திருமுறைகள்

Thirumurai

1
2
3
4
5
6
siṟsapai viḷakkam
siṟsapai viḷakkam
taṟ sutantaram iṉmai
taṟ sutantaram iṉmai
Sixth Thirumurai

015. tiruvaṭi muṟaiyīṭu
tiruvaṭi muṟaiyīṭu

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. sīriṭam peṟumōr tiruchsiṟṟam palattē
    tikaḻtaṉit tantaiyē niṉpāl
    sēriṭam aṟintē sērntaṉaṉ257 karuṇai
    seytaruḷ seytiṭat tāḻkkil
    yāriṭam pukuvēṉ yārtuṇai eṉpēṉ
    yārkkeṭut teṉkuṟai isaippēṉ
    pōriṭa muṭiyā tiṉittuya roṭunāṉ
    poṟukkalēṉ aruḷkaip pōtē.
  • 2. pōtutāṉ viraintu pōkiṉṟa taruḷnī
    purintiṭat tāḻttiyēl aiyō
    yātutāṉ purivēṉ yāriṭam pukuvēṉ
    yārkkeṭut teṉkuṟai isaippēṉ
    tītutāṉ purintēṉ eṉiṉumnī ataṉait
    tiruvuḷat taṭaittiṭu vāyēl
    ītutāṉ tantai marapiṉuk kaḻakō
    eṉṉuyirt tantainī alaiyō.
  • 3. tantainī alaiyō taṉayaṉnāṉ alaṉō
    tamiyaṉēṉ taḷarntuḷaṅ kalaṅki
    entaiyē kuruvē iṟaivaṉē muṟaiyō
    eṉṟuniṉ ṟōliṭu kiṉṟēṉ
    sintaiyē aṟiyār pōṉṟirun taṉaiyēl
    siṟiyaṉēṉ eṉseykēṉ aiyō
    santaiyē pukunta nāyiṉil kaṭaiyēṉ
    taḷarchsiyait tavirppavar yārō.
  • 4. yāriṉum kaṭaiyēṉ yāriṉum siṟiyēṉ
    eṉpiḻai poṟuppavar yārē
    pāriṉum peritām poṟumaiyōy nīyē
    pāviyēṉ piḻaipoṟut tilaiyēl
    ūriṉum pukuta oṇṇumō pāvi
    uṭampaivait tulāvavum paṭumō
    sēriṉum eṉaittāṉ sērttiṭār potuvām
    teyvattuk kaṭātavaṉ eṉṟē.
  • 5. aṭātakā riyaṅkaḷ seytaṉaṉ eṉiṉum
    appanī aṭiyaṉēṉ taṉṉai
    viṭātavā ṟaṟintē kaḷittiruk kiṉṟēṉ
    viṭutiyō viṭṭiṭu vāyēl
    uṭātaveṟ ṟarainērn tuyaṅkuvēṉ aiyō
    uṉṉaruḷ aṭaiyanāṉ iṅkē
    paṭātapā ṭellām paṭṭaṉaṉ antap
    pāṭelām nīaṟi yāyō.
  • 6. aṟintilai yōeṉ pāṭelām eṉṟē
    aḻaittaṉaṉ appaṉē eṉṉai
    eṟintiṭā tintat taruṇamē vantāy
    eṭuttaṇait tañsiṭēl makaṉē
    piṟintiṭēm siṟitum piṟintiṭēm ulakil
    peruntiṟal sittikaḷ ellām
    siṟantiṭa uṉakkē tantaṉam eṉaeṉ
    seṉṉitoṭ ṭuraittaṉai kaḷittē.
  • 7. kaḷitteṉa tuṭampil pukuntaṉai eṉatu
    karuttilē amarntaṉai kaṉintē
    teḷittaeṉ aṟivil viḷaṅkiṉai uyiril
    siṟappiṉāl kalantaṉai uḷḷam
    taḷirttiṭach sākā varaṅkoṭut teṉṟum
    taṭaipaṭāch sittikaḷ ellām
    aḷittaṉai eṉakkē niṉperuṅ karuṇai
    aṭiyaṉmēl vaittavā ṟeṉṉē.
  • 8. eṉnikar illā iḻiviṉēṉ taṉaimēl
    ēṟṟiṉai yāvarum viyappap
    poṉiyal vaṭivum puraipaṭā uḷamum
    pūraṇa ñāṉamum poruḷum
    uṉṉiya ellām vallasit tiyumpēr
    uvakaiyum utaviṉai eṉakkē
    taṉṉikar illāt talaivaṉē niṉatu
    tayavaieṉ eṉṟusāṟ ṟuvaṉē.
  • 9. sāṟṟuvēṉ eṉatu tantaiyē tāyē
    saṟkuru nātaṉē eṉṟē
    pōṟṟuvēṉ tiruchsiṟ ṟampalat tāṭum
    pūraṇā eṉaula kellām
    tūṟṟuvēṉ aṉṟi eṉakkunī seyta
    tūyapēr utavikku nāṉeṉ
    āṟṟuvēṉ āvi uṭalporuḷ ellām
    appaniṉ sutantaram aṉṟō.
  • 10. sutantaram uṉakkē koṭuttaṉam uṉatu
    tūyanal uṭampiṉil pukuntēm
    itantarum uḷattil iruntaṉam uṉaiyē
    iṉpuṟak kalantaṉam aḻiyāp
    patantaṉil vāḻka aruṭperuñ sōtip
    parisupeṟ ṟiṭukapoṟ sapaiyum
    sitantaru sapaiyum pōṟṟuka eṉṟāy
    teyvamē vāḻkaniṉ sīrē.

    • 257. sēriṭam aṟintu sēr - āttisūṭi.

பெற்ற பேற்றினை வியத்தல் // திருவடி முறையீடு