திருமுறைகள்

Thirumurai

1
2
3
4
5
6
आऩन्द नटऩप् पतिकम्
āṉanta naṭaṉap patikam
सिव परम्पॊरुळ्
siva paramporuḷ
Fifth Thirumurai

077. सिवकामवल्लि तुति
sivakāmavalli tuti

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. अरङ्काय मऩमायै अळक्कर् आऴम्
    अऱियामल् कालिट्टिङ् कऴुन्दु किऩ्ऱेऩ्
    इरङ्कायो सिऱितुम्उयिर् इरक्कम् इल्ला
    ऎऩ्मऩमो निऩ्मऩमुम् इऱैवि उऩ्ऱऩ्
    उरङ्काणुम् अरसियऱ्कोल् कॊटुङ्कोल् आऩाल्
    ओटिऎङ्के पुकुन्दॆवरुक् कुरैप्प तम्मा
    तिरङ्काणाप् पिळ्ळैऎऩत् ताय्वि टाळे
    सिवकाम वल्लिऎऩुम् तॆय्वत् ताये.
  • अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
  • 2. तऩत्ताल् इयऩ्ऱ तऩिस्सपैयिल् नटिक्कुम् पॆरुमाऩ् तऩक्कऩ्ऱे
    इऩत्ताल् उयर्न्द मणमालै इट्टुक् कळित्त तुरैप्पॆण्णे
    मऩत्ताऩ् विळङ्कुम् सिवकाम वल्लिक् कऩिये मालॊटुम्ओर्
    अऩत्ताऩ् पुकऴुम् अम्मेइव् वटियेऩ् उऩक्के अटैक्कलमे.
  • 3. तिरुवे तिकऴुङ् कलैमकळे तिरुवे मलैयाऩ् तिरुमकळे
    उरुवे इस्सै मयमेमॆय् उणर्विऩ् वणमे उयर्इऩ्पक्
    कुरुवे आतित् तऩित्ताये कुलवुम् परैयाम् पॆरुन्दाये
    मरुवे मलरे सिवकाम वल्लि मणिये वन्दरुळे.
  • 4. अरुळे अऱिवे अऩ्पेतॆळ् ळमुते मातर् अरसेमॆय्प्
    पॊरुळे तॆरुळे माऱ्ऱऱियाप् पॊऩ्ऩे मिऩ्ऩे पूङ्किळिये
    इरुळेय् मऩत्तिल् ऎय्तात इऩ्पप् पॆरुक्के इव्वटियेऩ्
    मरुळे तविर्त्त सिवकाम वल्लि निऩक्के वन्दऩमे.
  • कट्टळैक् कलित्तुऱै
  • 5. तरुवाय् इतुनल् तरुणङ्कण् टाय्ऎऩ्ऩैत् ताङ्किक्कॊण्ट
    कुरुवाय् विळङ्कु मणिमऩ्ऱ वाणऩैक् कूटिइऩ्प
    उरुवाय्ऎऩ् उळ्ळत्तिऩ् उळ्ळे अमर्न्दुळ्ळ उण्मैऎलाम्
    तिरुवाय् मलर्न्द सिवकाम वल्लिनिऩ् सीर्अरुळे.

சிவகாமவல்லி துதி // சிவகாமவல்லி துதி

No audios found!