திருமுறைகள்

Thirumurai

1
2
3
4
5
6
siva sitampara saṅkīrttaṉam
siva sitampara saṅkīrttaṉam
kalaimakaḷār tiruppatikam
kalaimakaḷār tiruppatikam
Second Thirumurai

100. ammai tiruppatikam
ammai tiruppatikam

    patiṉāṉkusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ulakiṉuyir vakaiuvakai yuṟaiṉiya aruḷamutam
    utavumā ṉanta sivaiyē
    uvamaisola ariyaoru periyasiva neṟitaṉai
    uṇarttupē riṉpa nitiyē
    ilakupara aparanilai isaiyumava ravarparuvam
    iyaluṟa uḷaṅkoḷ paraiyē
    irumaineṟi orumaiyuṟa arumaipeṟu perumaitaṉai
    īnteṉai aḷitta aṟivē
    kalakamuṟu sakasamala iruḷakala veḷiyāṉa
    kāṭsiyē karuṇai niṟaivē
    kaṭakaraṭa vimalakaya mukaamutum aṟumukak
    kanaamutum utavu kaṭalē
    alakilvaḷam niṟaiyumoru tillaiyam patimēvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 2. kaṟpavaie lāṅkaṟṟuḷ uṇarpavaie lāmaṉak
    karisaṟa uṇarntu kēṭṭuk
    kāṇpavaie lāṅkaṇṭu seypavaie lāñseytu
    karuneṟi akaṉṟa periyōr
    poṟpavaie lāñseṉṟu pukalpavaie lāṅkoṇṭu
    puripavai elāmpu rintuṉ
    pukaḻavaie lāmpukaḻn tuṟumavaie lāmuṟum
    pōtavai elāma ruḷuvāy
    niṟpavaie lāmniṟpa asaipavaie lāmasaiya
    niṟaipavai elāñsey nilaiyē
    niṉaipavaie lāmnekiḻa neṟiavaie lāmōṅkum
    nittiyā ṉanta vaṭivē
    aṟpuṭaiya aṭiyarpukaḻ tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 3. ikkaṇami runtaim meyyeṉṟa poykkūrai
    iṉivaru kaṇappō tilē
    iṭiyāti rukkumō iṭiyumō eṉseykōm
    eṉseykōm iṭiyum eṉilyām
    tekkaṇam naṭakkavarum akkaṇam pollāta
    tīkkaṇam iruppa teṉṟē
    sintainain tayarāta vaṇṇamnal aruḷtanta
    tikaḻ parama sivasattiyē
    ekkaṇamum ēttumoru mukkaṇi paramparai
    imāsala kumāri vimalai
    iṟaivipai raviamalai eṉamaṟaikaḷ ēttiṭa
    irunta ruḷtarun tēviyē
    akkaṇutal empirāṉ tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 4. poyyāta moḻiyummayal seyyāta seyalumvīṇ
    pōkāta nāḷum viṭayam
    puriyāta maṉamumuṭ piriyāta sāntamum
    puntitaḷa rāta nilaiyum
    eyyāta vāḻvumvē ṟeṇṇāta niṟaivumniṉai
    eṉṟummaṟa vāta neṟiyum
    iṟavāta takavummēṟ piṟavāta katiyumiv
    ēḻaiyēṟ karuḷsey kaṇṭāy
    koyyātu kuviyātu kumaiyātu maṇamvīsu
    kōmaḷat teyva malarē
    kōvāta muttamē kuṟaiyāta matiyamē
    kōṭāta maṇivi ḷakkē
    aiyāṉa ṉamkoṇṭa tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 5. pavamāṉa eḻukaṭal kaṭantumēṟ katiyāṉa
    patinilai aṇaintu vāḻap
    pakalāṉa sakalamuṭaṉ iravāṉa kēvalap
    pakaiyun taṭāta paṭiōr
    tavamāṉa kalaṉilaruḷ mīkāma ṉālalatu
    tamiyēṉ naṭatta varumō
    tāṉā naṭakkumō eṉseykēṉ niṉtiruch
    saraṇamē saraṇam aruḷvāy
    uvamāṉa maṟṟapara sivamāṉa suttaveḷi
    uṟavāṉa muttar uṟavē
    uruvāṉa aruvāṉa oruvāṉa ñāṉamē
    uyirāṉa oḷiyiṉ uṇarvē
