திருமுறைகள்

Thirumurai

1
2
3
4
5
6
vallapai kaṇēsar pirasāta mālai
vallapai kaṇēsar pirasāta mālai
taṉit tirumālai
taṉit tirumālai
Fifth Thirumurai

003. kaṇēsat tiruaruḷ mālai
kaṇēsat tiruaruḷ mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruvum kalviyum sīrumsi ṟappumuṉ tiruva ṭippukaḻ pāṭunti ṟamumnal
    uruvum sīlamum ūkkamum tāḻvuṟā uṇarvum tanteṉa tuḷḷatta marntavā
    kuruvumteyvamum ākiaṉ pāḷartam kuṟaitavirkkumkuṇapperuṅkuṉṟamē
    veruvum sintaivi lakakka jāṉaṉam viḷaṅkum sitti vināyaka vaḷḷalē.
  • 2. sīta nāḷmalarch selvaṉum māmalarch selvi mārpakach selvaṉum kāṇkilāp
    pātam nāṭoṟum paṟṟaṟap paṟṟuvōr pātam nāṭap parintaruḷ pālippāy
    nātam nāṭiya antattil ōṅkummeyñ ñāṉa nāṭaka nāyaka nāṉkeṉum
    vētam nāṭiya meyporu ḷēaruḷ viḷaṅkum sitti vināyaka vaḷḷalē.
  • 3. eṉṉai vēṇṭie ṉakkaruḷ seytiyēl iṉṉal nīṅkumnal iṉpamum ōṅkumniṉ
    taṉṉai vēṇṭichsa raṇpukun tēṉeṉṉait tāṅkik koḷḷumsaraṉpiṟi tillaikāṇ
    aṉṉaivēṇṭia ḻummakap pōlkiṉṟēṉ aṟiki lēṉniṉti ruvuḷam aiyaṉē
    miṉṉai vēṇṭiya señsaṭaiyāḷaṉē viḷaṅkum sitti vināyaka vaḷḷalē.
  • 4. nīṇṭa mālara vākikki ṭantuniṉ nēyat tālkali nīṅkiya vāṟukēṭ
    ṭāṇṭa vāniṉa ṭaikkalam āyiṉēṉ aṭiyaṉēṉpiḻai āyira mumpoṟut
    tīṇṭa vāviṉpa ṭikoṭutteṉṉainīēṉṟukoḷvataṟkeṇṇu tiyāvarum
    vēṇṭu vāḻvuta rumperun teyvamē viḷaṅkum sitti vināyaka vaḷḷalē.
  • 5. tañsam eṉṟuṉaich sārntaṉaṉ entainī tāṉum intachsa kattavar pōlavē
    vañsam eṇṇi iruntiṭil eṉ seyvēṉ vañsam aṟṟama ṉattuṟai aṇṇalē
    pañsa pātakam tīrttaṉai eṉṟuniṉ pāta paṅkayam paṟṟiṉaṉ pāviyēṉ
    viñsa nallaruḷ vēṇṭitta rutiyō viḷaṅkum sitti vināyaka vaḷḷalē.
  • 6. kaḷḷa neñsakaṉ āyiṉum aiyanāṉ kaḷḷam iṉṟikka ḻaṟukiṉ ṟēṉeṉa
    tuḷḷam niṉtiru vuḷḷama ṟiyumē ōtu kiṉṟateṉ pōtuka ḻittiṭēl
    vaḷḷa māmalarp pātappe rumpukaḻ vāḻtti nāttaḻum pēṟava ḻaṅkuvāy
    veḷḷa vēṇippe runtakai yēaruḷ viḷaṅkum sitti vināyaka vaḷḷalē.
  • 7. maṇṇil āsaima yakkaṟa vēṇṭiya māta varkkumma tippari yāyuṉai
    eṇṇi lāchsiṟi yēṉaiyum muṉniṉṟē ēṉṟu koṇṭaṉai iṉṟuvi ṭuttiyō
    uṇṇi lāviya niṉtiru vuḷḷamum uvakai167 yōṭuvarp pumkoḷa oṇṇumō
    veṇṇi lāmuṭip puṇṇiyamūrttiyē viḷaṅkum sitti vināyaka vaḷḷalē.
  • 8. āṇi lēaṉṟi āruyirp peṇṇilē aliyi lēivva ṭiyaṉaip pōlavē
    kāṇi lēṉoru pāviyai ipperuṅ kaḷḷa neñsakka ṭaiyaṉai māyaiyām
    ēṇi lēiṭar eytavi ṭuttiyēl eṉsey kēṉiṉi ivvula kattilē
    vīṇi lē uḻaip pēṉaruḷ aiyaṉē viḷaṅkum sitti vināyaka vaḷḷalē.
  • 9. vāḷi lēviḻi maṅkaiyar koṅkaiyām malaiyi lēmuka māyatti lēavar
    tōḷi lē iṭaich sūḻali lēuntich suḻiyi lēnitam suṟṟumeṉ neñsamniṉ
    tāḷi lēniṉta ṉittapu kaḻilē taṅkum vaṇṇam tarauḷam seytiyō
    vēḷi lēaḻa kāṉasev vēḷiṉmuṉ viḷaṅkum sitti vināyaka vaḷḷalē.
  • 10. nāvi ṉāluṉai nāḷtoṟum pāṭuvār nāṭu vār tamai naṇṇippu kaḻavum
    ōvi lātuṉaip pāṭavum tuṉpelām ōṭavummakiḻ ōṅkavum seykuvāy
    kāvi nērkaḷat tāṉmakiḻ aiṅkarak kaṭavuḷēnaṟka ruṅkuḻi eṉṉumūr
    mēvi aṉparkka ruḷkaṇa nātaṉē viḷaṅkum sitti vināyaka vaḷḷalē.

    • 167. āsai - to. vē. patippu
    • 168. āḷaiyā - to. vē.patippu

கணேசத் திருஅருள் மாலை // கணேசத் திருஅருள் மாலை