திருமுறைகள்

Thirumurai

1
2
3
4
5
6
puṇarā viraku poruntuṟu vēṭkaiyiṉ iraṅkal
puṇarā viraku poruntuṟu vēṭkaiyiṉ iraṅkal
kāṭsi aṟputam
kāṭsi aṟputam
Third Thirumurai

011. kuṟi ārāychsi
kuṟi ārāychsi

    tiruvoṟṟiyūr
    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. nanti makiḻvāyt tarisikka naṭaṉam puriyum nāyakaṉār
    anti niṟattār tiruoṟṟi amarntār eṉṉai aṇaivārō
    punti ilaḷeṉ ṟaṇaiyārō yātun teriyēṉ pulampukiṉṟēṉ
    sintai makiḻak kuṟamaṭavāy terintōr kuṟitāṉ seppuvaiyē.
  • 2. taruma viṭaiyār saṅkaraṉār takaisēr oṟṟit taṉinakarār
    orumai aḷippār tiyākareṉai uṭaiyār iṉṟu varuvārō
    maruva nāḷai varuvārō vārā teṉṉai maṟappārō
    karumam aṟinta kuṟamaṭavāy kaṇittōr kuṟitāṉ kaṇṭuraiyē.
  • 3. āḻi viṭaiyār aruḷuṭaiyār aḷaviṭ ṭaṟiyā aḻakuṭaiyār
    ūḻi variṉum aḻiyāta oṟṟit talamvāḻ uttamaṉār
    vāḻi eṉpāl varuvārō vaṟiyēṉ varunta vārārō
    tōḻi aṉaiya kuṟamaṭavāy tuṇintōr kuṟinī solluvaiyē.
  • 4. aṇiyār aṭiyārk kayaṉmutalām amarark kellām ariyareṉpām
    paṇiyār oṟṟip patiuṭaiyār parinteṉ mukantāṉ pārppārō
    taṇiyāk kātal tavirppārō sārntu varavu tāḻppārō
    kuṇiyā eḻilsēr kuṟamaṭavāy kuṟitāṉ oṉṟum kūṟuvaiyē.
  • 5. poṉṉār puyattup pōrviṭaiyār pullar maṉattuṭ pōkātār
    oṉṉār purantī uṟanakaittār oṟṟi eṉumōr ūramarntār
    eṉṉā yakaṉār eṉaimaruval iṉṟō nāḷai yōaṟiyēṉ
    miṉṉār maruṅkul kuṟamaṭavāy viraintōr kuṟinī viḷampuvaiyē.
  • 6. pāliṟ ṟeḷinta tirunīṟṟar pāva nāsar paṇṭaraṅkar
    āliṟ ṟeḷiya nālvarkaḷuk karuḷun teruḷar oṟṟiyiṉār
    māliṟ ṟeḷiyā neñsakattēṉ maruvik kalakka varuvārō
    sēliṟ ṟeḷikaṭ kuṟappāvāy terintōr kuṟinī seppukavē.
  • 7. niruttam payiṉṟār nittiyaṉār nēsa maṉattar nīlakaṇṭar
    oruttar tiruvāḻ oṟṟiyiṉār umpar aṟiyā eṉkaṇavar
    poruttam aṟintē puṇarvārō poruttam pārā taṇaivārō
    varuttan tavirak kuṟappāvāy makiḻntōr kuṟitāṉ vaḻuttuvaiyē.
  • 8. kamalaṉ tirumāl ātiyarkaḷ kaṉavi ṉiṭattuṅ kāṇpariyār
    vimalar tiruvāḻ oṟṟiyiṭai mēvum perumai vittakaṉār
    amalar avartām eṉmaṉaikkiṉ ṟaṇaiku vārō aṇaiyārō
    tamala makaṉṟa kuṟappāvāy taṉittōr kuṟitāṉ sāṟṟuvaiyē.
  • 9. vaṉṉi itaḻi malarchsaṭaiyār vaṉṉi eṉaōr vaṭivuṭaiyār
    uṉṉi urukum avarkkeḷiyār oṟṟi nakarvāḻ uttamaṉār
    kaṉṉi aḻittār tamaināṉuṅ kalappēṉ kollō kalavēṉō
    tuṉṉi malaivāḻ kuṟamaṭavāy tuṇintōr kuṟinī solluvaiyē.
  • 10. kaṟṟaich saṭaimēl kaṅkaitaṉaik kalantār koṉṟaik kaṇṇiyiṉār
    poṟṟaip peruviṟ paṭaiuṭaiyār poḻilsūḻ oṟṟip puṇṇiyaṉār
    iṟṟaik kaṭiyēṉ paḷḷiyaṟaik keytu vārō eytārō
    suṟṟuṅ karuṅkaṭ kuṟamaṭavāy sūḻntōr kuṟinī solluvaiyē.
  • 11. aravak kaḻalār karuṅkaḷattār añsaik kaḷattār aripiramar
    paravap paṭuvār tiruoṟṟip patiyil amarntār pāsupatar
    iravu varumuṉ varuvārō eṉṉai aṇaitaṟ kisaivārō
    kurava maṇakkuṅ kuṟamaṭavāy kuṟinī oṉṟu kūṟuvaiyē.

குறி ஆராய்ச்சி // குறி ஆராய்ச்சி

No audios found!