திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aruṭpirakāsa mālai
aruṭpirakāsa mālai
Fourth Thirumurai

001. aṉpu mālai
aṉpu mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. aṟputappoṉ ampalattē ākiṉṟa arasē
    āramutē aṭiyēṉṟaṉ aṉpēeṉ aṟivē
    kaṟputavu peruṅkaruṇaik kaṭalēeṉ kaṇṇē
    kaṇṇutalē āṉantak kaḷippēmeyk katiyē
    veṟputavu pasuṅkoṭiyai maruvuperun taruvē
    vētaā kamamuṭiyiṉ viḷaṅkumoḷi viḷakkē
    poṟpuṟavē ivvulakil poruntusittaṉ āṉēṉ
    poruttamum niṉtiruvaruḷiṉ poruttamatu tāṉē.
  • 2. niṟaiaṇinta sivakāmi nēyaniṟai oḷiyē
    nittapari pūraṇamām suttasiva veḷiyē
    kaṟaiaṇinta kaḷattarasē kaṇṇuṭaiya karumpē
    kaṟkaṇṭē kaṉiyēeṉ kaṇṇēkaṇ maṇiyē
    piṟaiaṇinta muṭimalaiyē peruṅkaruṇaik kaṭalē
    periyavarel lāmvaṇaṅkum periyaparam poruḷē
    kuṟaiaṇintu tirikiṉṟēṉ kuṟaikaḷelān tavirttē
    kuṟṟamelāṅ kuṇamākak koḷvatuniṉ kuṇamē.
  • 3. āṇpaṉaipeṇ paṉaiyākki aṅkamataṅ kaṉaiyāy
    ākkiaruṇ maṇattiloḷi aṉaivaraiyum ākkum
    māṇpaṉaimika kuvantaḷitta mākaruṇai malaiyē
    varuttamelān tavirtteṉakku vāḻvaḷit vāḻvē
    nāṇpaṉaiyun tantaiyumeṉ naṟkuruvum āki
    nāyaṭiyēṉ uḷḷakattu naṇṇiyanā yakaṉē
    vīṇpaṉaipōṉ mikanīṇṭu viḻaṟkiṟaippēṉ eṉiṉum
    viruppamelām niṉaruḷiṉ viruppamaṉṟi ilaiyē.
  • 4. sittamaṉē kampurintu tirintuḻaluñ siṟiyēṉ
    seyvakaioṉ ṟaṟiyātu tikaikkiṉṟēṉ antō
    uttamaṉē uṉṉaiyalāl orutuṇaimaṟ ṟaṟiyēṉ
    uṉṉāṇai uṉṉāṇai uṇmaiitu kaṇṭāy
    ittamaṉē yachsalaṉam iṉippoṟukka māṭṭēṉ
    iraṅkiaruḷ seyalvēṇṭum itutaruṇam entāy
    suttamaṉē yattavarkkum eṉaippōlu mavarkkum
    tuyartavippāṉ maṇimaṉṟil tulaṅkunaṭat tarasē.
  • 5. tuppāṭu tirumēṉich sōtimaṇich suṭarē
    turiyaveḷik kuḷḷirunta suttasiva veḷiyē
    appāṭu saṭaimuṭiem āṉanta malaiyē
    aruṭkaṭalē kuruvēeṉ āṇṭavaṉē arasē
    ippāṭu paṭaeṉakku muṭiyātu turaiyē
    iraṅkiaruḷ seyalvēṇṭum itutaruṇaṅ kaṇṭāy
    tappāṭu vēṉeṉiṉum eṉṉaiviṭat tuṇiyēl
    taṉimaṉṟuḷ naṭampuriyun tāṇmalaren tāyē.
  • 6. kaṇṇōṅku nutaṟkarumpē karumpiṉiṟai amutē
    kaṟkaṇṭē sarkkaraiyē katalinaṟuṅ kaṉiyē
    viṇṇōṅku viyaṉsuṭarē viyaṉsuṭarkkuṭ suṭarē
    viṭaiyavaṉē saṭaiyavaṉē vētamuṭip poruḷē
    peṇṇōṅkum orupākam piṟaṅkuperun takaiyē
    perumāṉai orukaraṅkoḷ periyaperu māṉē
    eṇṇōṅku siṟiyavaṉēṉ eṉṉiṉumniṉ ṉaṭiyēṉ
    eṉṉaiviṭat tuṇiyēlniṉ iṉṉaruḷtan taruḷē.
