திருமுறைகள்

Thirumurai

1
2
3
4
5
6
कण्णमङ्कैत् तायार् तुति
kaṇṇamaṅkait tāyār tuti
पऴमलैयो किऴमलैयो
paḻamalaiyō kiḻamalaiyō
Fifth Thirumurai

067. पऴमलैप् पतिकम्
paḻamalaip patikam

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरुमाल् कमलत् तिरुक्कण्मलर् तिकऴु मलर्त्ताट् सिवक्कॊऴुन्दैक्
    करुमा लकऱ्ऱुन् तऩिमरुन्दैक् कऩक सपैयिऱ् कलन्दऒऩ्ऱै
    अरुमा मणियै आरमुतै अऩ्पै अऱिवै अरुट्पॆरुक्कैक्
    कुरुमा मलैयैप् पऴमलैयिऱ् कुलवि योङ्कक् कण्टेऩे.
  • 2. वाऩ नटुवे वयङ्कुकिऩ्ऱ मवुऩ मतियै मतिअमुतैत्
    तेऩै अळिन्द पऴस्सुवैयैत् तॆय्व मणियैस् सिवपतत्तै
    ऊऩम् अऱियार् उळत्तॊळिरुम् ऒळियै ऒळिक्कुम् ऒरुपॊरुळै
    ञाऩ मलैयैप् पऴमलैमेल् नण्णि विळङ्कक् कण्टेऩे.
  • 3. तवळ निऱत्तुत् तिरुनीऱु ताङ्कु मणित्तोळ् ताणुवैनम्
    कुवळै विऴित्ताय् ऒरुपुऱत्ते कुलव विळङ्कुम् कुरुमणियैक्
    कवळ मतमा करियुरिवैक् कळित्त मेऩिक् कऱ्पकत्तैप्
    पवळ मलैयैप् पऴमलैयिऱ् परवि एत्तिक् कण्टेऩे.
  • 4. इळैत्त इटत्तिल् उतविअऩ्पर् इटत्ते इरुन्द एमवैप्पै
    वळैत्त मतिऩ्मूऩ् ऱॆरित्तरुळै वळर्त्त करुणै वारितियैत्
    तिळैत्त योकर् उळत्तोङ्कित् तिकऴुन् तुरिया तीतमट्टुङ्
    किळैत्त मलैयैप् पऴमलैयिऱ् किळर्न्दु वयङ्कक् कण्टेऩे.
  • 5. मटन्दै मलैयाण् मऩमकिऴ मरुवुम् पतियैप् पसुपतियै
    अटर्न्द विऩैयिऩ् तॊटक्कैअऱुत् तरुळुम् अरसै अलैकटऩ्मेल्
    किटन्द पस्सैप् पॆरुमलैक्कुक् केटिल् अरुळ्तन् तकम्पुऱमुम्
    कटन्द मलैयैप् पऴमलैमेऱ् कण्कळ् कळिक्कक् कण्टेऩे.
  • 6. तुऩियुम् पिऱवित् तॊटुवऴक्कुञ् सोर्न्दु विटवुन् तुरियवॆळिक्
    किऩियुम् परुक्कुङ् किटैयात इऩ्पम् अटैन्दे इरुन्दिटवुम्
    पऩियुन् तिमय मलैप्पस्सैप् पटर्न्द पवळप् परुप्पतत्तैक्
    कऩियुञ् सिलैयुङ् कलन्दइटम्160 ऎङ्के अङ्के कण्टेऩे.
  • 7. करुणैक् कटलै अक्कटलिऱ् कलन्द अमुतै अव्वमुतत्
    तरुणस् सुवैयै अस्सुवैयिऱ् सार्न्द पयऩैत् तऩिस्सुकत्तै
    वरुणप् पवळप् पॆरुमलैयै मलैयिऱ् पस्सै मरुन्दॊरुपाल्
    पॊरुणस् सुऱवे पऴमलैयिऱ् पॊरुन्दि योङ्कक् कण्टेऩे.
  • 8. ऎऩ्ऩार् उयिरिऱ् कलन्दुकलन् तिऩिक्कुम् करुम्पिऩ् कट्टितऩैप्
    पॊऩ्ऩार् वेणिक् कॊऴुङ्कऩियैप् पुऩितर्उळत्तिल् पुकुङ् कळिप्पैक्
    कऩ्ऩार् उरित्तुप् पणिकॊण्ट करुणैप् पॆरुक्कैक् कलैत्तॆळिवैप्
    पऩ्ऩा कप्पूण् अणिमलैयैप् पऴैय मलैयिऱ् कण्टेऩे.
  • 9. नल्ल मऩत्ते तित्तिक्क नण्णुम् कऩियै नलम्पुरिन्दॆऩ्
    अल्लल् अकऱ्ऱुम् पॆरुवाऴ्वै अऩ्पाल् इयऩ्ऱ अरुमरुन्दैस्
    सॊल्ल मुटियात् तऩिस्सुकत्तैत् तुरिय नटुवे तोऩ्ऱुकिऩ्ऱ
    वल्ल मलैयैप् पऴमलैयिल् वयङ्कि योङ्कक् कण्टेऩे.
  • 10. आति नटुवु मुटिवुमिला अरुळा ऩन्दप् पॆरुङ्कटलै
    ओति उणर्तऱ् करियसिव योकत् तॆऴुन्द ऒरुसुकत्तैप्
    पाति याकि ऒऩ्ऱाकिप् पटर्न्द वटिवैप् परम्परत्तैस्
    सोति मलैयैप् पऴमलैयिऱ् सूऴ्न्दु वणङ्किक् कण्टेऩे.

    • 160 कऩियुम् सिलैयुम् कलन्द इटम् - पऴमलै (कऩि - पऴम्. सिलै - मलै)

பழமலைப் பதிகம் // பழமலைப் பதிகம்