திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पोक् कुरैयीटु
pōk kuraiyīṭu
नॆञ्सॊटु पुलत्तल्
neñsoṭu pulattal
Fifth Thirumurai

018. पणित्तिऱम् वेट्टल्
paṇittiṟam vēṭṭal

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. नण्णेऩो मकिऴ्विऩॊटुम् तिरुत्तणिकै मलैअतऩै नण्णि ऎऩ्ऱऩ्
    कण्णेनी अमर्न्दऎऴिल् कण्कुळिरक् काणेऩो कण्टु वारि
    उण्णेऩो आऩन्दक् कण्­र्कॊण् टाटिउऩक् कुकप्पात् तॊण्टु
    पण्णेऩो निऩ्पुकऴैप् पाटेऩो वायारप् पावि येऩे.
  • 2. पावियेऩ् पटुन्दुयरुक् किरङ्किअरुळ् तणिकैयिल्ऎऩ् पाल्वा ऎऩ्ऱु
    कूविनी आट्कॊळओर् कऩवेऩुम् काणेऩो कुणप्पॊऱ् कुऩ्ऱे
    आविये अऱिवेऎऩ् अऩ्पेऎऩ् अरसेनिऩ् अटियैस् सऱ्ऱुम्
    सेवियेऩ् ऎऩिऩुम्ऎऩैक् कैविटेल् अऩ्पर्पऴि सॆप्पु वारे.
  • 3. वारेऩो तिरुत्तणिकै वऴिनोक्कि वन्दॆऩ्कण् मणिये निऩ्ऱु
    पारेऩो निऩ्अऴकैप् पार्त्तुलक वाऴ्क्कैतऩिल् पटुम्इस् सोपम्
    तीरेऩो निऩ्अटियैस् सेवित्ता ऩन्दवॆळ्ळम् तिळैत्ता टेऩो
    सारेऩो निऩ्अटियर् समुकम्अतैस् सार्न्दवर्ताळ् तलैक्कॊळ् ळेऩो.
  • 4. कॊळ्ळेऩो नीअमर्न्द तणिकैमलैक् कुऱऎण्णम् कोवे वन्दे
    अळ्ळेऩो निऩ्अरुळै अळ्ळिउण्टे आऩन्दत् तऴुन्दि आटित्
    तुळ्ळेऩो निऩ्ताळैत् तुतियेऩो तुतित्तुलकत् तॊटर्पै ऎल्लाम्
    तळ्ळेऩो निऩ्अटिक्कीऴ्स् सारेऩो तुणैइल्लात् तऩिय ऩेऩे.
  • 5. तऩियेइङ् कुऴल्किऩ्ऱ पावियेऩ् तिरुत्तणिका सलम्वाऴ् ञाऩक्
    कऩियेनिऩ् सेवटियैक् कण्आरक् कण्टुमऩम् कळिप्पु ऱेऩो
    तुऩियेसॆय् वाऴ्विल्अलैन् तॆऩ्ऎण्णम् मुटियातु सुऴल्वेऩ् आकिल्
    इऩिएतु सॆय्वेऩ्मऱ् ऱॊरुतुणैयुम् काणेऩ्इव् वेऴै येऩे.
  • 6. इव्वेळै अरुळ्तणिकै अमर्न्दरुळुम् तेवैऎऩ तिरुकण् आय
    सॆव्वेळै मऩङ्कळिप्पस् सॆऩ्ऱुपुकऴ्न् ताऩन्दत् तॆळितेऩ्उण्टे
    ऎव्वेळै युम्परवि एत्तेऩो अवऩ्पणिकळ् इयऱ्ऱि टेऩो
    तॆव्वेळै अटर्क्कवकै तॆरियामल् उऴल्तरुमिस् सिऱिय ऩेऩे.
  • 7. सिऱियेऩ्इप् पोतेकित् तिरुत्तणिकै मलैअमर्न्द तेविऩ् पातम्
    कुऱियेऩो आऩन्दक् कूत्ताटि अऩ्पर्कळ्तम् कुऴात्तुळ् सॆऩ्ऱे
    अऱियेऩो पॊरुळ्निलैयै अऱिन्दॆऩतॆऩ्पतैविटुत्तिव्वकिलमायै
    मुऱियेऩो उटल्पुळकम् मूटेऩो नऩ्ऩॆऱियै मुऩ्ऩि इऩ्ऱे.
  • 8. मुऩ्ऩेऩो तिरुत्तणिकै अटैन्दिटनिऩ् सन्नितियिऩ् मुऩ्ऩे निऩ्ऱु
    मऩ्ऩेऩो अटियरुटऩ् वाऴेऩो निऩ्अटियै वाऴ्त्ति टेऩो
    उऩ्ऩेऩो नऩ्ऩिलैयै उलकत्तोर् ऎल्लीरुम् उङ्के वारुम्
    ऎऩ्ऩेऩो निऩ्पॆयरै यार्कूऱि ऩालुम्अवर्क् कितङ्कू ऱेऩो.
  • 9. कूऱेऩो तिरुत्तणिकैक् कुऱ्ऱुऩ्अटिप् पुकऴतऩैक् कूऱि नॆञ्सम्
    तेऱेऩो निऩ्अटियर् तिरुस्समुकम् सेरेऩो तीरात् तुऩ्पम्
    आऱेऩो निऩ्अटियऩ् आकेऩो पवक्कटल्विट् टकऩ्ऱे अप्पाल्
    एऱेऩो अरुट्कटलिल् इऴियेऩो ऒऴियात इऩ्पम् आर्न्दे.
  • 10. तेटेऩो ऎऩ्नातऩ् ऎङ्कुऱ्ऱाऩ् ऎऩओटित् तेटिस् सॆऩ्ऱे
    नाटेऩो तणिकैतऩिल् नायकऩे निऩ्अऴकै नाटि नाटिक्
    कूटेऩो अटियरुटऩ् कोवेऎम् कुकऩेऎम् कुरुवे ऎऩ्ऱु
    पाटेऩो आऩन्दप् परवसम्उऱ् ऱुऩ्कमलप् पतम्नण् णेऩो.

பணித்திறம் வேட்டல் // பணித்திறம் வேட்டல்