  • 7. tiruneṟisēr meyaṭiyar tiṟaṉoṉṟum aṟiyēṉ
    seṟivaṟiyēṉ aṟivaṟiyēṉ seyvakaiyai aṟiyēṉ
    karuneṟisērn tuḻalkiṉṟa kaṭaiyariṉuṅ kaṭaiyēṉ
    kaṟkiṉṟēṉ sākāta kalvinilai kāṇēṉ
    peruneṟisēr meyññāṉa sittinilai peṟuvāṉ
    pitaṟṟukiṉṟēṉ ataṟkuriya peṟṟiyilēṉ antō
    varuneṟiyil eṉṉaivalin tāṭkoṇṭa maṇiyē
    maṉṟuṭaiya peruvāḻvē vaḻaṅkukaniṉ aruḷē.
  • 8. kuṉṟāta kuṇakkuṉṟē kōvāta maṇiyē
    kuruvēeṉ kuṭimuḻutāṭ koṇṭasivak koḻuntē
    eṉṟātai yākieṉak kaṉṉaiyumāy niṉṟē
    eḻumaiyumeṉ ṟaṉai āṇṭa eṉuyiriṉ tuṇaiyē
    poṉṟāta poruḷēmeyp puṇṇiyattiṉ payaṉē
    poyyaṭiyēṉ piḻaikaḷelām poṟuttaperun takaiyē
    aṉṟāla niḻalamarnta aruḷiṟaiyē eḷiyēṉ
    āsaiyelām niṉṉaṭimēl aṉṟioṉṟum ilaiyē.
  • 9. pūṇāta pūṇkaḷelām pūṇṭaparam poruḷē
    poyyaṭiyēṉ piḻaimuḻutum poṟuttaruḷi eṉṟum
    kāṇāta kāṭsiyelāṅ kāṭṭieṉak kuḷḷē
    karuṇainaṭam purikiṉṟa karuṇaiyaieṉ pukalvēṉ
    māṇāta kuṇakkoṭiyēṉ itainiṉaikkun tōṟum
    maṉamuruki irukaṇ­r vaṭikkiṉṟēṉ kaṇṭāy
    ēṇātaṉ eṉṉiṉumyāṉ ammaiyiṉniṉ aṭiyēṉ
    eṉaaṟintēṉ aṟintapiṉṉar itayamalarn tēṉē.
  • 10. antōī tatisayamī tatisayameṉ pukalvēṉ
    aṟivaṟiyāch siṟiyēṉai aṟivaṟiyach seytē
    intōṅku saṭaimaṇiniṉ aṭimuṭiyuṅ kāṭṭi
    itukāṭṭi atukāṭṭi eṉnilaiyuṅ kāṭṭich
    santōṭa sittarkaḷtan taṉichsūtuṅ kāṭṭi
    sākāta nilaikāṭṭich sakasanilai kāṭṭi
    vantōṭu184 nikarmaṉampōyk karainta iṭaṅ kāṭṭi
    makiḻvittāy niṉaruḷiṉ vaṇmaievark kuḷatē.
  • 11. aṉparuḷak kōyililē amarntaruḷum patiyē
    ampalattil āṭukiṉṟa āṉanta nitiyē
    vaṉparuḷat tēmaṟaintu vaḻaṅkumoḷi maṇiyē
    maṟaimuṭiā kamamuṭiyiṉ vayaṅkuniṟai matiyē
    eṉparuvaṅ kuṟiyāmal eṉṉaivalin tāṭkoṇ
    ṭiṉpanilai taṉaiaḷitta eṉṉaṟivuk kaṟivē
    muṉparuvam piṉparuvaṅ kaṇṭaruḷich seyyum
    muṟaimainiṉa taruḷneṟikku moḻitalaṟin tilaṉē.
  • 12. pālkāṭṭum oḷivaṇṇap paṭikamaṇi malaiyē
    pattikku nilaitaṉilē tittikkum paḻamē
    sēlkāṭṭum viḻikkaṭaiyāl tiruvaruḷaik kāṭṭum
    sivakāma vallimakiḻ tirunaṭanā yakaṉē
    mālkāṭṭi maṟaiyāteṉ matikkumati yāki
    vaḻikāṭṭi vaḻaṅkukiṉṟa vakaiyataṉaik kāṭṭik
    kālkāṭṭik kālālē kāṇpatuvum eṉakkē
    kāṭṭiyaniṉ karuṇaikkuk kaimmāṟoṉ ṟilaṉē.
