திருமுறைகள்

Thirumurai

1
2
3
4
5
6
muṟaiyīṭu
muṟaiyīṭu
āṉma visārat taḻuṅkal
āṉma visārat taḻuṅkal
Sixth Thirumurai

010. aṭiyār pēṟu
aṭiyār pēṟu

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. aṭiyār varuttam taṉaikkaṇṭu tariyār iṉpam aḷittiṭuvār
    vaṭiyāk karuṇaip peruṅkaṭalār eṉṟa periyar vārttaielām
    neṭiyārk kariyāy koṭiyēṉeṉ oruvaṉ taṉaiyum nīkkiyatō
    kaṭiyāk koṭumā pātakaṉmuṉ kaṇṭa parisuṅ kaṇṭilaṉē.
  • 2. paiyār pāmpu koṭiyateṉap pakarvār ataṟkum parintumuṉṉāḷ
    aiyā karuṇai aḷittaṉaieṉ aḷavil iṉṉum aḷittilaiyē
    maiyār miṭaṟṟōy āṉanta maṉṟil naṭippōy valviṉaiyēṉ
    naiyā niṉṟēṉ aiyōnāṉ pāmpiṟ koṭiyaṉ āṉēṉē.
  • 3. pīḻai purivāṉ varuntukiṉṟa pēykkum karuṇai peritaḷippāṉ
    ūḻai akaṟṟum peruṅkaruṇai uṭaiyāṉ eṉpār uṉaiaiyō
    mōḻai maṉattāl kuraṅkeṟinta viḷaṅkā yāki mottuṇṇum
    ēḻai aṭiyēṉ varuttaṅkaṇ ṭiruttal aḻakō eṅkōvē.
  • 4. maruṇā ṭulakil kolaipurivār maṉamē karaiyāk kaleṉṟu
    poruṇā ṭiyaniṉ tiruvākkē pukala aṟintēṉ eṉṉaḷavil
    karuṇā nitiniṉ tiruvuḷamuṅ kaleṉ ṟuraikka aṟintilaṉē
    iruṇā ṭiyaich siṟiyēṉuk kiṉṉum iraṅkā tiruntāyē.
  • 5. muṉṉuṅ koṭumai palapurintu muṭukip piṉṉuṅ koṭumaiseya
    uṉṉuṅ koṭiyar tamakkumaruḷ utavuṅ karuṇai uṭaiyāṉē
    maṉṉum patamē tuṇaieṉṟu matittu varuntum siṟiyēṉuk
    kiṉṉuṅ karuṇai purintilaināṉ eṉṉa koṭumai seytēṉō.
  • 6. aṅkē aṭiyar tamakkellām aruḷār amutam aḷittaiyō
    iṅkē siṟiyēṉ oruvaṉukkum iṭartāṉ aḷikka isaintāyēl
    seṅkēḻ itaḻich saṭaikkaṉiyē201 sivamē aṭimaich siṟunāyēṉ
    eṅkē pukuvēṉ eṉseyvēṉ evareṉ mukampārt tiṭuvārē.
  • 7. aḷiyē aṉpar aṉpēnal lamutē sutta aṟivāṉa
    veḷiyē veḷiyil iṉpanaṭam puriyum arasē vitioṉṟum
    teḷiyēṉ tīṅku piṟarseyiṉum tīṅku niṉaiyāt tiruvuḷantāṉ
    eḷiyēṉ aḷavil niṉaikkaorup paṭumō karuṇai entāyē.
  • 8. tītu niṉaikkum pāvikaṭkum seytāy karuṇai eṉatteḷintu
    vātu niṉaikkum maṉakkaṭaiyēṉ makiḻvuṟ ṟiruntēṉ eṉṉaḷavil
    sūtu niṉaippāy eṉilyārkkuch solvēṉ yārait tuṇaikoḷvēṉ
    ētu niṉaippēṉ aiyōnāṉ pāvi uṭampēṉ eṭuttēṉē.
  • 9. potuveṉ ṟaṟintum iraṅkāta silarkkum karuṇai purivataṉṟik
    kaḻutuveṉ ṟaḻuṅka niṉaiyāniṉ karuṇai uḷantāṉ aṟiveṉpa
    tituveṉ ṟaṟiyā eṉaivarutta enta vakaiyāl tuṇintatuvō
    etuveṉ ṟaṟivēṉ eṉpurivēṉ aiyō puḻuvil iḻintēṉē.
  • 10. veṭikkap pārttu niṟkiṉṟa veyyar tamaiyum viṉaittuyarkaḷ
    piṭikkap pārkkat tuṇiyāta perumāṉ niṉatu tiruvuḷantāṉ
    naṭikkap pārkkum ulakattē siṟiyēṉ maṉatu navaiyālē
    tuṭikkap pārttiṅ kiruntatukāṇ aiyō itaṟkun tuṇintatuvō.