    avamāṉa nīkkiaruḷ tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 6. sūriṭṭa naṭaiyileṉ pōriṭṭa maṉataināṉ
    solliṭṭa muṭaṉa ṇaittut
    tuṉṟiṭṭa mōṉameṉum naṉṟiṭṭa amutuṇṭu
    summā irutti eṉṟāl
    kāriṭṭi taṟkumuṉ yāriṭṭa sāpamō
    kaṇṭilēṉ ammam maōr
    kaṇamēṉum nillātu pollātu puviyil
    kaṟaṅke ṉachsuḻal kiṉṟatē
    tāriṭṭa nīaruḷ sīriṭṭi ṭāyeṉil
    tāḻpiṟavi taṉṉil atutāṉ
    taṉṉaivīḻt tuvataṉṟi eṉṉaiyum vīḻttumit
    tamiya ṉēṉeṉ seykuvēṉ
    āṟiṭṭa saṭaiyāḷar tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 7. māyaieṉum iravileṉ maṉaiyakat tēviṭaya
    vātaṉaie ṉuṅkaḷ vartām
    vantumaṉa aṭimaiyai eḻuppiava ṉaittamatu
    vasamāka uḷavu kaṇṭu
    mēyamati eṉumoru viḷakkiṉai avitteṉatu
    meynnilaich sāḷi kaielām
    vēṟuṟa uṭaittuḷḷa poruḷelām koḷḷaikoḷa
    mikanaṭuk kuṟṟu niṉaiyē
    nēyamuṟa ōvātu kūvukiṉ ṟēṉsaṟṟum
    niṉsevik kēṟa ilaiyō
    nītiilai yōtaruma neṟiyumilai yōaruḷiṉ
    niṟaivumilai yōeṉ seykēṉ
    āyamaṟai muṭiniṉṟa tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 8. vevviṉaik kīṭāṉa kāyamitu māyameṉa
    vēta mutalā kamamelām
    mikupaṟaia ṟaintumitu veyilmañsaḷ niṟameṉum
    vivēkar soṟkēṭ ṭaṟintum
    kavvaipeṟu kaṭalulakil vairamalai ottavar
    kaṇattiṭai iṟattal palakāl
    kaṇṇuṟak kaṇṭumip pulaiuṭaliṉ māṉamōr
    kaṭuaḷavum viṭuva taṟiyēṉ
    evvamuṟu siṟiyaṉēṉ ēḻaimati eṉṉamati
    iṉṉamati eṉṟu ṇarkilēṉ
    intamati koṇṭunāṉ entavakai aḻiyāta
    iṉpanilai kaṇṭu makiḻvēṉ
    avviyama kaṟṟiaruḷ tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 9. oḷimaruvum uṉatutiru varuḷaṇut tuṇaiyēṉum
    uṟṟiṭil siṟutu rumpum
    ulakam paṭaittalmutal muttoḻil iyaṟṟumeṉa
    uyarmaṟaikaḷ ōra ṉantam
    teḷivuṟamu ḻakkaatu kēṭṭuniṉ tiruvaṭit
    tiyāṉam illā malavamē
    siṟuteyva neṟisellum māṉiṭap pēykaḷpāl
    sērāmai eṟka ruḷuvāy
    kaḷimaruvum imayavarai araiyaṉmakaḷ eṉavaru
    karuṇaitaru kalāpa mayilē
    karutumaṭi yavaritaya kamalamalar misaiaruṭ
    kalaiki ḷaravaḷar aṉṉamē
    aḷinaṟaikoḷ itaḻivaṉai tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.
  • 10. nīṟaṇin toḷirakka maṇitarit tuyarsaiva
    neṟiniṉṟu ṉakku riyaōr
    nimalamuṟum ainteḻut tuḷnilaiyu ṟakkoṇṭu
    niṉṉaṭip pūsai seytu
    vīṟaṇin teṉṟumoru taṉmaipeṟu sivañāṉa
    vittakarpa tampara vumōr
    meychselva vāḻkkaiyil viruppamuṭai yēṉitu
    viraintaruḷa vēṇṭum amutē
    pēṟaṇin tayaṉmālum intiraṉum aṟivariya
    perumaiyai aṇinta amutē
    pirasamalar makaḷkalaisol makaḷvisaya makaḷmutal
    peṇkaḷsiram mēvum maṇiyē
    āṟaṇin tiṭusaṭaiyar tillaiyam patimaruvum
    aṇṇalār makiḻum maṇiyē
    akilāṇṭa mumsarā saramumīṉ ṟaruḷparasi
    vāṉanta valli umaiyē.

அம்மை திருப்பதிகம் // அம்மை திருப்பதிகம்

No audios found!