  • 13. eṉṉaioṉṟum aṟiyāta iḷampavaruvan taṉilē
    eṉuḷattē amarntaruḷi yāṉmayaṅkun tōṟum
    aṉṉaieṉap parintaruḷi appōtaik kappō
    tappaṉeṉat teḷivittē aṟivuṟutti niṉṟāy
    niṉṉaieṉak keṉeṉpēṉ eṉuyir eṉpēṉō
    nīṭiyaeṉ uyirttuṇaiyām nēyamateṉ pēṉō
    iṉṉalaṟut taruḷkiṉṟa eṉkuruveṉ pēṉō
    eṉeṉpēṉ eṉṉuṭaiya iṉpamateṉ pēṉē.
  • 14. pāṭumvakai aṇuttuṇaiyum parintaṟiyāch siṟiya
    paruvattē aṇintaṇintatu pāṭumvakai purintu
    nāṭumvakai uṭaiyōrkaḷ naṉkumatit tiṭavē
    nallaṟivu siṟitaḷittup pullaṟivu pōkki
    nīṭumvakai saṉmārkka suttasiva neṟiyil
    niṟuttiṉaiich siṟiyēṉai niṉaruḷeṉ eṉpēṉ
    kūṭumvakai uṭaiyarelāṅ kuṟippetirpārk kiṉṟār
    kuṟṟamelāṅ kuṇamākak koṇṭakuṇak kuṉṟē.
  • 15. saṟṟumaṟi villāta eṉaiyumvalin tāṇṭu
    tamiyēṉsey kuṟṟamelāñ sammatamāk koṇṭu
    kaṟṟumaṟin tuṅkēṭṭun teḷintaperi yavaruṅ
    kaṇṭumaki ḻappurintu paṇṭaiviṉai akaṟṟi
    maṟṟumaṟi vaṉavellām aṟivitteṉ uḷattē
    maṉṉukiṉṟa meyiṉpa vāḻkkaimutaṟ poruḷē
    peṟṟumaṟi villāta pētaieṉmēl uṉakkup
    peruṅkaruṇai vantavakai entavakai pēsē.
  • 16. suṟṟatumaṟ ṟavvaḻiyā sūtatueṉ ṟeṇṇāt
    toṇṭarelāṅ kaṟkiṉṟār paṇṭumiṉṟuṅ kāṇār
    eṟṟatumpu maṇimaṉṟil iṉpanaṭam puriyum
    eṉṉuṭaiya turaiyēnāṉ niṉṉuṭaiya aruḷāl
    kaṟṟatuniṉ ṉiṭattēpiṉ kēṭṭatuniṉ ṉiṭattē
    kaṇṭatuniṉ ṉiṭattēuṭ koṇṭatuniṉ ṉiṭattē
    peṟṟatuniṉ ṉiṭattēiṉ puṟṟatuniṉ ṉiṭattē
    periyatavam purintēṉeṉ peṟṟiati sayamē.
  • 17. ēṟiyanāṉ orunilaiyil ēṟaaṟi yātē
    iḷaikkiṉṟa kālatteṉ iḷaippellām oḻiya
    vīṟiyaōr paruvasatti kaikoṭuttut tūkki
    mēlēṟṟach seytavaḷai mēvuṟavuñ seytu
    tēṟiyanīr pōleṉatu sittamikat tēṟit
    teḷintiṭavuñ seytaṉaiich seykaievar seyvār
    ūṟiyamey aṉpuṭaiyār uḷḷameṉum potuvil
    uvantunaṭam purikiṉṟa oruperiya poruḷē.
  • 18. tarunitiyak kuruviyaṟṟach sañsalikku maṉattāl
    taḷarntasiṟi yēṉtaṉatu taḷarvellān tavirttu
    irunitiyat tirumakaḷir iruvareṉai vaṇaṅki
    isaintiṭuvan taṉamappā eṉṟumakiḻn tisaittup
    perunitivāyt tiṭaeṉatu muṉpāṭi āṭum
    peṟṟiaṟit taṉaiintap pētamaiyēṉ taṉakkē
    orunitiniṉ aruḷnitiyum uvantaḷittal vēṇṭum
    uyarpotuvil iṉapanaṭam uṭaiyaparam poruḷē.
