திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṉma tarisaṉam
āṉma tarisaṉam
vātaṉaik kaḻivu
vātaṉaik kaḻivu
Sixth Thirumurai

023. siva tarisaṉam
siva tarisaṉam

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruuṭaiyāy siṟsapaivāḻ sivapatiyē ellām
    seyyavalla taṉittalaimaich sittasikā maṇiyē
    uruuṭaieṉ uyirkkuyirāy oḷirkiṉṟa oḷiyē
    uṉṉutoṟum eṉṉuḷattē ūṟukiṉṟa amutē
    aruuṭaiya peruveḷiyāy atuviḷaṅku veḷiyāy
    appālu māyniṟainta aruṭperuñsō tiyaṉē
    maruuṭaiyāḷ sivakāma vallimaṇa vāḷā
    vantaruḷka aruṭsōti tantaruḷka viraintē.
  • 2. sollavaṉē poruḷavaṉē turiyapatat tavaṉē
    tūyavaṉē nēyavaṉē sōtiuru vavaṉē
    nallavaṉē naṉṉitiyē ñāṉasapā patiyē
    nāyakaṉē tāyakaṉē naṇpavaṉē aṉaittum
    allavaṉē āṉavaṉē ammaiappā eṉṉai
    āṇṭavaṉē tāṇṭavaṉē aruṭkuruvē ellām
    vallavaṉē sivakāma vallimaṇa vāḷā
    maṉṉavaṉē eṉṉavaṉē vantaruḷka viraintē.
  • 3. turiyanilai tuṇintavarum sollarummeyp poruḷē
    suttasivā ṉantasapaich sittasikā maṇiyē
    periyasiva patiyēniṉ perumaiaṟin tiṭavē
    pērāsaip paṭukiṉṟēṉ pittarkaḷil periyēṉ
    kariyamaṇit tiṟattiṉaiyum kāṇavallēṉ allēṉ
    kaṇmaṇiyē niṉtiṟattaik kāṇutalval lēṉō
    ariyaperum poruḷāmuṉ aruṭsōti eṉakkē
    aḷittaṉaiyēl aṟintukoḷvēṉ aḷittiṭuka viraintē.
  • 4. maṟappaṟiyāp pēraṟivil vāyttaperuñ sukamē
    malaivaṟiyā nilainirampa vayaṅkiyasem poruḷē
    iṟappaṟiyāt tiruneṟiyil254 eṉṉaivaḷart taruḷum
    eṉṉuṭaiya naṟṟāyē entāyē niṉatu
    siṟappaṟiyā ulakamelām siṟappaṟintu koḷavē
    sittasikā maṇiyēnī sittielām viḷaṅkap
    piṟappaṟiyāp peruntavarum viyappavantu taruvāy
    peruṅkaruṇai arasēnī taruntaruṇam ituvē.
  • 5. muṉṉuḻaippāl uṟumeṉavē moḻikiṉṟār moḻiyiṉ
    muṭivaṟiyēṉ ellāmsey muṉṉavaṉē nīeṉ
    taṉṉuḻaippārt taruḷvāyēl uṇṭaṉaittum oruniṉ
    taṉatusutan taramēiṅ keṉatusutan taramō
    eṉṉuḻaippāl eṉpayaṉō iraṅkiaru ḷāyēl
    yāṉāreṉ aṟivetumēl eṉṉaimatip pavarār
    poṉṉuḻaippāl peṟalumari taruḷilaiyēl ellām
    potunaṭañsey puṇṇiyanī eṇṇiyavā ṟāmē.
  • 6. viḻittuviḻit timaittālum suṭarutayam ilaiyēl
    viḻikaḷviḻit tiḷaippatalāl viḷaivoṉṟum ilaiyē
    moḻittiṟañsey taṭikkaṭināṉ muṭukimuyaṉ ṟālum
