திருமுறைகள்

Thirumurai

1
2
3
4
5
6
आळुटैय अरसुकळ् अरुण्मालै
āḷuṭaiya arasukaḷ aruṇmālai
आळुटैय अटिकळ् अरुण्मालै
āḷuṭaiya aṭikaḷ aruṇmālai
Fourth Thirumurai

011. आळुटैय नम्पिकळ् अरुण्मालै
āḷuṭaiya nampikaḷ aruṇmālai

    कॊस्सकक् कलिप्पा
    तिरुस्सिऱ्ऱम्पलम्
  • 1. मतियणिसॆञ् सटैक्कऩियै मऩ्ऱुळ्नटम् पुरिमरुन्दैत्
    तुतियणिसॆञ् सुवैप्पॊरुळिल् सॊऩ्मालै तॊटुत्तरुळि
    वितियणिमा मऱैनॆऱियुम् मॆय्न्निलैआ कमनॆऱियुम्
    वतियणिन्दु विळङ्कवैत्त वऩ्तॊण्टप् पॆरुन्दकैये.
  • 2. नीऱ्ऱिलिट्ट निलैयाप्पुऩ् ऩॆऱियुटैयार् तमैक्कूटिस्
    सेऱ्ऱिलिट्ट कम्पमॆऩत् तियङ्कुऱ्ऱेऩ् तऩैआळाय्
    एऱ्ऱलिट्ट तिरुवटियै ऎण्णिअरुम् पॊऩ्ऩैयॆलाम्
    आऱ्ऱिल्इट्टुक् कुळत्तॆटुत्त अरुट्टलैमैप् पॆरुन्दकैये.
  • 3. इलैक्कुळनी रऴैत्तऩिल् इटङ्कर्उऱ अऴैत्ततऩ्वाय्त्
    तलैक्कुतलै मतलैउयिर् तऴैप्पअऴैत् तरुळियनिऩ्
    कलैक्कुम्वट कलैयिऩ्मुतऱ् कलैक्कुम्उऱु कणक्कुयर्पॊऩ्
    मलैक्कुम्अणु निलैक्कुम्उऱा वऩ्तॊण्टप् पॆरुन्दकैये.
  • 4. वेतमुतऱ् कलैकळॆलाम् विरैन्दुविरैन् तऩन्दमुऱै
    ओतअवैक् कणुत्तुणैयुम् उणर्वरिताम् ऎम्पॆरुमाऩ्
    पातमलर् निऩतुतिरुप् पणिमुटिमेऱ् पटप्पुरिन्द
    मातवम्या तुरैत्तरुळाय् वऩ्तॊण्टप् पॆरुन्दकैये.
  • 5. एऴिसैयाय् इसैप्पयऩाय् इऩ्ऩमुताय् ऎऩ्ऩुटैय
    तोऴऩुमाय् ऎऩ्ऱुमुऩ्नी सॊऩ्ऩपॆरुञ् सॊऱ्पॊरुळै
    आऴ्निऩैत् तिटिल्अटियेऩ् अरुङ्करणम् करैन्दुकरैन्
    तूऴियल्इऩ् पुऱुवतुकाण् उयर्करुणैप् पॆरुन्दऩैये.
  • 6. वाऩ्काण इन्दिरऩुम् मालैयऩुम् मातवरुम्
    ताऩ्काण इऱैअरुळाल् तऩित्तवळ याऩैयिऩ्मेल्
    कोऩ्काण ऎऴुन्दरुळिक् कुलवियनिऩ् कोलमतै
    नाऩ्काणप् पॆऱ्ऱिलऩे नावलूर्प् पॆरुन्दकैये.
  • 7. तेऩ्पटिक्कुम् अमुताम्उऩ् तिरुप्पाट्टैत्193 तिऩन्दोऱुम्
    नाऩ्पटिक्कुम् पोतॆऩ्ऩै नाऩऱियेऩ् नाऒऩ्ऱो
    ऊऩ्पटिक्कुम् उळम्पटिक्कुम् उयिर्पटिक्कुम् उयिर्क्कुयिरुम्
    ताऩ्पटिक्कुम् अऩुपवङ्काण् तऩिक्करुणैप् पॆरुन्दऩैये.
  • 8. इऩ्पाट्टुत् तॊऴिऱ्पॊतुविल् इयऱ्ऱुकिऩ्ऱ ऎम्पॆरुमाऩ्
    उऩ्पाट्टुक् कुवप्पुऱल्पोल् ऊर्पाट्टुक् कुवन्दिलर्ऎऩ्
    ऱॆऩ्पाट्टुक् किसैप्पिऩुम्ऎऩ् इटुम्पाट्टुक् करणमॆलाम्
    अऩ्पाट्टुक् किसैवतुकाण् अरुट्पाट्टुप् पॆरुन्दकैये.
  • 9. परम्परमाम् तुरियमॆऩुम् पतत्तिरुन्द परम्पॊरुळै
    उरम्पॆऱत्तो ऴमैकॊण्ट उऩ्पॆरुमै तऩैमतित्तु
    वरम्पॆऱनऱ् ऱॆय्वमॆलाम् वन्दिक्कुम् ऎऩ्ऱाल्ऎऩ्
    तरम्पॆऱऎऩ् पुकल्वेऩ्नाऩ् तऩित्तलैमैप् पॆरुन्दकैये.
  • 10. पेरूरुम् परवैमऩप् पिणक्कऱऎम् पॆरुमाऩै
    ऊरूरुम् पलपुकल ओरिरविल् तूतऩ्ऎऩ्त
    तेरूरुम् तिरुवारूर्त् तॆरुवुतॊऱुम् नटप्पित्ताय्
    आरूर निऩ्पॆरुमै अयऩ्मालुम् अळप्परिते.

    • 192. एऴिसैयाय् इसैप्पयऩाय् इऩ्ऩमुताय् ऎऩ्ऩुटैयतोऩुमाय् याऩ्सॆय्युम् तुरिसुकळुक् कुटऩाकिमाऴैऒण्कण् परवैयैत्तन् ताण्टाऩै मतिकिल्लाएऴैयेऩ् पिरिन्दिरुक्केऩ् ऎऩ्आरूर् इऱैवऩैये.- 7751 (7-51-10) सुन्दरर्, तिरुवारूर्पप्तिकम्.
    • 193. तिरुञाऩसम्पन्दर् तेवारत्तैत् तिरुक्कटैक्काप्पु ऎऩ्पतुम्, तिरुनावुक्करसर् तेवारत्तैत् तेवारम् ऎऩ्पतुम्, सुन्दरमूर्त्तिकळ् तेवारत्तैत् तिरुप्पाट्टु ऎऩ्पतुम् ऒरुवकै वऴक्कु.

ஆளுடைய நம்பிகள் அருண்மாலை // ஆளுடைய நம்பிகள் அருண்மாலை