திருமுறைகள்

Thirumurai

1
2
3
4
5
6
पुऩ्मै निऩैन् तिरङ्कल्
puṉmai niṉain tiraṅkal
आऱ्ऱा विरक्कम्
āṟṟā virakkam
Fifth Thirumurai

021. तिरुवटि सूट विऴैतल्
tiruvaṭi sūṭa viḻaital

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तेऩार् अलङ्कल् कुऴल्मटवार् तिऱत्तिऩ् मयङ्कात् तिऱल्अटैतऱ्
    काऩार् कॊटिऎम् पॆरुमाऩ्तऩ् अरुट्कण् मणिये अऱ्पुतमे
    काऩार् पॊऴिल्सूऴ् तिरुत्तणिकैक् करुम्पे करुणैप् पॆरुङ्कटले
    वाऩार् अमुते निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 2. ताऴुम् कॊटिय मटवियर्तम् सऴक्काल् उऴलात् तकैअटैन्दे
    आऴुम् परमा ऩन्दवॆळ्ळत् तऴुन्दिक् कळिक्कुम् पटिवाय्प्प
    ऊऴ्उन् तियसीर् अऩ्पर्मऩत् तॊळिरुम् सुटरे उयर्तणिकै
    वाऴुम् पॊरुळे निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 3. मिऩ्ऩुण् मरुङ्कुल् पेतैयर्तम् वॆळिऱ्ऱु मयक्कुळ् मेवामे
    उऩ्ऩुम् परम योकियर्तम् उटऩे मरुवि उऩैप्पुकऴ्वाऩ्
    पिऩ्ऩुम् सटैऎम् पॆरुमाऱ्कोर् पेऱे तणिकैप् पिऱङ्कलिऩ्मेल्
    मऩ्ऩुम् सुटरे निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 4. आऱात् तुयरम् तरुङ्कॊटियार्क् काळाय् उऴऩ्ऱिङ् कलैयाते
    कूऱाप् पॆरुमै निऩ्अटियार् कूट्टत् तुटऩ्पोय्क् कुलावुम्वण्णम्
    तेऱाप् पॊरुळाम् सिवत्तॊऴुकुम् तेऩे तणिकैत् तिरुमलैवाऴ्
    माऱास् सुकमे निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 5. विरतम् अऴिक्कुम् कॊटियार्तम् विऴियाल् मॆलिया तुऩैप्पुकऴुम्
    सरतर् अवैयिल् सॆऩ्ऱुनिऩ्सीर् तऩैये वऴुत्तुम् तकैअटैवाऩ्
    परतम् मयिल्मेल् सॆयुम्तणिकैप् परऩे वॆळ्ळिप् परुप्पतम्वाऴ्
    वरतऩ् मकऩे निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 6. वॆयिल्मेल् कीटम् ऎऩमटवार् वॆय्य मयऱ्कण् वीऴामे.
    अयिल्मेल् करङ्कॊळ् निऩैप्पुकऴुम् अटियार्सवैयिऩ् अटैयुम्वकैक्
    कुयिल्मेल् कुलवुम् तिरुत्तणिकैक् कुणप्पॊऱ् कुऩ्ऱे कॊळ्कलप
    मयिल्मेल् मणिये निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 7. तऩमुम् कटन्दे नारियर्माल् तऩैयुम् कटन्दे तवम्अऴिक्कुम्
    सिऩमुम् कटन्दे निऩैस्सेर्न्दोर् तॆय्वस् सपैयिल् सेर्न्दिटवे
    वऩमुम् कटमुम् तिकऴ्तणिकै मलैयिऩ् मरुन्दे वाक्किऩॊटु
    मऩमुम् कटन्दोय् निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 8. कल्लाक् कॊटिय मटवार्तम् कामक् कुऴिक्कण् वीऴामे
    नल्लार्क् कॆल्लाम् नल्लवनिऩ् नामम् तुतिक्कुम् नलम्पॆऱवे
    सॊल्लाऱ् पुऩैन्द मालैयॊटुम् तॊऴुतु तणिकै तऩैत्तुतिक्क
    वल्लार्क् करुळुम् निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 9. कळ्ळक् कयऱ्कण् मटवार्तम् कामत् तुऴला तुऩैनिऩैक्कुम्
    उळ्ळत् तवर्पाल् सेर्न्दुमकिऴ्न् तुण्मै उणर्न्दङ् कुऱ्ऱिटुवाऩ्
    अळ्ळऱ् पऴऩत् तिरुत्तणिकै अरसे ञाऩ अमुतळीक्कुम्
    वळ्ळऱ् पॆरुमाऩ् निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पाये.
  • 10. पाकैप् पॊरुवुम् मॊऴियुटैयीर् ऎऩ्ऱु मटवार्प् पऴिस्सामल्
    ओकैप् पॆऱुम्निऩ् तिरुत्तॊण्टर् उटऩ्सेर्न् तुण्मै युणर्न्दिटुवाऩ्
    तोकैप् परिमेल् वरुन्दॆय्व सूळा मणिये तिरुत्तणिकै
    वाकैप् पुयऩे निऩ्तिरुत्ताळ् अटियेऩ् मुटिमेल् वैप्पपाये.

திருவடி சூட விழைதல் // திருவடி சூட விழைதல்