திருமுறைகள்

Thirumurai

1
2
3
4
5
6
viṉā uttaram
viṉā uttaram
sallāpa lakari
sallāpa lakari
Second Thirumurai

110. naṟṟāy kavaṉṟatu
naṟṟāy kavaṉṟatu

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruvaruṭ puṉitai makiḻaniṉ ṟāṭum tillaimaṉ ṟaḻakaṉē eṉpāḷ
    maruvaruṭ kaṭalē māṇikka malaiyē matichsaṭai vaḷḷalē eṉpāḷ
    iruvaruk kariya oruvaṉē eṉakkiṅ kiyārtuṇai niṉṉalā teṉpāḷ
    veruviuṭ kuḻaivāḷ viḻika­r tuḷippāḷ veytuyirp pāḷeṉṟaṉ miṉṉē.
  • 2. ōṭuvāḷ tillait tiruchsiṟṟam palameṉ ṟurukuvāḷ uṇarvilaḷ ākit
    tēṭuvāḷ tikaippāḷ tiyaṅkuvāḷ aiyō teyvamē teyvamē eṉpāḷ
    pāṭuvāḷpataippāḷ pataṟuvāḷnāṉpeṇpāvikāṇpāvikāṇeṉpāḷ
    vāṭuvāḷ mayaṅki varuntuvāḷ iruntu valviṉai yēṉpeṟṟa makaḷē.
  • 3. ulakelān taḻaippappotuviṉil ōṅkum orutaṉit teyvameṉkiṉṟāḷ
    ilakupē riṉpa vārieṉ kiṉṟāḷ eṉṉuyirk kiṟaivaṉeṉ kiṉṟāḷ
    alakilāk karuṇai amutaṉeṉ kiṉṟāḷ aṉparkaṭkaṉpaṉeṉ kiṉṟāḷ
    tilakavā ṇutalāḷ ivvaṇam pulampit tiyakkamuṟ ṟaḻuṅkukiṉ ṟāḷē.
  • 4. tiruelāmaḷikkumteyvameṉ kiṉṟāḷ tiruchsiṟṟampalavaṉeṉkiṉṟāḷ
    uruelām uṭaiya oruvaṉeṉ kiṉṟāḷ uchsimēl karaṅkuvik kiṉṟāḷ
    karuelāṅ kaṭantāṅ kavaṉtiru mēṉi kāṇpaten nāḷkoleṉ kiṉṟāḷ
    maruelāmmayaṅkum malarkkuḻal muṭiyāḷ varuntukiṉṟāḷeṉṟaṉ makaḷē.
  • 5. miṉiṇaich saṭila viṭaṅkaṉeṉ kiṉṟāḷ viṭaikkoṭi vimalaṉeṉ kiṉṟāḷ
    poṉiṇai malarttāḷ puṉitaṉeṉ kiṉṟāḷ potuvilē naṭippaṉeṉ kiṉṟāḷ
    eṉiṇai viḻikaḷ avaṉtiru aḻakai eṉṟukol kāṇpateṉ kiṉṟāḷ
    tuṉiṇai mulaikaḷ vimmuṟa iṭaipōl tuvaḷkiṉṟāḷ pasiyapoṟ ṟoṭiyē.
  • 6. karuṅkaḷiṟ ṟuripōrt tampalat tāṭum karuṇaieṅ kaṭavuḷeṉ kiṉṟāḷ
    peruṅkaḷi tuḷumpa vaṭavaṉat tōṅkum pittaril pittaṉeṉ kiṉṟāḷ
    oruṅkaḷi miḻaṟṟum kuḻaliṉār eṉpōl uṟuvarō avaṉaieṉkiṉṟāḷ
    taruṅkaḷi uṇṭāḷ pōlkiṉṟāḷ nāṇum tavirkkiṉṟāḷ eṉarun tavaḷē.
  • 7. maṉṟiṭai naṭikkum maṇāḷaṉai allāl matippaṉō piṟaraieṉkiṉṟāḷ
    vaṉtuyar nīkkum avaṉtiru vaṭivai maṟappaṉō kaṇamumeṉ kiṉṟāḷ
    oṉṟumil lavaṉeṉ ṟuraikkiṉum ellām uṭaiyavaṉākumeṉkiṉṟāḷ
    poṉṟutal piṟaḻtal iṉiyuṟēṉ eṉṟēpoṟṟoṭipoṅkukiṉṟāḷē.
  • 8. tiruttaku tillait tiruchsiṟṟampalattē teyvamoṉ ṟuṇṭemakkeṉpāḷ
    peruttakuṅ kumappoṟ kalasavāṇ mulaiyār pēsuka palapala eṉpāḷ
    maruttaku kuḻalāḷ maṉamoḻi uṭalam maṟṟavum avaṉkaḻaṟ keṉpāḷ
    kuruttaku kuvaḷaik kaṇṇiṉnīr koḻippāḷ kutukulip pāḷpasuṅ koṭiyē.
  • 9. ampalat tāṭum aḻakaṉaik kāṇā taruntavum poruntumō eṉpāḷ
    kampamuṟ ṟiṭuvāḷ kaṇkaḷnīr ukuppāḷ kaikuvip pāḷuḷaṅ kaṉivāḷ
    vampaṇi mulaikaḷ iraṇṭumnōk kiṭuvāḷ vaḷḷalaipparikilīr eṉpāḷ
    umparaṉ tavañsey tiṭumiṉīr eṉpāḷ uyaṅkuvāḷ mayaṅkuvāḷ uṇarvē.

நற்றாய் கவன்றது // நற்றாய் கவன்றது