  • 19. añsātē eṉmakaṉē aṉukkirakam purintām
    āṭukanī vēṇṭiyavā ṟāṭukaiv vulakil
    señsoli vayalōṅku tillaimaṉṟil āṭun
    tirunaṭaṅkaṇ ṭaṉpuruvāych sittasutta ṉāki
    eñsāta neṭuṅkālam iṉpaveḷḷan tiḷaittē
    iṉitumika vāḻiyaveṉ ṟeṉakkaruḷich seytāy
    tuñsāti yantamilāch suttanaṭat tarasē
    turiyanaṭu vēirunta suyañsōti maṇiyē.
  • 20. nāṉkēṭkiṉ ṟavaiyellām aḷikkiṉṟāy eṉakku
    nallavaṉē ellāmum vallasiva sittā
    tāṉkēṭkiṉ ṟavaiyiṉṟi muḻutoruṅkē uṇarntāy
    tattuvaṉē matiaṇinta saṭaimuṭiem iṟaivā
    tēṉkēṭkum moḻimaṅkai orupaṅkil uṭaiyāy
    sivaṉēem perumāṉē tēvarperu māṉē
    vāṉkēṭkum pukaḻttillai maṉṟilnaṭam purivāy
    maṇimiṭaṟṟup peruṅkaruṇai vaḷḷaleṉkaṇ maṇiyē.
  • 21. āṉanta veḷiyiṉiṭai āṉanta vaṭivāy
    āṉanta naṭampuriyum āṉanta amutē
    vāṉanta mutalellā antamuṅkaṇ ṭaṟintōr
    matikkiṉṟa poruḷēveṇ matimuṭichseṅ kaṉiyē
    ūṉantaṅ kiyamāyai uṭaliṉiṭat tiruntum
    ūṉamilā tirukkiṉṟa uḷavaruḷich seytāy
    nāṉanta uḷavukaṇṭu naṭattukiṉṟa vakaiyum
    nallavaṉē nīmakiḻntu sollavaru vāyē.
  • 22. āraṇamum ākamamum etutuṇinta tatuvē
    ampalattil āṭukiṉṟa āṭṭameṉa eṉakkuk
    kāraṇamuṅ kāriyamum pulappaṭavē terittāy
    kaṇṇutalē iṅkitaṟkuk kaimmāṟoṉ ṟaṟiyēṉ
    pūraṇaniṉ aṭittoṇṭu purikiṉṟa siṟiyēṉ
    pōṟṟisiva pōṟṟieṉap pōṟṟimakiḻ kiṉṟēṉ
    nāraṇanāṉ mukaṉmutalōr kāṇparuman naṭattai
    nāyaṭiyēṉ itayattil naviṟṟiyaruḷ vāyē.
  • 23. iṟaivaniṉa taruḷālē eṉaikkaṇṭu koṇṭēṉ
    eṉakkuḷuṉaik kaṇṭēṉpiṉ iruvarumoṉ ṟāka
    uṟaivatukaṇ ṭatisayittēṉ atisayattai oḻikkum
    uḷavaṟiyēṉ avvuḷavoṉ ṟuraittaruḷal vēṇṭum
    maṟaivatilā maṇimaṉṟuḷ naṭampuriyum vāḻvē
    vāḻmutalē paramasuka vārieṉkaṇ maṇiyē
    kuṟaivatilāk kuḷirmatiyē sivakāmavallik
    koḻuntupaṭarn tōṅkukiṉṟa kuṇanimalak kuṉṟē.
  • 24. sattiyamey aṟiviṉpa vaṭivākip potuvil
    taṉinaṭañsey taruḷukiṉṟa saṟkuruvē eṉakkup
    puttiyoṭu sittiyumnal laṟivumaḷit taḻiyāp
    puṉitanilai taṉilirukkap purintaparam poruḷē
    pattiaṟi yāchsiṟiyēṉ mayakkamiṉṉun tavirttup
    paramasuka mayamākkip paṭiṟṟuḷattaip pōkkit
    tattuvanī nāṉeṉṉum pōtamatu nīkkit
    taṉittasukā tītamumnī tantaruḷka makiḻntē.
  • 25. ētumaṟi yātiruḷil iruntasiṟa yēṉai
    eṭuttuviṭut taṟivusiṟi tēyntiṭavum purintu
    ōtumaṟai mutaṟkalaikaḷ ōtāmal uṇara
    uṇarvilirun tuṇarttiaruḷ uṇmainilai kāṭṭit
    tītuseṟi samayaneṟi sellutalait tavirttut
    tiruaruṇmeyp potuneṟiyil seluttiyum nāṉmaruḷum
    pōtumayaṅ kēlmakaṉē eṉṟumayak kellām
    pōkkieṉak kuḷḷirunta puṉitaparam poruḷē.
