திருமுறைகள்

Thirumurai

1
2
3
4
5
6
taṉit tirumālai
taṉit tirumālai
eṇṇap pattu
eṇṇap pattu
Fifth Thirumurai

005. pirārttaṉai mālai
pirārttaṉai mālai

    tiruttaṇikaip patikaṅkaḷ
    kaṭṭaḷaik kalittuṟai
    tiruchsiṟṟampalam
  • 1. sīrkoṇṭa teyva vataṉaṅkaḷ āṟum tikaḻkaṭappan
    tārkoṇṭa paṉṉiru tōḷkaḷum tāmarait tāḷkaḷumōr
    kūrkoṇṭa vēlum mayilumnaṟ kōḻik koṭiyumaruṭ
    kārkoṇṭa vaṇmait taṇikā salamumeṉ kaṇṇuṟṟatē
  • 2. kaṇmūṉ ṟuṟuseṅ karumpiṉmut tēpatam kaṇṭiṭuvāṉ
    maṇmūṉ ṟulakum vaḻuttum pavaḷa maṇikkuṉṟamē
    tiṇmūṉṟu nāṉku puyaṅkoṇ ṭoḷirvach siramaṇiyē
    vaṇmūṉ ṟalarmalai vāḻmayil ēṟiya māṇikkamē.
  • 3. māṇitta ñāṉa maruntēeṉ kaṇṇiṉuḷ māmaṇiyē
    āṇippoṉ ṉēeṉa tāruyi rētaṇi kāsalaṉē
    tāṇiṟki lēṉniṉait tāḻāta vañsar tamatiṭampōyp
    pēṇit tirintaṉaṉ antōeṉ seyvaṉip pētaiyaṉē.
  • 4. aṉṉē eṉaittanta appāeṉ ṟēṅki alaṟukiṉṟēṉ
    eṉṉēiv vēḻaik kiraṅkātu nīṭṭit tiruttalentāy
    poṉṉē sukuṇap poruppē taṇikaip poruppamartta
    maṉṉē kalapa mayilmēl aḻakiya māmaṇiyē.
  • 5. maṇiyē tiṉaippuṉa valliyai vēṇṭi vaḷarmaṟaivāṉ
    kaṇiyē eṉaniṉṟa kaṇṇē eṉuḷḷak kaḷinaṟavē
    paṇiyēṉ eṉiṉum eṉaivalin tāṇṭuṉ patantaravē
    naṇiyē taṇikaikku vāeṉa ōrmoḻi nalkuvaiyē.
  • 6. nalkāta īṉartam pāṟseṉ ṟirantu navaippaṭutal
    malkāta vaṇṇam aruḷseykaṇ ṭāymayil vākaṉaṉē
    palkātal nīkkiya nallōrk karuḷum parañsuṭarē
    alkāta vaṇmait taṇikā salattil amarntavaṉē.
  • 7. amarā vatiiṟaik kāruyir īnta aruṭkuṉṟamē
    samarā purikkara sētaṇi kāsalat taṟparaṉē
    kumarā parama kuruvē kukāeṉak kūviniṟpēṉ
    emarājaṉ vantiṭuṅ kālaiya ṉēeṉai ēṉṟukoḷḷē.
  • 8. koḷuṇṭa vañsartam kūṭṭuṇṭu vāḻkkaiyil kuṭṭuṇṭumēl
    tuḷuṇṭa nōyiṉil sūṭuṇṭu maṅkaiyar tōyveṉumōr
    kaḷuṇṭa nāykkuṉ karuṇaiuṇ ṭōnaṟ kaṭalamutat
    teḷuṇṭa tēvar pukaḻtaṇi kāsalach siṟparaṉē.
  • 9. siṟpakal mēvumit tēkattai ompit tiruaṉaiyār
    taṟpaka mēvilain tāḻntēṉ taṇikai taṉilamarnta
    kaṟpaka mēniṉ kaḻalkaru tēṉik kaṭaippaṭumeṉ
    poṟpakam mēviya niṉaruḷ eṉeṉṟu pōṟṟuvatē.
  • 10. pōṟṟēṉ eṉiṉum poṟuttiṭal vēṇṭum puvinaṭaiyām
