷum maṇiyē taṇikai vāḻmaṉṉē.

வேட்கை விண்ணப்பம் // வேட்கை விண்ணப்பம்