திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṟṟā virakkam
āṟṟā virakkam
paṇittiṟañ sālāp pāṭiḻivu
paṇittiṟañ sālāp pāṭiḻivu
Fifth Thirumurai

023. ēḻaimaiyiṉ iraṅkal
ēḻaimaiyiṉ iraṅkal

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tēṉē uḷaṅkoḷ teḷivē akaṇṭa sitammēvi niṉṟa sivamē
    kōṉē kaṉinta sivapōta ñāṉa kuruvē viḷaṅku kukaṉē
    tāṉē taṉakku nikarāy viḷaṅku taṇikā salattem arasē
    nāṉē ḻaiiṅku maṉamnontu nontu nalikiṉṟa seykai nalamō.
  • 2. nalamēvu toṇṭar ayaṉāti tēvar navaiēka nalku taṇikā
    salamēvi uṉṟaṉ irutāḷ pukaḻntu tarisippa teṉṟu pukalāy
    nilamēvu kiṉṟa sivayōkar uḷḷam nikaḻkiṉṟa ñāṉa niṟaivē
    valamēvu vēlkai oḷirsēr kalāpa mayilēṟi niṉṟa maṇiyē.
  • 3. maṇiyē kalāpa malaimēl amarnta matiyē niṉaichsol malarāl
    aṇiyēṉ nalaṉpum amaiyēṉ maṉattil aṭiyār aṭikkaṇ makiḻvāyp
    paṇiyēṉ niṉaintu pataiyēṉ iruntu parukēṉ uvanta paṭiyē
    eṇiyē niṉaikkil avamāmiv vēḻai etupaṟṟi uyva tarasē.
  • 4. uyvaṇṇam iṉṟi ulakā tarattil uḻalkiṉṟa māya maṭavār
    poyvaṇṇam oṉṟiṉ maṉamāḻki aṉmai puritantu niṉṟa pulaiyēṉ
    meyvaṇṇam oṉṟu taṇikā salattu miḷirkiṉṟa tēva viṟalvēl
    kaivaṇṇa uṉṟaṉ aruḷvaṇṇam āṉa kaḻalvaṇṇam naṇṇal uḷatō.
  • 5. naṇṇāta vañsar iṭamnāṭi neñsam naṉinontu naintu navaiyām
    puṇṇāki niṉṟa eḷiyēṉai añsal puriyātu nampoṉ aṭiyai
    eṇṇāta pāvi ivaṉeṉṟu taḷḷiṉ eṉseyva tuyva taṟiyēṉ
    taṇṇār poḻiṟkaṇ mativan tulāvu taṇikā salatti ṟaivaṉē.
  • 6. iṟaiyēṉum uṉṟaṉ aṭieṇṇi aṅki iḻuteṉṉa neñsam iḷakēṉ
    maṟaiōtum uṉṟaṉ aruḷpeṟṟa toṇṭar vaḻipaṭ ṭalaṅkal aṇiyēṉ
    kuṟaiyōṭum iṅku mayalkoṇṭu niṉṟa koṭiyēṉai āḷal uḷatō
    niṟaiyōr vaṇaṅku taṇikā salattil nilaipeṟ ṟirukkum avaṉē.
  • 7. avamnāḷ kaḻikka aṟivēṉ alātuṉ aṭipēṇi niṟka aṟiyēṉ
    tavamnāṭum aṉpa roṭusēra vantu taṇikā salattai aṭaiyēṉ
    evaṉnāṉ eṉakkum avaṇnī irukkum iṭamīyil uṉṟaṉ aṭiyār
    ivaṉār ivaṉṟaṉ iyalpeṉṉa eṉṉil evaṉeṉ ṟuraippai eṉaiyē.
  • 8. eṉaiyāṉ aṟintuṉ aṭisēra uṉṉai iṟaiyēṉum neñsi ṉitamāy
    niṉaiyēṉ ayarntu nilaiyaṟṟa tēkam nisameṉ ṟuḻaṉṟu tuyarvēṉ
    taṉaiyē niṉaṉpaṉ eṉavōti liyāvar takumeṉ ṟuraippar arasē
    vaṉaiēr koḷuñsey taṇikā salattu makiḻvō ṭamarnta amutē.
  • 9. mutuvōr vaṇaṅku taṇikā salattu mutalēiv vēḻai muṟiyēṉ
    matuvāl mayaṅkum aḷipōl mayaṅki matiyātu niṉṟa piḻaiyāl
    vituvāki aṉpar uḷammēvum nīkai viṭilēḻai eṅku melivēṉ
    itunīti alla eṉauṉ ṟaṉakkum evarsolla vallar arasē.

ஏழைமையின் இரங்கல் // ஏழைமையின் இரங்கல்