திருமுறைகள்

Thirumurai

1
2
3
4
5
6
naṭarājapati mālai
naṭarājapati mālai
tattuva veṟṟi
tattuva veṟṟi
Sixth Thirumurai

098. saṟkurumaṇi mālai
saṟkurumaṇi mālai

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. māṟṟaṟi yātase ḻumpasum poṉṉē
    māṇikka mēsuṭar vaṇṇak koḻuntē
    kūṟṟaṟi yātape runtavar uḷḷak
    kōyil irunta kuṇapperuṅ kuṉṟē
    vēṟṟaṟi yātasiṟ ṟampalak kaṉiyē
    vichsaiyil vallavar mechsuvi runtē
    sāṟṟaṟi yātaeṉ sāṟṟuṅ kaḷittāy
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 2. kaṟkarai yumpaṭi karaivikkuṅ karuttē
    kaṇmaṇi yēmaṇi kalantakaṇ oḷiyē
    soṟkarai yiṉṟiya oḷiyiṉuḷ oḷiyē
    turiyamuṅ kaṭantiṭṭa periyasem poruḷē
    siṟkarai tiraiyaṟu tiruvaruṭ kaṭalē
    teḷḷamu tēkaṉi yēseḻum pākē
    sarkkarai yēatu sārntasen tēṉē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 3. eṉṉuyi rēeṉa tiṉṉuyirk kuyirē
    eṉaṟi vēeṉa taṟiviṉuk kaṟivē
    aṉṉaiyil iṉiyaeṉ ampalat tamutē
    aṟputa mēpata mēeṉa taṉpē
    poṉṉiṇai aṭimalar muṭimisai poruntap
    poruttiya tayavuṭaip puṇṇiyap poruḷē
    taṉṉiyal aṟivaruñ sattiya nilaiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 4. kāymaṉak kaṭaiyaṉaik kāttameyp poruḷē
    kalaikaḷuṅ karutarum oruperum patiyē
    tēymatich samayaruk kariyaoṇ suṭarē
    sittelām vallatōr sattiya mutalē
    āymatip periyaruḷ amarntasiṟ paramē
    ampalat tāṭalsey sempatat tarasē
    tāymatip pariyatōr tayavuṭaich sivamē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 5. uruvamum aruvamum upayamum uḷatāy
    uḷatila tāyoḷir orutaṉi mutalē
    karuviṉil eṉakkaruḷ kaṉintaḷit tavaṉē
    kaṇṇuṭai yāyperuṅ kaṭavuḷar patiyē
    tirunilai peṟaeṉai vaḷarkkiṉṟa paramē
    sivakuru turiyattil teḷiaṉu pavamē
    taruvaḷar poḻivaṭal sapainiṟai oḷiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 6. āṟanta nilaikaḷiṉ aṉupava niṟaivē
    atuatu vāyoḷir potuvuṟu nitiyē
    kūṟenta nilaikaḷum orunilai eṉavē
    kūṟieṉ uḷḷattil kulaviya kaḷippē
    pēṟinta neṟieṉak kāṭṭieṉ taṉaiyē
    peruneṟik kēṟṟiya oruperum poruḷē
    sāṟenta nāḷkaḷum viḷaṅkumōr vaṭalvāyt
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 7. sākāta talaiitu vēkāta kālām
    taramitu kāṇeṉat tayavusey turaittē
    pōkāta puṉalaiyum terivitteṉ uḷattē
    poṟpuṟa amarntatōr aṟputach suṭarē
    ākāta pērkaḷuk kākāta niṉaivē
    ākiya eṉakkeṉṟum ākiya sukamē
    tākātal eṉattarum tarumasat tiramē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 8. tattuva masinilai ituitu tāṉē
    sattiyam kāṇeṉat taṉitturait teṉakkē
    ettuvan taṉaikaḷum nīkkimeyn nilaikkē
    ēṟṟināṉ iṟavāta iyalaḷit taruḷāl
    sittuvan tulakaṅkaḷ evaṟṟiṉum āṭach
    seyvitta pēraruṭ sivaparañ suṭarē
    sattuva neṟitaru vaṭalaruṭ kaṭalē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 9. itupati ituporuḷ itusukam aṭaivāy
    ituvaḻi eṉaeṉak kiyalpuṟa uraittē
