திருமுறைகள்

Thirumurai

1
2
3
4
5
6
viṇṇappak kaliveṇpā
viṇṇappak kaliveṇpā
First Thirumurai

001. tiruvaṭip pukaḻchsi
tiruvaṭip pukaḻchsi

    nūṟṟirupatteṭṭu aṭiyāṉ mikuntu vanta kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. parasivamsiṉmayam pūraṇam sivapōka pākkiyam paramanitiyam
    parasukam taṉmayam sachsitā ṉantameyp paramavē kāntanilayam
    paramañā ṉamparama sattuvama kattuvam paramakai valyanimalam
    paramatat tuvanirati sayaniṭka ḷampūta pautikā tāranipuṇam
  • 2. pavapanta nikraka viṉōtasa kaḷamsiṟ paramparā ṉantasorupam
    parisayā tītamsu yamsatō tayamvaram paramārtta muktamauṉam
    paṭaṉavē tāntānta mākamān tāntaniru pātikam paramasāntam
    paranāta tattuvān tamsakasa tarisaṉam pakiraṅka mantaraṅkam
  • 3. paraviyō mamparama jōtimayam vipulam parampara maṉantamasalam
    paramalō kātikka nittiyasām pirāchsiyam parapatam paramasūkṣmam
    parāpara manāmaya nirātara makōsaram paramatan tiramvisitram
    parāmuta nirākaram vikāsaṉam vikōṭaṇam parasukō tayamakṣayam
  • 4. paripava vimōsaṉam kuṇarakitam visuvampa tittuva parōparīṇam
    pañsakirt tiyasutta karttattu vamtaṟpa ramsitam paravilāsam
    pakarsupā vampuṉita matulamatu litamampa rāmpara nirālampaṉam
    paravusā kṣātkāra niravaya vaṅkaṟpa ṉātīta niruvikāram
  • 5. paraturiya vanupavam kuruturiya patamam pakampakā tītavimalam
    paramakaru ṇāmparam taṟpatam kaṉasoṟ patātīta miṉpavaṭivam
    parōkṣañā ṉātītam aparōkṣa ñāṉāṉu pavavilāsap pirakāsam
    pāvaṉā tītamku ṇātītam upasānta patamakā mauṉarūpam
  • 6. paramapō tampōta rakitasaki tamsampa vātīta mappiramēyam
    pakaraṉan tāṉantam amalamusi tamsiṟpa tamsatā ṉantasāram
    paraiyāti kiraṇāṅka sāṅkasau pāṅkavim pākāra niruvikaṟpam
    parasukā rampampa rampirama vittampa rāṉanta puraṇapōkam
  • 7. parimitā tītampa rōtayam parakitam paraparīṇam parāntam
    paramāṟpu tamparama sētaṉam pasupāsa pāvaṉam paramamōkṣam
    paramāṉu kuṇanavā tītamsi tākāsa pāshkaram paramapōkam
    paripāka vētaṉa varōtayā ṉantapata pālaṉam paramayōkam
  • 8. paramasāt tiyavatī tāṉanta pōkkiyam parikatam parivēttiyam
    parakēva lātvitā ṉantāṉu pavasatta pātākra suttapalitam
    paramasut tātvitā ṉantavaṉu pūtikam paripūta siṟkuṇāntam
    paramasit tāntanika māntasama rasasutta paramāṉu pavavilāsam
  • 9. taramikum sarvasā tiṭṭāṉa sattiyam sarvavā ṉantapōkam
    sārntasar vātāra sarvamaṅ kaḷasarva sattitara meṉṟaḷavilāch
    sakuṇanirk kuṇamuṟu salakṣaṇa vilakṣaṇat taṉmaipala vākanāṭit
    tammainikar maṟaiyelā miṉṉumaḷa viṭaniṉṟa saṅkara ṉanātiyati
  • 10. sāmakī tappiriyaṉ maṇikaṇṭa sīkaṇṭa sasikaṇṭa sāmakaṇṭa
    sayasaya veṉuntoṇṭa ritayamalar mēviya saṭāmakuṭaṉ mataṉatakaṉaṉ
    santirasē karaṉiṭapa vākaṉaṉ kaṅkā taraṉsūla pāṇiyiṟaivaṉ
    taṉimuta lumāpati purāntakaṉ pasupati sayampumā tēvaṉamalaṉ
  • 11. tāṇṭavaṉ talaimālai pūṇṭavaṉ toḻumaṉpar taṅkaḷukkaruḷāṇṭavaṉ
    taṉṉikaril sittelām vallavaṉ vaṭatisaich sailameṉu moruvilvaṉ