  • 26. muṉṉaṟiyēṉ piṉṉaṟiyēṉ muṭipatoṉṟu maṟiyēṉ
    muṉṉiyumuṉ ṉātumiṅkē moḻintamoḻi muḻutum
    paṉṉilaiyil seṟikiṉṟōr palarummaṉam uvappap
    paḻutupaṭā vaṇṇamaruḷ parintaḷitta patiyē
    taṉṉilaiyil kuṟaivupaṭāt tattuvappēr oḷiyē
    taṉimaṉṟuḷ naṭampuriyañ sattiyataṟ paramē
    innilaiyil iṉṉumeṉṟaṉ mayakkamelān tavirttē
    eṉaiaṭimai koḷalvēṇṭum itusamayaṅ kāṇē.
  • 27. aiyaviṟ siṟitumaṟin taṉupavikkak teriyā
    taḻutukaḷit tāṭukiṉṟa apparuvat teḷiyēṉ
    meyyaṟiviṟ siṟantavaruṅ kaḷikkauṉaip pāṭi
    virumpiaruḷ neṟinaṭakaka viṭuttaṉainī yaṉṟō
    poyyaṟiviṟ pulaimaṉattuk koṭiyēṉmuṉ piṟappil
    purintavam yātataṉaip pukaṉṟaruḷa vēṇṭum
    tuyyaṟivuk kaṟivāki maṇimaṉṟil naṭañsey
    suttapari pūraṇamāñ sukarūpap poruḷē.
  • 28. aruḷniṟainta peruntakaiyē āṉanta amutē
    aṟputappoṉ ampalattē āṭukiṉṟa arasē
    teruḷniṟainta sintaiyilē tittikkun tēṉē
    seṅkaṉiyē matiaṇinta señsaṭaiem perumāṉ
    maruḷniṟainta maṉakkoṭiyēṉ vañsamelāṅ kaṇṭu
    makiḻntiṉiya vāḻvaḷitta mākaruṇaik kaṭalē
    iruḷniṟainta mayakkamiṉṉun tīrttaruḷal vēṇṭum
    eṉṉuṭaiya nāyakaṉē itutaruṇaṅ kāṇē.
  • 29. maṉṉiyapoṉ ṉampalattē āṉanta naṭañsey
    māmaṇiyē eṉṉirukaṇ vayaṅkumoḷi maṇiyē
    taṉṉiyalpiṉ niṟaintaruḷuñ sattuvapū raṇamē
    taṟparamē siṟparamē tattuvappē roḷiyē
    aṉṉiyamil lātasutta attuvita nilaiyē
    ātiyanta mētumiṉṟi amarntaparam poruḷē
    eṉṉiyalpiṉ eṉakkaruḷi mayakkamiṉṉun tavirttē
    eṉaiāṇṭu koḷalvēṇṭum itutaruṇaṅ kāṇē.
  • 30. pūtanilai mutaṟparamē nātanilai aḷavum
    pōntavaṟṟiṉ iyaṟkaimutaṟ puṇarppellām viḷaṅka
    vētanilai ākamattiṉ nilaikaḷelām viḷaṅka
    viṉaiyēṉṟaṉ uḷattiruntu viḷakkiyamey viḷakkē
    pōtanilai yāyatuvuṅ kaṭantaiṉpa nilaiyāyp
    potuviṉiṉmey aṟiviṉpa naṭampuriyum poruḷē
    ētanilai yāvakaieṉ mayakkamiṉṉun tavirttē
    eṉaikkāttal vēṇṭukiṉṟēṉ itutaruṇaṅ kāṇē.
  • 31. sevvaṇṇat tirumēṉi koṇṭorupāṟ pasantu
    tikaḻpaṭika vaṇṇamoṭu tittikkuṅ kaṉiyē
    ivvaṇṇam eṉamaṟaikkum eṭṭāmeyp poruḷē
    eṉṉuyirē eṉṉuyirkkuḷ iruntaruḷum patiyē
    avvaṇṇap peruntakaiyē ampalattē naṭañsey
    āramutē aṭiyēṉiṅ kakamakiḻntu purital
    evvaṇṇam atuvaṇṇam isaittaruḷal vēṇṭum
    eṉṉuṭaiya nāyakaṉē itutaruṇaṅ kāṇē.

அன்பு மாலை // அன்பு மாலை