    vituamu toṭusiva amutamum aḷittē
    mēṉilaik kēṟṟiya meynilaich suṭarē
    potunaṭam iṭukiṉṟa puṇṇiyap poruḷē
    puraiyaṟum uḷattiṭaip poruntiya maruntē
    satumaṟai muṭikaḷiṉ muṭiyuṟu sivamē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 10. eṉṉilai ituvuṟu niṉṉilai ituvām
    irunilai kaḷumoru nilaieṉa aṟivāy
    muṉṉilai siṟituṟal246 itumayal uṟalām
    muṉṉilai piṉṉilai muḻunilai uḷavām
    innilai aṟintavaṇ eḻunilai kaṭantē
    iyaṉilai aṭaikaeṉ ṟiyampiya paramē
    taṉṉilai ākiya naṉṉilai arasē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 11. kāraṇam itupuri kāriyam itumēl
    kāraṇa kāriyak karuvitu palavāy
    āraṇam ākamam ivaivirit turaittē
    aḷantiṭum nīavai aḷantiṭaṉ makaṉē
    pūraṇa nilaiaṉu pavamuṟil kaṇamām
    poḻutiṉil aṟitiep poruḷnilai kaḷumē
    tāraṇi taṉileṉṟa tayavuṭai arasē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 12. paṉṉeṟich samayaṅkaḷ mataṅkaḷeṉ ṟiṭumōr
    pavaneṟi ituvarai paraviya titaṉāl
    senneṟi247 aṟintilar iṟantiṟan tulakōr
    seṟiiruḷ aṭaintaṉar ātaliṉ iṉinī
    puṉṉeṟi tavirttoru potuneṟi eṉumvāṉ
    puttamu taruḷkiṉṟa suttasaṉ mārkkat
    taṉṉeṟi seluttuka eṉṟaeṉ arasē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 13. aṭiitu muṭiitu naṭunilai itumēl
    aṭinaṭu muṭiyilā tatuitu makaṉē
    paṭimisai aṭinaṭu muṭiaṟin taṉaiyē
    patiaṭi muṭiyilāp parisaiyum aṟivāy
    seṭiyaṟa ulakiṉil aruḷneṟi ituvē
    seyaluṟa muyaluka eṉṟasiṟ paramē
    taṭimukil eṉaaruḷ poḻivaṭal arasē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 14. naṇṇiya mataveṟi palapala avaiyē
    naṉṟaṟa niṉṟaṉa seṉṟaṉa silavē
    aṇṇiya ulakiṉar aṟikilar neṭunāḷ
    alaitaru kiṉṟaṉar alaivaṟa makaṉē
    puṇṇiyam uṟutiru varuḷneṟi ituvē
    potuneṟi eṉaaṟi vuṟamuya lutinī
    taṇṇiya amutuṇat tantaṉam eṉṟāy
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 15. añsalai nīoru siṟitumeṉ makaṉē
    aruṭperuñ sōtiyai aḷittaṉam uṉakkē
    tuñsiya māntarai eḻuppuka nalamē
    sūḻntasaṉ mārkkattil seluttuka sukamē
    viñsuṟa meypporuḷ mēṉilai taṉilē
    viñsaikaḷ palavuḷa viḷakkuka eṉṟāy
    tañsameṉ ṟavarkkaruḷ sattiya mutalē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 16. vētattiṉ muṭimisai viḷaṅkumōr viḷakkē
    meypporuḷ ākama viyaṉmuṭich suṭarē
    nātattiṉ muṭinaṭu naṭamiṭum oḷiyē
    navaiaṟum uḷattiṭai naṇṇiya nalamē
    ētattiṉ niṉṟeṉai eṭuttaruḷ nilaikkē
    ēṟṟiya karuṇaieṉ iṉṉuyirt tuṇaiyē
    tātuṟṟa uṭampaḻi yāvakai purintāy
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 17. santira sūriyar oḷipeṟa viḷaṅkum
    taṉiaruṭ peruveḷit talatteḻuñ suṭarē
    vantira viṭaieṉak karuḷamu taḷittē
    vāḻkaeṉ ṟaruḷiya vāḻmutaṟ poruḷē
    mantira mēeṉai vaḷarkkiṉṟa maruntē
    mānilat tiṭaieṉai varuvitta patiyē
    tantiram yāvaiyum uṭaiyameyp poruḷē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 18. amararum muṉivarum atisayit tiṭavē