    sēṟṟē viḻuntu tiyaṅkukiṉ ṟēṉaich siṟitumiṉi
    āṟṟēṉ eṉatara sēamu tēeṉ aruṭselvamē
    mēṟṟēṉ peruku poḻiltaṇi kāsala vēlavaṉē.
  • 11. vēlkoṇṭa kaiyum viṟalkoṇṭa tōḷum viḷaṅkumayil
    mēlkoṇṭa vīṟum malarmukam āṟum viraikkamalak
    kālkoṇṭa vīrak kaḻalumkaṇ ṭālaṉṟik kāmaṉeyyum
    kōlkoṇṭa vaṉmai aṟumō taṇikaik kuruparaṉē.
  • 12. kuruvē ayaṉari ātiyar pōṟṟak kuṟaitavirppāṉ
    varuvēl piṭittu makiḻvaḷḷa lēkuṇa māmalaiyē
    taruvē taṇikait tayāniti yētuṉpach sākaramām
    karuvēr aṟuttik kaṭaiyaṉaik kākkak kaṭaṉuṉakkē.
  • 13. uṉakkē viḻaivukoṇ ṭōlamiṭ ṭōṅki ulaṟukiṉṟēṉ
    eṉakkē aruḷit tamiyēṉ piḻaiuḷat teṇṇiyiṭēl
    puṉakkēḻ maṇivalli yaippuṇarn tāṇṭaruḷ puṇṇiyaṉē
    maṉakkēta māṟṟum taṇikā salattamar vāṉavaṉē.
  • 14. vāṉōr kuṭikaḷai vāḻvitta teyva maṇichsuṭarē
    nāṉōreḷiyaṉeṉ tuṉpaṟut tāḷeṉa naṇṇiniṉṟēṉ
    ēṉōniṉ neñsam iraṅkāta vaṇṇam iruṅkaṇippūn
    tēṉō ṭaruvi payilum taṇikaich sivakuruvē.
  • 15. kaiyāta tuṉpak kaṭalmūḻki neñsam kalaṅkieṉṟaṉ
    aiyāniṉ poṉaṭik kōlamiṭ ṭēṉeṉṉai āṇṭukoḷāy
    maiyār taṭaṅkaṇ malaimakaḷ kaṇṭu makiḻselvamē.
    seyyār taṇikai malaiara sēayiṟ seṅkaiyaṉē.
  • 16. seṅkaiam kāntaṉ aṉaiyamiṉ ṉārtam tiṟattuḻaṉṟē
    veṅkayam uṇṭa viḷavāyi ṉēṉviṟal vēliṉaiōr
    aṅkaiyil ēntiya aiyā kuṟavar aritilpeṟṟa
    maṅkai makiḻum taṇikēsa ṉēaruḷ vanteṉakkē.
  • 17. kēḷātu pōliruk kiṉṟaṉai ēḻaiik kīḻnaṭaiyil
    vāḷā iṭarkoṇ ṭalaṟiṭum ōlattai māmaruntē
    tōḷā maṇichsuṭa rētaṇi kāsalat tu‘ypporuḷē
    nāḷāyiṉ eṉseyku vēṉiṟap pāya navaivarumē.
  • 18. navaiyē taruvañsa neñsakam māyavum nāṉuṉaṉpar
    avaiyē aṇukavum āṉanta vāriyil āṭiṭavum
    suvaiyē amutaṉṉa niṉtiru nāmam tutikkavumām
    ivaiyēeṉ eṇṇam taṇikā salattuḷ iruppavaṉē.
  • 19. iruppāya māya maṉattāl varunti iḷaittuniṉṟēṉ
    poruppāya kaṉmap putuvāḻvil āḻntatu pōtumiṉṟē
    karuppāḻ seyumuṉ suḻalaṭik kēik kaṭaiyavaṉait
    tiruppāy eṉileṉsey kēṉtaṇi kāsalat teḷḷamutē.
  • 20. teḷakat tōṅkiya señsuṭa rēsiva tēsikaṉē
    kaḷakat tēmalark kāār taṇikaieṅ kaṇmaṇiyē
    eṉakat tēuḻaṉ ṟeṉniṉ ṟalaitteḻun tiṅkumaṅkum
    tuḷakat tēṉsiram sērumko lōniṉ tuṇaiaṭiyē.
