திருமுறைகள்

Thirumurai

1
2
3
4
5
6
इरङ्कऩ् मालै
iraṅkaṉ mālai
सल्लाप वियऩ्मॊऴि
sallāpa viyaṉmoḻi
Third Thirumurai

004. तिरु उला वियप्पु
tiru ulā viyappu

    तिरुवॊऱ्ऱियूर्
    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वॆळ्ळस् सटैयार् विटैयार्सॆव् वेलार् नूलार् मेलार्तम्
    उळ्ळत् तुऱैवार् निऱैवार्नल् ऒऱ्ऱित् तियाकप् पॆरुमाऩर्
    वळ्ळऱ् कुणत्तार् तिरुप्पवऩि वन्दार् ऎऩ्ऱार् अम्मॊऴियै
    विळ्ळऱ् कुळ्ळे मऩम्ऎऩ्ऩै विट्टङ् कवर्मुऩ् सॆऩ्ऱतुवे.
  • 2. अन्दार् अणियुम् सॆञ्सटैयार् अटैयार् पुरमूऩ् ऱवैअऩलिऩ्
    उन्दा निऩ्ऱ वॆण्णकैयार् ऒऱ्ऱित् तियाकर् पवऩिइङ्कु
    वन्दार् ऎऩ्ऱार् अन्दोनाऩ् मकिऴ्न्दु काण वरुमुऩ्ऩम्
    मन्दा किऩिपोल् मऩम्ऎऩ्ऩै वञ्सित् तवर्मुऩ् सॆऩ्ऱतुवे.
  • 3. पॊऩ्ऩेर् सटैयार् कीळ्उटैयार् पूवै तऩैओर् पुटैउटैयार्
    तॆऩ्ऩेर् पॊऴिल्सूऴ् ऒऱ्ऱियूर्त् तिकऴुन् तियाकर् तिरुप्पवऩि
    इऩ्ऩे वन्दार् ऎऩ्ऱार्नाऩ् ऎऴुन्देऩ् नाऩ्अङ् कॆऴुवतऱ्कु
    मुऩ्ऩे मऩम्ऎऩ् तऩैविटुत्तु मुन्दि अवर्मुऩ् सॆऩ्ऱतुवे.
  • 4. काण इऩियार् ऎऩ्इरण्टु कण्कळ् अऩैयार् कटल्विटत्तै
    ऊणिऩ् नुकर्न्दार् उयर्न्दार्नल् ऒऱ्ऱित् तियाकप् पॆरुमाऩार्
    माण वीति वरुकिऩ्ऱार् ऎऩ्ऱार् काण वरुमुऩ्नाऩ्
    नाण ऎऩैविट् टॆऩ्मऩन्दाऩ् नयन्दङ् कवर्मुऩ् सॆऩ्ऱतुवे.
  • 5. सॆऴुन्दॆण् कटऱ्ऱॆळ् अमुतऩैयार् तियाकर् ऎऩुम्ओर् तिरुप्पॆयरार्
    कॊऴुन्दण् पॊऴिल्सूऴ् ऒऱ्ऱियिऩार् कोलप् पवऩि ऎऩ्ऱार्नाऩ्
    ऎऴुन्दिङ् कविऴ्न्द कलैपुऩैन्दङ् केकु मुऩ्ऩर् ऎऩैविटुत्ते
    अऴुन्दु नॆञ्सम् विऴुन्दुकूत् ताटि अवर्मुऩ् सॆऩ्ऱतुवे.
  • 6. साल मालुम् मेलुम्इटन् तालुम् अऱियात् तऴल्उरुवार्
    सेलुम् पुऩलुम् सूऴ्ऒऱ्ऱित् तिकऴुन् तियाकप् पॆरुमाऩार्
    पालुन् तेऩुङ् कलन्दतॆऩप् पवऩि वन्दार् ऎऩ्ऱऩर्याऩ्
    मेलुङ् केट्कु मुऩ्ऩमऩम् विट्टङ् कवर्मुऩ् सॆऩ्ऱतुवे.
  • 7. पिऩ्ताऴ् सटैयार् तियाकर्ऎऩप् पेसुम् अरुमैप् पॆरुमाऩार्
    मऩ्ऱार् नटत्तार् ऒऱ्ऱितऩिल् वन्दार् पवऩि ऎऩ्ऱार्नाऩ्
    नऩ्ऱात् तुकिलैत् तिरुत्तुमुऩम् नलञ्सेर् कॊऩ्ऱै नळिर्प्पूविऩ्
    मॆऩ्तार् वाङ्क मऩम्ऎऩ्ऩै विट्टङ् कवर्मुऩ् सॆऩ्ऱतुवे.
  • 8. कण्णार् नुतलार् मणिकण्टर् कऩक वरैयाङ् कऩसिलैयार्
    पॆण्णार् पाकर् तियाकर्ऎऩप् पेसुम् अरुमैप् पॆरुमाऩार्
    तण्णार् पॊऴिल्सूऴ् ऒऱ्ऱितऩिल् सार्न्दार् पवऩि ऎऩ्ऱऩर्नाऩ्
    नण्णा मुऩ्ऩम् ऎऩ्मऩन्दाऩ् नाटि अवर्मुऩ् सॆऩ्ऱतुवे.
  • 9. ईमप् पुऱङ्काट् टॆरियाटुम् ऎऴिलार् तिल्लै इऩितमर्वार्
    सेमप् पुलवर् तॊऴुम्ऒऱ्ऱित् तिकऴुन् तियाकप् पॆरुमाऩार्
    वामप् पावै यॊटुम्पवऩि वन्दार् ऎऩ्ऱार् अतुकाण्पाऩ्
    कामप् पऱवै पोल्ऎऩ्मऩम् कटुकि अवर्मुऩ् सॆऩ्ऱतुवे.
  • 10. सूलप्पटैयार् पूतङ्कळ् सुऱ्ऱुम् पटैयार् तुतिप्पवर्तम्
    सीलप् पतियार् तिरुऒऱ्ऱित् तिकऴुन् तियाकप् पॆरुमाऩार्
    नीलक् कळत्तार् तिरुप्पवऩि नेर्न्दार् ऎऩ्ऱार् अतुकाण्पाऩ्
    सालप् पसित्तार् पोल्मऩन्दाऩ् तावि अवर्मुऩ् सॆऩ्ऱतुवे.

திரு உலா வியப்பு // திரு உலா வியப்பு

No audios found!