    takṣiṇā mūrttiyaruṇ mūrttipuṇ ṇiyamūrtti takumaṭṭa mūrttiyāṉōṉ
    talaimaipeṟu kaṇanāya kaṉkuḻaka ṉaḻakaṉmeych sāminan tēvatēvaṉ
  • 12. sampuvē taṇṭaṉ piṟappilāṉ muṭivilāṉ tāṇumuk kaṇkaḷuṭaiyāṉ
    saturaṉ kaṭāsala vurippōrvai yāṉsen taḻaṟkarat tēntiniṉṟōṉ
    sarvakā raṇaṉviṟaṟ kālakā laṉsarva sampiramaṉ sarvēchsuraṉ
    takaikoḷpara mēchsuraṉ sivapirā ṉempirāṉ tampirāṉ sempoṟpatam
  • 13. takavupeṟu niṭpēta niṭkampa māmparā sattivaṭi vāmpoṟpatam
    takkaniṭ kāṭiṉya samvēta nāṅkasiṟ sattivaṭi vāmpoṟpatam
    sāṟṟariya vichsaiñā ṉaṅkiriyai yeṉṉumuch sattivaṭi vāmpoṟpatam
    taṭaiyilā nirviṭaya siṟkuṇa sivānanta sattivaṭi vāmpoṟpatam
  • 14. takuvintai mōkiṉiyai māṉaiyasai vikkumoru sattivaṭi vāmpoṟpatam
    tāḻvilī sāṉamutaṉ mūrttivarai yaiñsatti tañsatti yāmpoṟpatam
    savikaṟpa niruvikaṟ pampeṟu maṉantamā sattisat tāmpoṟpatam
    taṭanirupa vavivartta sāmarttiya tiruvaruṭ sattiyuru vāmpoṟpatam
  • 15. tavātasān tappatan tuvātasān tappatan tarumiṇai malarppūmpatam
    sakalarviñ ñāṉakalar piraḷayā kalaritaya sākṣiyā kiyapūmpatam
    taṇivilā aṇupakṣa sampupa kṣaṅkaḷiṟ samarasa muṟumpūmpatam
    taruparañ sūkkuman tūlamivai nilaviya tamakkuḷuyi rāmpūmpatam
  • 16. saravasara vaparimita vivitavāṉ mappakuti tāṅkun tiruppūmpatam
    taṇṭapiṇ ṭāṇṭavaki lāṇṭapira māṇṭan taṭikkavaru ḷumpūmpatam
    tatvatāt vikasakasi ruṭṭititi saṅkāra sakalakart turupūmpatam
    sakasamala viruḷakala niṉmalasu yamprakā saṅkulavu naṟpūmpatam
  • 17. marapuṟu matātīta veḷinaṭuvi lāṉanta mānaṭaṉa miṭupūmpatam
    maṉṉumviṉai yoppumala paripākam vāykkamā māyaiyai mitikkumpatam
    malipiṟavi maṟaliyi ṉaḻuntumuyir tamaiyaruḷiṉ maruvuṟaveṭukkumpatam
    vaḷarūrtta vīratāṇ ṭavamutaṟ pañsaka makiḻntiṭa viyaṟṟumpatam
  • 18. vallamuya lakaṉmīti ṉūṉṟiya tiruppatam vaḷantarat tūkkumpatam
    valviṉaiye lāntavirt taḻiyāta suttanilai vāyttiṭa vaḻaṅkumpatam
    maṟaitutik kumpatam maṟaichsilam poḷirpatam maṟaippātu kaichsempatam
    maṟaimuṭi maṇippatam maṟaikkumeṭ ṭāppatam maṟaippari yukaikkumpatam
  • 19. maṟaiyava ṉuḷaṅkoṇṭa patamamita kōṭiyā maṟaiyavar sirañsūḻpatam
    maṟaiyavaṉ sirasikā maṇiyeṉum patammalarkoṇ maṟaiyavaṉ vāḻttumpatam
    maṟaiyavaṉ seyavulaka mākkiṉṟa vatikāra vāḻvaiyīn taruḷumpatam
    maṟaiyavaṉ kaṉaviṉuṅ kāṇāta patamanta maṟaiyavaṉ paravumpatam
  • 20. mālviṭai yivarntiṭu malarppatan teyvaneṭu mālaruch sikkumpatam
    mālparavi nāṭoṟum vaṇaṅkupata mikkatiru mālviḻiyi laṅkumpatam
    māltēṭa niṉṟapata mōraṉan taṅkōṭi māṟṟalai yalaṅkaṟpatam
    māṉmuṭip pataneṭiya māluḷap patamanta mālumaṟi varitāmpatam
  • 21. mālkoḷava tāraṅkaḷ pattiṉum vaḻipaṭṭu vāymaipeṟa niṟkumpatam
    mālulaku kākkiṉṟa vaṇmaipeṟ ṟaṭimaiyiṉ vatintiṭa vaḷikkumpatam
    varaiyuṟu muruttirarkaḷ pukaḻpatam palakōṭi vayavurut tirarsūḻpatam
    vāyntiṭu muruttiraṟ kiyalkoṇmut toḻilseyyum vaṇmaitan taruḷumpatam
  • 22. vāṉavin tirarāti yeṇṭisaik kāvalarkaṇ mātavat tiṟaṉāmpatam
