திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अरुट्पिरकास मालै
aruṭpirakāsa mālai
आऩन्द मालै
āṉanta mālai
Fourth Thirumurai

003. पिरसात मालै
pirasāta mālai

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तिरुउरुक्कॊण् टॆऴुन्दरुळिस् सिऱियेऩ्मुऩ् अटैन्दु
    तिरुनीऱ्ऱुप् पैअविऴ्त्तुस् सॆञ्सुटर्प्पू अळिक्कत्
    तरुवुरुक्कॊण् टॆतिर्वणङ्कि वाङ्कियनाऩ् मीट्टुम्
    तयानितिये तिरुनीऱुम् तरुकऎऩक् केट्प
    मरुवुरुक्कॊण् टऩ्ऱळित्ताम् तिरुनीऱिऩ् ऱुऩक्कु
    मकिऴ्न्दळित्ताय् इवैऎऩ्ऱु वाय्मलर्न्दु निऩ्ऱाय्
    कुरुउरुक्कॊण् टम्पलत्मे अरुळ्नटऩम् पुरियुम्
    कुरुमणिये ऎऩ्ऩैमुऩ्ऩाट् कॊण्टकुणक् कुऩ्ऱे.
  • 2. ऎऩ्वटिवन् तऴैप्पऒरु पॊऩ्वटिवन् तरित्ते
    ऎऩ्मुऩ्अटैन् तॆऩैनोक्कि औनकैसॆय् तरुळित्
    तऩ्वटिवत् तिरुनीऱ्ऱुत् तऩिप्पैअविऴ्त् तॆऩक्कुत्
    तकुसुटर्प्पू अळिक्कवुम्नाऩ् ताऩ्वाङ्किक् कळित्तु
    मिऩ्वटिवप् पॆरुन्दकैये तिरुनीऱुम् तरुतल्
    वेण्टुमॆऩ मुऩ्ऩरतु विरुम्पियळित् तऩम्नाम्
    उऩ्वटिविऱ् काण्टियॆऩ उरैत्तरुळि निऩ्ऱाय्
    ऒळिनटञ्सॆय् अम्पलत्ते वॆळिनटञ्सॆय् अरसे.
  • 3. अऴकुनिऱैन् तिलऒरु तिरुमेऩि तरित्ते
    अटियेऩ्मुऩ् ऎऴुन्दरुळि अरुळ्नकैकॊण् टटियार्
    कऴकनटु ऎऩैइरुत्ति अवर्क्कॆल्लाम् नीऱु
    कळित्तरुळि ऎऩ्ऩळविऱ् करुणैमुक मलर्न्दु
    कुऴकियऱ्सॆञ् सुटर्प्पूवैप् पॊक्कणत्तिल् ऎटुत्तुक्
    कॊटुत्तरुळि निऩ्ऱऩैनिऩ् कुऱिप्पऱियेऩ् कुरुवे
    मऴकळिऱ्ऱिऩ् उरिविळङ्क मणिप्पॊतुविऱ् सोति
    मयवटिवो टिऩ्पनटम् वाय्न्दियऱ्ऱुम् पतिये.
  • 4. विलैकटन्द मणिऎऩओर् तिरुमेऩि तरित्तु
    विऩैयेऩ्मुऩ् ऎऴुन्दरुळि मॆय्यटियर् विरुम्पक्
    कलैकटन्द पॊरुट्कॆल्लाङ् करैकटन्दु नातक्
    कतिकटन्द पॆरुङ्करुणैक् कटैक्कण्मलर्न् तरुळि
    अलैकटन्द कटल्मलर्न्द मणस्सॆऴुम्पू अटियेऩ्
    अङ्कैतऩिल् अळित्तऩैनिऩ् अरुट्कुऱिप्पे तऱियेऩ्
    मलैकटन्द नॆटुन्दोळिल् इतऴिअसैन् ताट
    मऩ्ऱिल्नटम् पुरिकिऩ्ऱ वळ्ळल्अरुट् कुरुवे.
  • 5. उलर्न्दमरन् तऴैक्कुम्ऒरु तिरुउरुवन् ताङ्कि
    उणर्विलियेऩ् मुऩ्ऩर्उवन् तुऱुकरुणै तुळुम्पु
    मलर्न्दमुकम् काट्टिनिऩ्ऱु तिरुनीऱ्ऱुप् पैयै
    मलर्क्करत्ताल् अविऴ्त्तङ्कु वतिन्दवर्कट् कॆल्लाम्
    अलर्न्दतिरु नीऱळित्तुप् पिऩ्ऩर्ऎऩ्ऱऩ् करत्तिल्
    अरुळ्मणप्पू अळित्तऩैनिऩ् अरुट्कुऱिप्पे तऱियेऩ्
    कलन्दवरैक् कलन्दुमणिक् कऩकमऩ्ऱिल् नटञ्सॆय्