  • 21. aṭiyēṉ eṉachsolva tallāmal tāḷaṭain tāraikkaṇṭē
    tuṭiyēṉ aruṇa kiripāṭum niṉaruḷ tōypukaḻaip
    paṭiyēṉ pataitturu kēṉpaṇi yēṉmaṉap pantamelām
    kaṭiyēṉ taṇikaiyaik kāṇēṉeṉ seyvēṉem kātalaṉē.
  • 22. talaṉē aṭiyar taṉimaṉa māmpukaḻ sārtaṇikā
    salaṉē ayaṉari ātiyar vāḻntiṭat tāṅkayilvēl
    valaṉēniṉ poṉaruḷ vāriyiṉ mūḻka maṉōlayamvāyn
    tilaṉēl saṉaṉa maraṇameṉ ṉumkaṭaṟ keṉseyvaṉē.
  • 23. eṉseykai eṉseykai entāyniṉ poṉaṭik kēalaṅkal
    vaṉseykai nīṅka makiḻntaṇi yēṉtuti vāyuraikka
    meṉseykai kūppa viḻinīr tuḷittiṭa meysilirkkat
    taṉseykai eṉpataṟ ṟētaṇi kāsalam sārntilaṉē.
  • 24. sārum taṇikaiyil sārntōyniṉ tāmarait tāḷtuṇaiyaich
    sērum toḻumpā tiruppatam aṉṟiich siṟṟaṭiyēṉ
    ūrum taṉamum uṟavum pukaḻum uraimaṭavār
    vārun taṇimulaip pōkamum vēṇṭilaṉ maṇviṇṇilē.
  • 25. maṇnīr aṉalvaḷi vāṉāki niṉṟaruḷ vattueṉṟē
    teṇnīrmai yālpukaḻ mālaya ṉēmutal tēvarkaḷtam
    kaṇnīr tuṭaittaruḷ kaṟpaka mēuṉaik kaṇṭukoṇṭēṉ
    taṇnīr poḻiṟkaṇ mativan tulāvum taṇikaiyilē.
  • 26. taṇiyāta tuṉpat taṭṅkaṭal nīṅkaniṉ taṉmalarttāḷ
    paṇiyāta pāvik karuḷumuṇ ṭōpasu pāsamaṟṟōrk
    kaṇiyāka niṉṟa aruṭselva mētaṇi kāsalaṉē
    aṇiā tavaṉmuta lāmaṭṭa mūrttam aṭaintavaṉē.
  • 27. aṭaiyāta vañsakar pālseṉ ṟirantiṅ kalaintalaintē
    kaṭaiyāṉa nāykkuḷ karuṇaiuṇ ṭōtaṇi kaikkuḷniṉṟē
    uṭaiyāta nalneñsark kuṇmaiyaik kāṇpikkum uttamaṉē
    paṭaiyāta tēvar siṟaimīṭ ṭaḷittaruḷ paṇṇavaṉē.
  • 28. paṇṇava ṉēniṉ patamalar ēttum payaṉuṭaiyōr
    kaṇṇava ṉētaṇi kāsala ṉēayil kaiyavaṉē
    viṇṇavar ēttiya mēlava ṉēmayal mēvumaṉam
    puṇṇava ṉēṉaiyum sērntāyeṉ ṉēuṉṟaṉ poṉaruḷē.
  • 29. poṉār puyattaṉum pūuṭai yōṉum pukaḻmaṇiyē
    eṉāvi yiṉtuṇai yētaṇi kāsalat tēamarnta
    maṉṉāniṉ poṉaṭi vāḻttātu vīṇil varuntuṟuvēṉ
    iṉṉā iyaṟṟum iyamaṉvan tālavaṟ keṉsolvaṉē.
  • 30. sollār malarpuṉai aṉpakat tōrkkaruḷ sollumellām
    vallāyeṉ ṟētta aṟintēṉ iṉieṉṟaṉ valviṉaikaḷ
    ellām viṭaikoṇ ṭiriyumeṉ mēliya maṉsiṉamum
    sellātu kāṇaiya ṉētaṇi kāsalach sīraraisē.

பிரார்த்தனை மாலை // பிரார்த்தனை மாலை