    muṉṉavaniṉ peruṅkaruṇai muṉṉiṭaliṉ ṟeṉilō
    seḻittuṟunaṟ payaṉetuvō tiruvuḷantāṉ iraṅkil
    siṟuturumpōr aintoḻilum seytiṭalsat tiyamē
    paḻitturaippār uraikkaelām pasupatiniṉ seyalē
    parinteṉaiyum pāṭuvittup parisumakiḻn taruḷē.
  • 7. mānirupā tiparsūḻa maṇimuṭitāṉ poṟuttē
    maṇṇāḷa vāṉāḷa maṉattilniṉait tēṉō
    tēṉoruvā moḻichsiyarait tiḷaikkaviḻain tēṉō
    tīñsuvaikaḷ virumpiṉaṉō tīmaikaḷsey tēṉō
    nāṉorupā vamumaṟiyēṉ naṉṉitiyē eṉatu
    nāyakaṉē potuviḷaṅkum naṭarāja patiyē
    ēṉorumai ilarpōlnī irukkiṉṟāy aḻakō
    eṉorumai aṟiyāyō yāvumaṟin tāyē.
  • 8. pāvimaṉak kuraṅkāṭṭam pārkkamuṭi yātē
    pativeṟuttēṉ nitiveṟuttēṉ paṟṟaṉaittum tavirntēṉ
    āviuṭal poruḷaiuṉpāṟ koṭuttēṉuṉ aruṭpē
    rāsaimaya mākiuṉai aṭuttumuyal kiṉṟēṉ
    kūvieṉai āṭkoḷḷa niṉaiyāyō niṉatu
    kuṟippaṟiyēṉ paṟpalakāl kūṟiiḷaik kiṉṟēṉ
    tēvisiva kāmavalli makiḻummaṇa vāḷā
    teruḷniṟaivāṉ amutaḷikkum taruṇamitu tāṉē.
  • 9. kaṭṭaviḻnta kamalameṉak karuttaviḻntu niṉaiyē
    karutukiṉṟēṉ vēṟoṉṟum karutukilēṉ itutāṉ
    siṭṭaruḷam tikaḻkiṉṟa sivapatiyē niṉatu
    tiruvuḷamē aṟintatunāṉ sepputaleṉ puvimēl
    viṭṭakuṟai toṭṭakuṟai iraṇṭumniṟain taṉaṉnī
    viraintuvantē aruṭsōti purintaruḷum taruṇam
    toṭṭatunāṉ tuṇainturaittēṉ nīuṇartta uṇarntē
    solvatalāl eṉaṟivāl sollavallēṉ aṉṟē.
  • 10. kāṭṭaielām kaṭantuviṭṭēṉ nāṭṭaiaṭain tuṉatu
    kaṭinakarppoṉ matiṟkāṭsi kaṇkuḷirak kaṇṭēṉ
    kōṭṭaielām koṭināṭṭik kōlamiṭap pārttēṉ
    kōyiliṉmēl vāyililē kuṟaikaḷelām tavirntēṉ
    sēṭṭaiaṟṟuk karuvielām eṉvasamniṉ ṟiṭavē
    sittielām peṟṟēṉnāṉ tiruchsiṟṟam palamēl
    pāṭṭaielām pāṭukiṉṟēṉ itutaruṇam patiyē
    palantarumeṉ uḷantaṉilē kalantuniṟain taruḷē.
  • 11. sittielām vallasiva sittaṉuḷam kalantāṉ
    settārai eḻuppukiṉṟa tirunāḷkaḷ aṭutta
    ittiṉamē toṭaṅkiaḻi yātanilai aṭaitaṟ
    kēṟṟakuṟi ēṟṟaviṭat tisaintiyalkiṉ ṟaṉanām
    sattiyamē peruvāḻvil peruṅkaḷippuṟ ṟiṭutal
    santēkit talaiyātē sāṟṟiyaeṉ moḻiyai
    nittiyavāṉ moḻieṉṉa niṉaintumakiḻ tamaivāy
    neñsēnī añsēluḷ añsēlañ sēlē.

    • 254. tirunilaiyil - mutaṟ patippu, po. su., pi. irā.

சிவ தரிசனம் // சிவ தரிசனம்

No audios found!