திருமுறைகள்

Thirumurai

1
2
3
4
5
6
atisaya mālai
atisaya mālai
āḷuṭaiya piḷḷaiyār aruṇmālai
āḷuṭaiya piḷḷaiyār aruṇmālai
Fourth Thirumurai

008. aparāta maṉṉippu mālai
aparāta maṉṉippu mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. seyvakainaṉ kaṟiyātē tiruvaruḷō ṭūṭich
    silapukaṉṟēṉ aṟivaṟiyāch siṟiyariṉuñ siṟiyēṉ
    poyvakaiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    puṇṇiyaṉē matiyaṇinta purisaṭaiyāy viṭaiyāy
    meyvakaiyōr viḻittiruppa virumpieṉai aṉṟē
    mikavalintāṭ koṇṭaruḷi viṉaitavirtta vimalā
    aivakaiya kaṭavuḷarum antaṉarum parava
    āṉantat tirunaṭañsey ampalattem arasē.
  • 2. nilaināṭi aṟiyātē niṉṉaruḷō ṭūṭi
    nīrmaiyala pukaṉṟēṉnaṉ ṉeṟioḻukāk kaṭaiyēṉ
    pulaināyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pūtakaṇañ sūḻanaṭam purikiṉṟa puṉitā
    kalaināṭu matiyaṇinta kaṉapavaḷach saṭaiyāy
    karuttaṟiyāk kālaiyilē karuṇaiaḷit tavaṉē
    talaiñāṉa muṉivarkaḷtan talaimītu viḷaṅkum
    tāḷuṭaiyāy āḷuṭaiya saṟkurueṉ arasē.
  • 3. kalaikkaṭainaṉ kaṟiyātē kaṉaaruḷō ṭūṭik
    karikapukaṉ ṟēṉkavalaik kaṭaṟpuṇaieṉ ṟuṇarēṉ
    pulaikkaṭaiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pōṟṟisiva pōṟṟisiva pōṟṟisiva pōṟṟi
    talaikkaṭaivāy aṉṟiravil tāḷmalaroṉ ṟamarttit
    taṉipporuḷeṉ ka€yilaḷitta tayavuṭaiya perumāṉ
    kolaikkaṭaiyārk keytariya kuṇamalaiyē potuvil
    kūttāṭik koṇṭulakaik kāttāḷuṅ kuruvē.
  • 4. niṉpukaḻnaṉ kaṟiyātē niṉṉaruḷō ṭūṭi
    neṟiyalavē pukaṉṟēṉnaṉ ṉilaivirumpi nillēṉ
    puṉpulaiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pūraṇasiṟ sivaṉēmeyp poruḷaruḷum puṉitā
    eṉpuṭaian nāḷiravil eḻuntaruḷi aḷitta
    eṉkuruvē eṉṉirukaṇ ilaṅkiyanaṉ maṇiyē
    aṉpuṭaiyār iṉpaṭaiyum aḻakiyaam palattē
    āttāḷum appaṉumāyk kūttāṭum patiyē.
  • 5. tulaikkoṭinaṉ kaṟiyōtē tuṇaiaruḷō ṭūṭit
    turisupukaṉ ṟēṉkaruṇaip parisupukaṉ ṟaṟiyēṉ
    pulaikkoṭiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    poṅkutiraik kaṅkaimati taṅkiyaseñ saṭaiyāy
    malaikkoṭieṉ ammaiaruḷ mātusiva kāma
    vallimaṟai vallituti solliniṉṟu kāṇak
    kalaikkoṭinaṉ kuṇarmuṉivar kaṇṭupukaḻn tēttak
    kaṉakasapai taṉilnaṭikkuṅ kāraṇasaṟ kuruvē.
  • 6. paḻuttalainaṉ kuṇarātē patiyaruḷō ṭūṭip
    paḻutupukaṉ ṟēṉkaruṇaip pāṅkaṟiyāp paṭiṟēṉ
    puḻuttalaiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    puṇṇiyartam uḷḷakattē naṇṇiyameyp poruḷē
    kaḻuttalainañ saṇintaruḷuṅ karuṇaineṭuṅ kaṭalē
    kālmalareṉ talaimītu tāṉmalara aḷittāy
    viḻuttalaivar pōṟṟamaṇi maṉṟilnaṭam puriyum
    meymmaiaṟi viṉpuruvāy viḷaṅkiyasaṟ kuruvē.
  • 7. kaiyaṭainaṉ kaṟiyātē kaṉaaruḷō ṭūṭik
    kāsupukaṉ ṟēṉkaruṇait tēsaṟiyāk kaṭaiyēṉ
    poyyaṭiyēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    puttamutē suttasuka pūraṇasiṟ sivamē
    aiyaṭikaḷ kāṭavarkōṉ akamakiḻntu pōṟṟum
    ampalattē aruḷnaṭañsey sempavaḷa malaiyē
    meyyaṭiyar uḷḷakattil viḷaṅkukiṉṟa viḷakkē
    vētamuṭi mītirunta mētakusaṟ kuruvē.
  • 8. tiṟappaṭanaṉ kuṇarātē tiruvaruḷō ṭūṭit
    tīmaipukaṉ ṟēṉkaruṇait tiṟañsiṟitun teḷiyēṉ
    puṟappaṭiṟēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pūtamutal nātavaraip puṇaruvitta puṉitā
    uṟappaṭumey uṇarvuṭaiyār uḷḷakattē viḷaṅkum
    uṇmaiyaṟi vāṉanta uruvuṭaiya kuruvē
    siṟappaṭaimā tavarpōṟṟach sempoṉmaṇip potuvil
    tiruttoḻilain tiyaṟṟuvikkun tirunaṭanā yakaṉē.
  • 9. tērntuṇarntu teḷiyātē tiruvaruḷō ṭūṭich
    silapukaṉṟēṉ tirukkaruṇait tiṟañsiṟitun teriyēṉ
    pōntakaṉēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pōtānta misaiviḷaṅku nātānta viḷakkē
    ūrntapaṇak kaṅkaṇamē mutaṟpaṇikaḷ oḷira
    uyarpotuvil naṭikkiṉṟa seyaluṭaiya perumāṉ
    sārntavarai evvakaiyun tāṅkiaḷik kiṉṟa
    tayavuṭaiya peruntalaimait taṉimutalen tāyē.
  • 10. ollumvakai aṟiyātē uṉṉaruḷō ṭūṭi
    ūṟupukaṉ ṟēṉtuyaram āṟumvakai uṇarēṉ
    pulliyaṉēṉ pukaṉṟapiḻai poṟuttaruḷal vēṇṭum
    pūtiyaṇin toḷirkiṉṟa poṉmēṉip perumāṉ
    solliyalum poruḷiyalum kaṭantapara nātat
    turiyaveḷip poruḷāṉa periyanilaip patiyē
    melliyalnaṟ sivakāma vallikaṇṭu makiḻa
    viriyumaṟai ēttanaṭam puriyumaruḷ iṟaiyē.

அபராத மன்னிப்பு மாலை // அபராத மன்னிப்பு மாலை