    aruṭperuñ sōtiyai aṉpuṭaṉ aḷittē
    kamamuṟu sivaneṟik kēṟṟieṉ ṟaṉaiyē
    kātteṉa tuḷattiṉil kalantameyp patiyē
    emaṉeṉum avaṉiṉi ilaiilai makaṉē
    eyppaṟa vāḻkaeṉ ṟiyampiya arasē
    samarasa saṉmārkka saṅkattiṉ mutalē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 19. naṉmārkkat tavaruḷam naṇṇiya varamē
    naṭuveḷi naṭuniṉṟu naṭañseyum paramē
    tuṉmārkka vātikaḷ peṟaṟkaru nilaiyē
    suttasi vāṉantap puttamu tuvappē
    eṉmārkkam eṉakkaḷit teṉaiyumēl ēṟṟi
    iṟavāta perunalam īntameyp poruḷē
    saṉmārkka saṅkattār taḻuviya patiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 20. ātiyum antamum iṉṟioṉ ṟāki
    akampuṟam akappuṟam puṟappuṟam niṟaintē
    ōtiyum uṇarntumiṅ kaṟivarum poruḷē
    uḷaṅkoḷsiṟ sapainaṭu viḷaṅkumeyp patiyē
    sōtiyum sōtiyiṉ mutaluntāṉ ākich
    sūḻnteṉai vaḷarkkiṉṟa sutantara amutē
    sātiyum samayamum tavirttavar uṟavē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 21. kaṟpaṉai muḻuvatum kaṭantavar uḷattē
    kalantukoṇ ṭiṉikkiṉṟa kaṟpakak kaṉiyē
    aṟpaṉai yāṇṭukoṇ ṭaṟivaḷit taḻiyā
    aruḷnilai taṉiluṟa aruḷiya amutē
    paṟpala ulakamum viyappaeṉ taṉakkē
    patamalar muṭimisaip patittameyp patiyē
    taṟpara parampara sitampara nitiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 22. pavaneṟi selumavar kaṉavilum aṟiyāp
    paramporu ḷākieṉ uḷampeṟum oḷiyē
    navaneṟi kaṭantatōr ñāṉameych sukamē
    nāṉaruḷ nilaipeṟa nalkiya nalamē
    sivaneṟi yēsiva neṟitaru nilaiyē
    sivanilai taṉiluṟum aṉupava niṟaivē
    tavaneṟi selumavark kiṉiyanal tuṇaiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 23. aṟiyāmal aṟikiṉṟa aṟiviṉuḷ aṟivē
    aṭaiyāmal aṭaikiṉṟa aṭaiviṉuḷ aṭaivē
    seṟiyāmal seṟikiṉṟa seṟiviṉuṭ seṟivē
    tiḷaiyāmal tiḷaikkiṉṟa tiḷaippuṟu tiḷaippē
    piriyāmal eṉṉuḷam kalantameyk kalappē
    piṟavāmal iṟavāmal eṉaivaitta perukkē
    taṟiyāki uṇarvārum uṇarvarum poruḷē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 24. karutāmal karutumōr karuttiṉuṭ karuttē
    kāṇāmal kāṇumōr kāṭsiyiṉ viḷaivē
    erutākat tirintēṉuk kikaparam aḷittē
    iṟavāta varamuntan taruḷiya oḷiyē
    varutākan tavirttiṭa vantateḷ ḷamutē
    māṇikka malainaṭu maruviya paramē
    tarutāṉa muṇaveṉach sāṟṟiya patiyē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.
  • 25. ēkāa ṉēkāeṉ ṟēttiṭu maṟaikkē
    eṭṭāta nilaiyēnāṉ eṭṭiya malaiyē
    ōkāḷa mataṅkaḷai muḻuvatum māṟṟi
    orunilai ākkaeṉ ṟuraittameyp paramē
    īkātal uṭaiyavark kiruniti aḷittē
    iṉpuṟap purikiṉṟa iyalpuṭai iṟaiyē
    sākāta varantantiṅ keṉaikkātta arasē
    taṉinaṭa rājaeṉ saṟkuru maṇiyē.

    • 246. siṟituṟa - pi. irā.patippu. siṟituṟil - paṭivēṟupāṭu. ā. pā.
    • 247. seṉṉeṟi - mutaṟpatippu, po.,su., pi. irā., sa. mu. ka.

சற்குருமணி மாலை // சற்குருமணி மாலை

No audios found!