திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṉantap patikam
āṉantap patikam
pōṟṟit tiruppatikam
pōṟṟit tiruppatikam
Second Thirumurai

078. tiruvaṇṇap patikam
tiruvaṇṇap patikam

    paṉṉirusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruvaṇṇa natiyumvaḷai oruvaṇṇa matiyumvaḷar
    sevvaṇṇam naṇṇusaṭaiyum
    teruḷvaṇṇa nutalviḻiyum aruḷvaṇṇa vataṉamum
    tikaḻvaṇṇa veṇṇakaiyumōr
    maruvaṇṇa maṇikuvaḷai malarvaṇṇa miṭaṟummalai
    makaḷvaṇṇa maruvumiṭamum
    maṉvaṇṇa mikutuṇaip poṉvaṇṇa aṭimalarum
    māṇikka vaṇṇavaṭivum
    iruvaṇṇa māmeṉmaṉa toruvaṇṇam ākiyē
    iṭaiyaṟā teṇṇumvaṇṇam
    evvaṇṇam avvaṇṇam ivvaṇṇam eṉṟivaṇ
    iyampaluṉ karuṇaivaṇṇam
    karuvaṇṇam aṟauḷam peruvaṇṇam uṟaniṉṟu
    kaṭalvaṇṇaṉ eṇṇumamutē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 2. eṇṇuṟuvi ruppāti valvilaṅ kiṉamelām
    iṭaiviṭā tuḻalaoḷiōr
    eḷaḷavum iṉṟiañ ñāṉairuḷ mūṭiṭa
    iruṇṭuyir maruṇṭumāḻka
    naṇṇumaṉa māyaiyām kāṭṭaik kaṭantuniṉ
    ñāṉaaruḷ nāṭṭaiaṭaiyum
    nāḷenta nāḷanta nāḷinta nāḷeṉṟu
    nāyiṉēṟ karuḷseykaṇṭāy
    viṇṇuṟusu ṭarkkelām suṭaraḷit toruperu
    veḷikkuḷvaḷar kiṉṟasuṭarē
    vittoṉṟum iṉṟiyē viḷaivelām tarukiṉṟa
    viññāṉa maḻaiseymukilē
    kaṇṇuṟunu taṟperuṅ kaṭavuḷē maṉṟiṉil
    karuṇainaṭam iṭuteyvamē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 3. pūtaneṟi yātivaru nātaneṟi varaiyumāp
    pukalumū vulakunīttup
    puraiyuṟṟa mūṭameṉum iruḷnilama kaṉṟumēl
    pōyaruḷo ḷittuṇaiyiṉāl
    vētaneṟi pukalsakala kēvalami lātapara
    veḷikaṇṭu koṇṭukaṇṭa
    viḷaiviṉṟi nāṉiṉṟi veḷiiṉṟi veḷiyāy
    viḷaṅkunāḷ eṉṟaruḷuvāy
    vātaneṟi naṭavāta pōtaneṟi yāḷarniṟai
    matineṟiu lāvummatiyē
    maṇimiṭaṟ ṟarasēem vāḻviṉmuta lēaru
    maruntēpe runteyvamē
    kātaneṟi maṇamvīsu kaṉitarupo ḻiṟkulavu
    kaṭimatiṟ ṟillainakarvāḻ
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 4. kūrkoṇṭa vāḷkoṇṭu kolaikoṇṭa vēṭṭuvak
    kuṭikoṇṭa sērinaṭuvil
    kuvaikoṇṭa oruselvaṉ arumaikoṇ ṭīṉṟiṭu
    kulaṅkoṇṭa siṟuvaṉoruvaṉ
    nērkoṇṭu seṉṟavarkaḷ kaikoṇ ṭuṟakkaṇkaḷ
    nīrkoṇṭu vāṭaleṉavē
    nilaikoṇṭa nīaruṭ kalaikoṇ ṭaḷittayāṉ
    neṟikoṇṭa kuṟitavaṟiyē
    pōrkoṇṭa poṟimutal pulaikoṇṭa tattuvap
    puraikoṇṭa maṟavarkuṭiyām
    poykoṇṭa meyeṉṉum maikoṇṭa sēriyil
    pōntuniṉ ṟavaralaikkak
    kārkoṇṭa iṭiolik kaṇkoṇṭa pārppil
    kalaṅkiṉēṉ aruḷpurikuvāy
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 5. paṭameṭut tāṭumoru pāmpāka eṉmaṉam
    pāmpāṭṭi yākamāyaip
    pārttuk kaḷittutavu parisuṭaiyar viṭayam
    paṭarntapira pañsamākat
    tiṭamaṭut tuṟupāmpiṉ āṭṭamatu kaṇṭañsu
    siṟuvaṉyā ṉākaniṉṟēṉ
    tīrattu rantanta achsanta virttiṭu
    tiṟattaṉnī ākalvēṇṭum
    viṭamaṭut taṇikoṇṭa maṇikaṇṭa ṉēvimala
    viññāṉa māmakaṇṭa
    vīṭaḷit taruḷkaruṇai veṟpaṉē aṟputa
    virāṭṭuruva vētārttaṉē
    kaṭamaṭut tiṭukaḷiṟ ṟurikoṇṭa ṇintameyk
