திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अटिमैप् पेऱु
aṭimaip pēṟu
तिरुवरुट्पेऱु
tiruvaruṭpēṟu
Sixth Thirumurai

084. उत्तिरञाऩसितम्पर मालै
uttirañāṉasitampara mālai

    कट्टळैक् कलित्तुऱै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. अरुळोङ्कु किऩ्ऱ तरुट्पॆरुञ् सोति यटैन्दतॆऩ्ऱऩ्
    मरुळोङ्कु ऱामल् तविर्त्ततु नल्ल वरमळित्ते
    पॊरुळोङ्कि नाऩ्अरुट् पूमियिल् वाऴप् पुरिन्दतॆऩ्ऱुम्
    तॆरुळोङ्क ओङ्कुव तुत्तर ञाऩ सितम्परमे.
  • 2. इणैऎऩ्ऱु ताऩ्तऩक् केऱ्ऱतु पोऱ्ऱुम् ऎऩक्कुनल्ल
    तुणैऎऩ्ऱु वन्दतु सुत्तसऩ् मार्क्कत्तिल् तोय्न्दतॆऩ्ऩै
    अणैऎऩ् ऱणैत्तुक्कॊण् टैन्दॊऴिल् ईन्द तरुळुलकिल्
    तिणैऐन्दु माकिय तुत्तर ञाऩ सितम्परमे.
  • 3. उलकमॆ लान्दॊऴ उऱ्ऱ तॆऩक्कुण्मै ऒण्मैतन्दे
    इलकऎ लाम्पटैत् तारुयिर् कात्तरुळ् ऎऩ्ऱतॆऩ्ऱुम्
    कलकमि लास्सुत्त सऩ्मार्क्क सङ्कम् कलन्दतुपार्त्
    तिलकमॆ ऩानिऩ्ऱ तुत्तर ञाऩ सितम्परमे.
  • 4. पवमे तविर्प्पतु साका वरमुम् पयप्पतुनल्
    तवमे पुरिन्दवर्क् किऩ्पन् तरुवतु ताऩ्तऩक्के
    उवमे यमाऩ तॊळिओङ्कु किऩ्ऱ तॊळिरुञ्सुत्त
    सिवमे निऱैकिऩ्ऱ तुत्तर ञाऩ सितम्परमे.
  • 5. ऒत्ता रैयुम्इऴिन् तारैयुम् नेर्कण् टुवक्कऒरु
    मित्तारै वाऴ्विप्प तेऱ्ऱार्क् कमुतम् विळम्पिइटु
    वित्तारैक् काप्पतु सित्ताटु किऩ्ऱतु मेतिऩिमेल्
    सॆत्तारै मीट्किऩ्ऱ तुत्तर ञाऩ सितम्परमे.
  • 6. ऎत्तालुम् मिक्क तॆऩक्करुळ् ईन्दतॆल् लामुम्वल्ल
    सित्ताटल् सॆय्किऩ्ऱ तॆल्ला उलकुम् सॆऴिक्क वैत्त
    तित्ता रणिक्कणि आयतु वाऩ्तॊऴऱ् केऱ्ऱतॆङ्कुम्
    सॆत्ताल् ऎऴुप्पुव तुत्तर ञाऩ सितम्परमे.
  • 7. कुरुनॆऱिक् केऎऩ्ऩैक् कूट्टिक् कॊटुत्ततु कूऱरिताम्
    पॆरुनॆऱिक् केसॆऩ्ऱ पेर्क्कुक् किटैप्पतु पेय्उलकक्
    करुनॆऱिक् केऱ्ऱवर् काणऱ् करियतु काट्टुकिऩ्ऱ
    तिरुनॆऱिक् केऱ्किऩ्ऱ तुत्तर ञाऩ सितम्परमे.
  • 8. कॊल्ला नॆऱियतु कोटा निलैयतु कोपमिलार्
    सॊल्लाल् उवन्दतु सुत्तसऩ् मार्क्कन् तुणिन्दतुल
    कॆल्लाम् अळिप्प तिऱन्दाल् ऎऴुप्पुव तेतम्ऒऩ्ऱुम्
    सॆल्ला वळत्तिऩ तुत्तर ञाऩ सितम्परमे.
  • 9. काणात काट्सिकळ् काट्टुविक् किऩ्ऱतु कालमॆल्लाम्
    वीणाळ् कऴिप्पवर्क् कॆय्तरि ताऩतु वॆञ्सिऩत्ताल्
    कोणात नॆञ्सिल् कुलाविनिऱ् किऩ्ऱतु कूटिनिऩ्ऱु
    सेणाटर् वाऴ्त्तुव तुत्तर ञाऩ सितम्परमे.
  • 10. सॊल्वन्द वेत मुटिमुटि मीतिल् तुलङ्कुवतु
    कल्वन्द नॆञ्सिऩर् काणऱ् करियतु काममिलार्
    नल्वन् तऩैसॆय नण्णिय पेऱतु नऩ्ऱॆऩक्के
    सॆल्वन्दन् ताट्कॊण्ट तुत्तर ञाऩ सितम्परमे.
  • 11. एकान्द माकि वॆळियाय् इरुन्दतिङ् कॆऩ्ऩैमुऩ्ऩे
    मोकान्द कारत्तिऩ् मीट्टतॆऩ् नॆञ्स मुयङ्किरुम्पिऩ्
    माकान्द माऩतु वल्विऩै तीर्त्तॆऩै वाऴ्वित्तॆऩ्ऱऩ्
    तेकान्द नीक्किय तुत्तर ञाऩ सितम्परमे.

உத்திரஞானசிதம்பர மாலை // உத்திரஞானசிதம்பர மாலை

No audios found!