    करुणैनॆटुङ् कटलेऎऩ् कण्अमर्न्द ऒळिये.
  • 6. पिऴैअलतॊऩ् ऱऱियात सिऱियेऩ्मुऩ् पुरिन्द
    पॆरुन्दवमो तिरुवरुळिऩ् पॆरुमैयितो अऱियेऩ्
    मऴैऎऩनिऩ् ऱिलकुतिरु मणिमिटऱ्ऱिल् पटिक
    वटन्दिकऴ नटन्दुकुरु वटिवतुकॊण् टटैन्दु
    विऴैविऩॊटॆऩ् ऎतिर्निऩ्ऱु तिरुनीऱ्ऱुक् कोयिल्
    विरित्तरुळि अरुण्मणप्पू विळक्कम्ऒऩ्ऱु कॊटुत्ताय्
    कुऴैअसैयक् सटैअसैयक् कुलवुपॊऩ्ऩम् पलत्ते
    कूत्तियऱ्ऱि ऎऩ्ऩैमुऩ्ऩाट् कॊण्टसिवक् कॊऴुन्दे.
  • 7. मुत्तेवर् अऴुक्काऱ्ऱिऩ् मूऴ्कियिटत् तऩित्त
    मुऴुमणिपोऩ् ऱॊरुवटिवॆऩ् मुऩ्कॊटुवन् तरुळि
    ऎत्तेवर् तमक्कुमिक अरियऎऩुम् मणप्पू
    ऎऩ्करत्ते कॊटुत्तऩैनिऩ् ऎण्णम्इतॆऩ् ऱऱियेऩ्
    सित्तेऎऩ् पवरुम्ऒरु कत्तेऎऩ् पवरुम्
    तेऱियपिऩ् ऒऩ्ऱाकत् तॆरिन्दुकॊळ्ळुम् पॊतुविल्
    अत्तेवर् वऴुत्तइऩ्प उरुवाकि नटञ्सॆय्
    आरमुते ऎऩ्ऩुयिरुक् काऩपॆरुन् तुणैये.
  • 8. तॆळ्ळमुतम् अऩैयऒरु तिरुउरुवन् ताङ्किस्
    सिऱियेऩ्मुऩ् ऎऴुन्दरुळिस् सॆऴुमणप्पू अळित्ताय्
    उळ्ळमुतम् आकियनिऩ् तिरुक्कुऱिप्पे तुणरेऩ्
    उटैयवळै उटैयवऩे उलकुणरा ऒळिये
    कळ्ळमिला अऱिवाकि अव्वऱिवुक् कऱिवाय्क्
    कलन्दुनिऩ्ऱ पॆरुङ्करुणैक् कटलेऎऩ् कण्णे
    कॊळ्ळुतॊऱुम् करणमॆलाङ् करैन्दुकऩिन् तिऩिक्कुम्
    कॊऴुङ्कऩिये कोऱ्ऱेऩे पॊतुविळङ्कुङ् कुरुवे.
  • 9. कण्विरुप्पङ् कॊळक्करणङ् कऩिन्दुकऩिन् तुरुकक्
    करुणैवटि वॆटुत्तरुळिक् कटैयेऩ्मुऩ् कलन्दु
    मण्विरुप्पङ् कॊळुमणप्पू मकिऴ्न्दॆऩक्कुक् कॊटुत्तु
    वाऴ्कऎऩ निऩ्ऱऩैनिऩ् मऩक्कुऱिप्पे तऱियेऩ्
    पॆण्विरुप्पन् तविर्क्कुम्ऒरु सिवकाम वल्लिप्
    पॆण्विरुप्पन् तविर्क्कुम्ऒरु सिवकाम वल्लिप्
    पॆण्विरुप्पम् पॆऱइरुवर् पॆरियर्187उळङ् कळिप्पप्
    पण्विरुप्पन् तरुमऱैकळ् पलपलनिऩ् ऱेत्तप्
    परमसितम् परनटऩम् पयिऩ्ऱपसु पतिये.
  • 10. उऩ्ऩुतऱ्कुम् उणर्वतऱ्कुम् उवट्टात वटिवम्
    ऒऩ्ऱॆटुत्तु मॆय्यऩ्पर् उवक्कऎऴुन् तरुळि
    मुऩ्ऩतऱ्कोर् अणुत्तुणैयुन् तरमिल्लास् सिऱियेऩ्
    मुकनोक्किस् सॆऴुमणप्पू मुकमलर्न्दु कॊटुत्ताय्
    तुऩ्ऩुतऱ्किङ् करिताम्निऩ् तिरुउळ्ळक् कुऱिप्पैत्
    तुणिन्दऱियेऩ् ऎऩ्ऩिऩुम्ओर् तुणिविऩ्उवक् किऩ्ऱेऩ्
    पॊऩ्ऩुतऱ्कुत् तिलकमॆऩुञ् सिवकाम वल्लिप्
    पूवैऒरु पुऱङ्कळिप्पप् पॊतुनटञ्सॆय् पॊरुळे.

    • 187. इरुवर् पॆरियर् - पतञ्सलि, वियाक्किरपातर्. स.मु.क.

பிரசாத மாலை // பிரசாத மாலை