    kaṭavuḷē saṭaikoḷarasē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 6. eḻuvakaip piṟavikaḷuḷ eppiṟavi eytukiṉum
    eytukapi ṟappiliṉināṉ
    eytāmai eytukiṉum eytiṭuka irumaiyiṉum
    iṉpamey tiṉumeytuka
    vaḻuvakait tuṉpamē vantiṭiṉum varukamiku
    vāḻvuvan tiṭiṉumvaruka
    vaṟumaivaru kiṉumvaruka mativariṉum varukaava
    mativariṉum varukauyarvō
    ṭiḻivakait tulakiṉmaṟ ṟetuvariṉum varukaala
    tetupō kiṉumpōkaniṉ
    iṇaiyaṭikaḷ maṟavāta maṉamoṉṟu māttiram
    eṉakkaṭaital vēṇṭumarasē
    kaḻivakaip pavarōka nīkkumnal laruḷeṉum
    katimarun tutavunitiyē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 7. paṟṟuvatu pantamap paṟṟaṟutal vīṭiḥtu
    paramavē tārttameṉavē
    paṇpuḷōr naṇpiṉoṭu pakaruvatu kēṭṭumeṉ
    pāvimaṉam viṭayanaṭaiyē
    eṟṟuvatu seyyāmal eḻuvatoṭu viḻuvatum
    iṟaṅkuvatum ēṟuvatumvīṇ
    eṇṇuvatum naṇṇuvatum ippuvaṉa pōkaṅkaḷ
    yāviṉum seṉṟuseṉṟē
    suṟṟuvatum ākiōr saṟṟumaṟi villātu
    suḻalkiṉṟa teṉseykuvēṉ
    tūyaniṉ tiruvaruḷiṉ aṉṟiiv vēḻaiach
    suḻalmaṉama ṭakkavarumō
    kaṟṟuvaḻu vaṟṟavar karuttamar karuttaṉē
    kaṇṇutaṟ kaṭavuḷmaṇiyē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 8. eḷiyaṉēṉ siṟiyaṉyāṉ seypiḻaikaḷ siṟiyavō
    eḻukaṭali ṉumperiyavē
    eṉseykēṉ eṉseykēṉ iṉiāyi ṉumseyā
    tentainiṉai ēttaeṉṟāl
    vaḷiyiṉvāṉ suḻalkiṉṟa pañsāka neñsāl
    mayaṅkukiṉ ṟēṉaṭiyaṉēṉ
    maṉameṉatu vasamāka niṉatuvasam nāṉāka
    vantaṟivu tantaruḷuvāy
    oḷiyiṉoḷi yēnāta veḷiyiṉ veḷiyēviṭaya
    uruviṉuru vēuruviṉām
    uyiriṉuyi rēuyarkoḷ uṇarviṉuṇar vēuṇarviṉ
    uṟaviṉuṟa vēemiṟaiyē
    kaḷiyiṉniṟai vēaḷikoḷ karuṇainiti yēmaṇikoḷ
    kaṇṭaeṇ tōḷkaṭavuḷē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 9. santatame ṉakkumakiḻ tantainī uṇṭuniṉ
    taṉṉiṭat tēmavalli
    tāyuṇṭu niṉaṭiyar eṉṉumnal tamaruṇṭu
    sāntameṉum nēyaruṇṭu
    puntikoḷni rāsaiyām maṉaiviuṇ ṭaṟiveṉum
    putalvaṉuṇ ṭiravupakalum
    pōṉaviṭa muṇṭaruṭ poruḷumuṇ ṭāṉanta
    pōkapōk kiyamumuṇṭu
    vantaṉaisey nīṟeṉum kavasamuṇ ṭakkamā
    maṇiyumuṇ ṭañseḻuttām
    mantirap paṭaiuṇṭu sivakatie ṉumperiya
    vāḻvuṇṭu tāḻvumuṇṭō
    kantamiku koṉṟaiyoṭu kaṅkaivaḷar señsaṭaik
    kaṭavuḷē karuṇaimalaiyē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.
  • 10. nāṉmukaṉum mālumaṭi muṭiyumaṟi variyapara
    nātamisai ōṅkumalaiyē
    ñāṉamaya māṉaoru vāṉanaṭu āṉanta
    naṭaṉamiṭu kiṉṟaoḷiyē
    māṉmukamvi ṭātuḻalum eṉaiyumuyar neṟimaruva
    vaittavaṇva ḷarttapatiyē
    maṟaimuṭivil niṟaiparap piramamē ākama
    matikkummuṭi vuṟṟasivamē
    ūṇmukach seyalviṭut tuṇmukap pārvaiyiṉ
    uṟuntavarpe ṟuñselvamē
    oḻiyāta uvakaiyē aḻiyāta iṉpamē
    oṉṟiraṇ ṭaṟṟanilaiyē
    kāṉmukak kaṭakaḷiṟ ṟurikoṇṭa kaṭavuḷē
    kaṇkoṇṭa nutalaṇṇalē
    kaṉakaam palanāta karuṇaiyaṅ kaṇapōta
    kamalakuñ sitapātaṉē.

குஞ்சிதபாதப் பதிகம் // திருவண்ணப் பதிகம்