  • 11. kalluṅ kaṉiyat tirunōkkam puriyum karuṇaik kaṭalēnāṉ
    allum pakalun tirukkuṟippai etirpārt tiṅkē ayarkiṉṟēṉ
    kolluṅ koṭiyārk kutavukiṉṟa kuṟumput tēvar maṉampōlach
    sollum iraṅkā vaṉmaikaṟka eṅkē aiyō tuṇintāyō.
  • 12. paṭimēl āsai palavaittup paṇiyum avarkkum parintusukak
    koṭimēl uṟachsey taruḷkiṉṟāy eṉpāl irakkaṅ koṇṭilaiyē
    poṭimēl aṇiniṉ aruṭkitutāṉ aḻakō potuvil naṭikkumuṉṟaṉ
    aṭimēl asai allālvē ṟāsai aiyō aṟiyēṉē.
  • 13. nāyēṉ ulakil aṟivuvanta nāḷtoṭ ṭinta nāḷvaraiyum
    ēyēṉ piṟiti luṉkuṟippē etirpārt tiruntēṉ eṉṉuṭaiya
    tāyē potuvil naṭampurien tāyē tayavu tārāyēl
    māyēṉ aiyō etukoṇṭu vāḻntiṅ kirukkat tuṇivēṉē.
  • 14. nayattāl uṉatu tiruvaruḷai naṇṇāk koṭiyēṉ nāy uṭampai
    uyattāṉ vaiyēṉ maṭittiṭuvēṉ maṭittāṟ piṉṉar ulakattē
    vayattāl enta uṭampuṟumō eṉṉa varumō eṉkiṉṟa
    payattāl aiyō ivvuṭampaich sumakkiṉ ṟēṉem parañsuṭarē.
  • 15. iṉpa maṭuttuṉ aṭiyarelām iḻiyā tēṟi yirukkiṉṟār
    vaṉpa riṭattē palakāṟseṉ ṟavarō ṭuṟavu vaḻaṅkiuṉṟaṉ
    aṉpar uṟavai viṭuttulakil āṭip pāṭi aṭuttaviṉait
    tuṉpa muṭukich suṭachsuṭavuñ sōṟuṇ ṭirukkat tuṇintēṉē.
  • 16. ennāḷ karuṇait taṉimutalnī eṉpāl iraṅki aruḷutalō
    annāḷ innāḷ innāḷeṉ ṟeṇṇi eṇṇi alamantēṉ
    seṉṉāḷ kaḷilōr naṉṉāḷun tirunā ḷāṉa tilaiaiyō
    muṉṉāḷ eṉṉai āṭkoṇṭāy eṉṉa nāṇam muṭukuvatē.
  • 17. enta vakaisey tiṭiṟkaruṇai entāy nītāṉ iraṅkuvaiyō
    anta vakaiyai nāṉaṟiyēṉ aṟivip pārum eṉakkillai
    inta vakaiiṅ kaiyōnāṉ iruntāl piṉṉar eṉseyvēṉ
    panta vakaiaṟ ṟavaruḷattē naṭikkum uṇmaip paramporuḷē203.
  • 18. aṭukkun toṇṭar tamakkellām aruḷīn tiṅkē eṉṉaḷavil
    koṭukkun taṉmai taṉaioḷittāl oḷikkap paṭumō kuṇakkuṉṟē
    taṭukkun taṭaiyum vēṟillai tamiyēṉ taṉaiit tāḻvakaṟṟi
    eṭukkun tuṇaiyum piṟitillai aiyō iṉṉum iraṅkilaiyē.
  • 19. ellām uṭaiyāy niṉseyalē ellām eṉṟāl eṉseyalkaḷ
    ellām niṉatu seyalaṉṟō eṉṉē eṉṉaip puṟantaḷḷal
    vallāy eṉṉaip puṟamviṭuttāl puṟattum uṉṟaṉ mayamaṉṟē
    nallār eṅkum sivamayameṉ ṟuraippār eṅkaḷ nāyakaṉē.
  • 20. kūṭuṅ karuṇait tirukkuṟippai iṟṟaip poḻutē kuṟippittu
    vāṭuñ siṟiyēṉ vāṭṭamelān tīrttu vāḻvit tiṭalvēṇṭum
    pāṭum pukaḻōy niṉaiallāl tuṇaivē ṟillaip paraveḷiyil
    āṭuñ selvat tiruvaṭimēl āṇai mukkāl āṇaiyatē.

    • 201. seṅkēḻ vaṇṇat taṉikkaṉiyē - mutaṟpatippu, po. su. pi. irā. pāṭam.
    • 202. eṉseykēṉ - sa mu ka. patippu.
    • 203. parañsuṭarē - paṭivēṟupāṭu. ā pā.

அடியார் பேறு // அடியார் பேறு

No audios found!