    matiyiravi yātisura rasuraran tararvāṉa vāsikaḷ vaḻuttumpatam
    maṇiyurakar karuṭarkān taruvarviñ saiyarsittar māmuṉiva rēttumpatam
    mānirutar paisāsar kimpuruṭar yakṣarkaḷ matittuvara mēṟkumpatam
  • 23. maṉṉukiṉ ṉararpūtar vittiyā tararpōkar maṟṟaiyarkaḷ paṟṟumpatam
    vaṇmaipeṟu nantimutal sivakaṇat talaivarkaṇ maṉakkōyilvāḻumpatam
    mātēvi yeṅkaḷmalai maṅkaiyeṉ ṉammaimeṉ malarkkaiyāl varuṭumpatam
    maṟaliyai yutaittaruḷ kaḻaṟpata marakkaṉai malaikkī ḻaṭarkkumpatam
  • 24. vañsamaṟu neñsiṉiṭai yeñsalaṟa viñsutiṟaṉ mañsuṟa viḷaṅkumpatam
    vantaṉaisey puntiyavar tantuyar tavirntiṭavuṇ mantaṇana viṟṟumpatam
    māṟiloru māṟaṉuḷa mīṟiṉmakiḻ vīṟiyiṭa māṟinaṭa māṭumpatam
    maṟakkaruṇai yuntaṉi yaṟakkaruṇai yuntantuvaḻvikkumoṇmaippatam
  • 25. iravuṟum pakalaṭiya rirumaruṅ kiṉumuṟuva reṉavayaṅ kiyasīrppatam
    empanta maṟavematu sampantavaḷḷaṉmoḻi yiyaṉmaṇa maṇakkumpatam
    īvarasa remmuṭaiya nāvarasarsoṟpatika visaipari maḷikkumpatam
    ēvalār pukaḻematu nāvalārūrarpuka lisaitirup pāṭṭuppatam
  • 26. ētavūr taṅkāta vātavūreṅkōvi ṉiṉsoṉmaṇi yaṇiyumpatam
    ellūru maṇimāṭa nallūri ṉapparmuṭi yiṭaivaiki yaruṇmeṉpatam
    eṭumēle ṉattoṇṭar muṭimēṉ maṟuttiṭavu miṭaivalin tēṟumpatam
    eḻilparavai yisaiyavā rūrmaṟuki ṉaruḷkoṇṭi rāmuḻutu mulavumpatam
  • 27. iṉtoṇṭar pasiyaṟak kachsūriṉ maṉaitoṟu mirakkanaṭai koḷḷumpatam
    iḷaippuṟa laṟintaṉpar potisō ṟaruntamu ṉiruntupi ṉaṭakkumpatam
    eṟiviṟaku viṟkavaḷar kūṭaṟ ṟeruttoṟu miyaṅkiya virakkappatam
    iṟuvaikai yaṅkaraiyiṉ maṇpaṭap palkā leḻuntuviḷai yāṭumpatam
  • 28. eṅkēmey yaṉparuḷa raṅkē nalantara veḻuntaruḷum vaṇmaippatam
    evvaṇṇam vēṇṭukiṉu mavvaṇṇa maṉṟē yiraṅkiyīn taruḷumpatam
    eṉpōṉṟa varkkumiku poṉpōṉṟa karuṇaitan titayat tirukkumpatam
    eṉṉuyirai yaṉṉapata meṉṉuyirk kuyirā yilaṅkusem patumappatam
  • 29. eṉṉaṟive ṉumpatame ṉaṟiviṉuk kaṟivā yiruntaseṅ kamalappatam
    eṉṉaṉpe ṉumpatame ṉaṉpiṟku vittā yisaintakō kaṉakappatam
    eṉtava meṉumpatameṉ meyttavap payaṉā yiyaintaseñ salasappatam
    eṉṉirukaṇ maṇiyāṉa patameṉkaṇ maṇikaḷuk kiṉiyanal viruntāmpatam
  • 30. eṉselva māmpatameṉ meychselva varuvāye ṉuntāma raippoṟpatam
    eṉperiya vāḻvāṉa patameṉka ḷippā mirumpatame ṉitiyāmpatam
    eṉtantai tāyeṉu miṇaippatame ṉuṟavā miyaṟpatame ṉaṭpāmpatam
    eṉkuruve ṉumpatame ṉiṭṭatey vappata meṉatukula teyvappatam
  • 31. eṉpoṟika ḷukkelā nalviṭaya māmpatame ṉeḻumaiyum viṭāppoṟpatam
    eṉkuṟaiye lāntavirt tāṭkoṇṭa patameṉak keyppilvaippākumpatam
    ellārkku nallapata mellāñsey vallapata miṇaiyilāt tuṇaiyāmpatam
    eḻumaṉamu ṭaintuṭain turukinekiḻ pattarkaṭ kiṉṉamuta mākumpatam
  • 32. eṇṇuṟiṟ pāliṉaṟu neyyoṭu sarukkarai yisainteṉa viṉikkumpatam
    ēṟṟamuk kaṉipāku kaṉṉalkaṟ kaṇṭutē ṉeṉṉamatu rikkumpatam
    eṅkaḷpata meṅkaḷpata meṉṟusama yattēva risaivaḻak kiṭunaṟpatam
    īṟilāp patamelān tarutirup patamaḻivi liṉputavu kiṉṟapatamē.

திருவடிப் புகழ்ச்சி // திருவடிப் புகழ்ச்சி