திருமுறைகள்

Thirumurai

1
2
3
4
5
6
karuṇai peṟā tiraṅkal
karuṇai peṟā tiraṅkal
pirasātap patikam
pirasātap patikam
Second Thirumurai

071. tiruvaruṭ patikam
tiruvaruṭ patikam

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vaḷaṅkiḷar saṭaiyum viḷaṅkiya itaḻi mālaiyum mālayaṉ vaḻuttum
    kuḷaṅkiḷar nutalum kaḷaṅkiḷar maṇiyum kulavutiṇ puyamumam puyattiṉ
    taḷaṅkiḷar patamum iḷaṅkatir vaṭivum taḻaikkanī iruttalkaṇ ṭuvattal
    uḷaṅkiḷar amutē tuḷaṅkuneñ sakaṉēṉ uṟṟaru ṇaiyilpeṟa aruḷē.
  • 2. aṉpartam maṉattē iṉpamuṟ ṟavaikaḷ aḷittavar kaḷittiṭap puriyum
    poṉpoli mēṉik karuṇaiyaṅ kaṭalē poyyaṉēṉ poymaikaṇ ṭiṉṉum
    tuṉpamuṟ ṟalaiyach seytiṭēl aruṇait tolnaka riṭattuṉa teḻilkaṇ
    ṭeṉpuḷam urukat tutittiṭal vēṇṭum ivvaram eṉakkivaṇ aruḷē.
  • 3. pūttiṭum avaṉum kāttiṭu pavaṉum puḷvilaṅ kurukkoṭu nēṭi
    ēttiṭum muṭiyum kūttiṭum aṭiyum iṉṉamum kāṇkilar eṉṟum
    kōttiṭum aṭiyar mālaiyiṉ aḷavil kulaviṉai eṉṟunal lōrkaḷ
    sāṟṟiṭum atukēṭ ṭuvantaṉaṉ niṉatu sanniti uṟaeṉak karuḷē.
  • 4. aruḷpaḻut tōṅkum āṉantat taruvē aṟputa amalanit tiyamē
    teruḷpaḻut tōṅkum sittartam urimaich selvamē aruṇaiyan tēvē
    iruḷpaḻut tōṅkum neñsiṉēṉ eṉiṉum eṉpiḻai poṟuttuniṉ kōyil
    poruḷpaḻuttōṅkum sanniti muṉṉarppōntuṉaip pōṟṟumāṟaruḷē.
  • 5. maṟaiyum am maṟaiyiṉ vāymaiyum āki maṉṉiya vaḷḷalē malarmēl
    iṟaiyummā tavaṉum iṟaiyumiṉ ṉavaṉeṉ ṟeytiṭā iṟaivaṉē aṭiyēṉ
    poṟaiyumnaṉ ṉiṟaiyum aṟivumnaṟ seṟivum poruntiṭāp poyyaṉēṉ eṉiṉum
    aṟaiyumnaṟ pukaḻsēr aruṇaiyai viḻaintēṉ aṅkeṉai aṭaikuvit taruḷē.
  • 6. tēṭuvār tēṭum selvamē sivamē tiruaru ṇāpurit tēvē
    ēṭuvār itaḻik kaṇṇieṅ kōvē entaiyē emperu māṉē
    pāṭuvārk kaḷikkum paramparap poruḷē pāviyēṉ poyyelām poṟuttu
    nāṭuvār pukaḻum niṉtiruk kōyil naṇṇumā eṉakkivaṇ aruḷē.
  • 7. ulakuyir toṟumniṉ ṟu‘ṭṭuvit tāṭṭum oruvaṉē uttama ṉēniṉ
    ilakumuk kaṇṇum kāḷakaṇ ṭamummey ilaṅkuveṇṇīṟṟaṇi eḻilum
    tilakaoḷ nutaluṇ ṇāmulai umaiyāḷ sēriṭap pāluṅkaṇ ṭaṭiyēṉ
    kalakaaim pulaṉsey tuyaramum maṟṟaik kalakkamum nīkkumā aruḷē.
  • 8. aruṭperuṅ kaṭalē āṉanta naṟavē aṭinaṭu antamuṅ kaṭanta
    teruṭperu malaiyē tiruaṇā malaiyil tikaḻsuyañ sōtiyē sivaṉē
    maruṭperuṅ kaṭaliṉ mayaṅkukiṉ ṟēṉeṉ mayakkelām oḻintuvaṉ piṟavi
    iruṭperuṅ kaṭalviṭ ṭēṟaniṉ kōyiṟ keḷiyaṉēṉ varavaram aruḷē.
  • 9. karuṇaiyaṅ kaṭalē kaṇkaḷmūṉ ṟuṭaiya kaṭavuḷē kamalaṉmāl aṟiyā
    aruṇaieṅ kōvē parasivā ṉanta amutamē aṟputa nilaiyē
    iruḷnilam pukutā teṉaieṭut tāṇṭa iṉpamē aṉpartam aṉpē
    poruḷnalam peṟaniṉ sannitik keḷiyēṉ pōntuṉaip pōṟṟumvā ṟaruḷē.
  • 10. ētusey tiṭiṉum poṟuttaruḷ puriyum eṉuyirk koruperun tuṇaiyē
    tītusey maṉattār tammuṭaṉ sērāch seyaleṉak kaḷittaeṉ tēvē
    vātusey pulaṉāl varuntalsey kiṉṟēṉ varuntuṟā vaṇṇameṟ karuḷit
    tātusey pavaṉēt taruṇaiyaṅ kōyil sannitik kiyāṉvara aruḷē.

திருவண்ணாமலைப் பதிகம் // திருவருட் பதிகம்