திருமுறைகள்

Thirumurai

1
2
3
4
5
6
iṟai eḷimaiyai viyattal
iṟai eḷimaiyai viyattal
uṇmai kūṟal
uṇmai kūṟal
Sixth Thirumurai

035. apayam iṭutal
apayam iṭutal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. uruvāy aruvāy oḷiyāy veḷiyāy
    ulavā orupē raruḷā ramutam
    taruvāy ituvē taruṇam taruṇam
    tariyēṉ siṟitun tariyēṉ iṉinī
    varuvāy alaiyēl uyirvāḻ kalaṉnāṉ
    matisēr muṭiem patiyē aṭiyēṉ
    kuruvāy muṉamē maṉamē iṭamāk
    kuṭikoṇ ṭavaṉē apayam apayam.
  • 2. eṉṉē seyvēṉ seyvakai oṉṟiṅ
    kitueṉ ṟaruḷvāy ituvē taruṇam
    maṉṉē ayaṉum tirumā lavaṉum
    matittaṟ kariya periya poruḷē
    aṉṉē appā aiyā arasē
    aṉpē aṟivē amutē aḻiyāp
    poṉṉē maṇiyē poruḷē aruḷē
    potuvāḻ puṉitā apayam apayam.
  • 3. karuṇā nitiyē apayam apayam
    kaṉakā karaṉē apayam apayam
    aruṇā ṭakaṉē apayam apayam
    aḻakā amalā apayam apayam
    taruṇā tavaṉē apayam apayam
    taṉinā yakaṉē apayam apayam
    teruṇā ṭuṟuvāy apayam apayam
    tiruvam palavā apayam apayam.
  • 4. maruḷum tuyarum tavirum paṭieṉ
    maṉamaṉ ṟiṭainī varuvāy apayam
    iruḷum pavamum peṟuvañ sakaneñ
    siṉaṉeṉ ṟikaḻēl apayam apayam
    veruḷum koṭuvem pulaiyum kolaiyum
    viṭumā ṟaruḷvāy apayam apayam
    aruḷum poruḷum teruḷum taruvāy
    apayam apayam apayam apayam.
  • 5. iṉiōr iṟaiyum tariyēṉ apayam
    ituniṉ aruḷē aṟiyum apayam
    kaṉiyēṉ eṉanī niṉaiyēl apayam
    kaṉiyē241 karuṇaik kaṭalē apayam
    taṉiyēṉ tuṇaivē ṟaṟiyēṉ apayam
    takumō takumō talaivā apayam
    tuṉiyē aṟavan taruḷvāy apayam
    sukanā ṭakaṉē apayam apayam.
  • 6. aṭiyār itayām puyaṉē apayam
    arasē amutē apayam apayam
    muṭiyā tiṉināṉ tariyēṉ apayam
    muṟaiyō muṟaiyō mutalvā apayam
    kaṭiyēṉ alaṉnāṉ apayam apayam
    karuṇā karaṉē apayam apayam
    taṭiyēl aruḷvāy apayam apayam
    taruṇā tavaṉē apayam apayam.
  • 7. malavā taṉainīr kalavā apayam
    valavā tiruam palavā apayam
    ulavā neṟinī solavā apayam
    uṟaivāy uyirvāy iṟaivā apayam
    palaā kulamnāṉ tariyēṉ apayam
    palavā pakavā paṉavā apayam
    nalavā aṭiyēṉ alavā apayam
    naṭanā yakaṉē apayam apayam.
  • 8. koṭiyēṉ piḻainī kuṟiyēl apayam
    kolaitīr neṟieṉ kuruvē apayam
    muṭiyēṉ piṟavēṉ eṉaniṉ aṭiyē
    muyalvēṉ seyalvē ṟaṟiyēṉ apayam
    paṭiyē aṟiyum paṭiyē varuvāy
    patiyē katiyē paramē apayam
    aṭiyēṉ iṉiōr iṟaiyum tariyēṉ
    arasē aruḷvāy apayam apayam.
  • 9. iṭartīr neṟiyē aruḷvāy apayam
    iṉināṉ tariyēṉ tariyēṉ apayam
    viṭarpōl eṉainī niṉaiyēl apayam
    viṭuvēṉ alaṉnāṉ apayam apayam
    uṭalō ṭuṟumā poruḷā viyumiṅ
    kuṉavē eṉavē alavē apayam
    suṭarmā maṇiyē apayam apayam
    sukanā ṭakaṉē apayam apayam.
  • 10. kuṟṟam palaā yiṉumnī kuṟiyēl
    kuṇamē koḷumeṉ kuruvē apayam
    paṟṟam palamē alatōr neṟiyum
    patiyē aṟiyēṉ aṭiyēṉ apayam
    suṟṟam palavum uṉavē eṉavō
    tuṇaivē ṟilainiṉ tuṇaiyē apayam
    siṟṟam palavā aruḷvāy iṉināṉ
    siṟitun tariyēṉ tariyēṉ apayam.

    • 241. kaḷiyē - paṭivēṟupāṭu. ā. pā.

அபயம் இடுதல் // அபயம் இடுதல்

No audios found!