திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सिवाऩन्दप् पऱ्ऱु
sivāṉantap paṟṟu
नऱ्ऱाय् कूऱल्
naṟṟāy kūṟal
Sixth Thirumurai

074. तलैवि तोऴिक्कु उरैत्तल्
talaivi tōḻikku uraittal

    कलित्ताऴिसै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. वेतान्द निलैयॊटु सित्तान्द निलैयुम्
    मेवुम् पॊतुनटम् नाऩ्काणल् वेण्टुम्
    नातान्दत् तिरुवीति नटप्पायो तोऴि
    नटवामल् ऎऩ्मॊऴि कटप्पायो तोऴि.
  • 2. तॊम्पत उरुवॊटु तत्पत वॆळियिल्
    तोऩ्ऱसि पतनटम् नाऩ्काणल् वेण्टुम्
    ऎम्पतमाकि इसैवायो तोऴि
    इसैयामल् वीणिले असैवायो तोऴि.
  • 3. सिऩ्मय वॆळियिटैत् तऩ्मय माकित्
    तिकऴुम् पॊतुनटम् नाऩ्काणल् वेण्टुम्
    ऎऩ्मय माकि इरुप्पायो तोऴि
    इस्सै मयमाय् इरुप्पायो288 तोऴि.
  • 4. नवनिलै मेऱ्पर नातत् तलत्ते
    ञाऩत् तिरुनटम् नाऩ्काणल् वेण्टुम्
    मवुऩत् तिरुवीति वरुवायो तोऴि
    वारामल् वीण्पऴि तरुवायो तोऴि.
  • 5. आऱाऱुक् कप्पुऱ माकुम् पॊतुविल्
    अतुवतु वानटम् नाऩ्काणल् वेण्टुम्
    एऱामल् इऴियामल् इरुप्पायो तोऴि
    एऱि इऴिन्दिङ् किऱप्पायो289 तोऴि.
  • 6. वकार वॆळियिल् सिकार उरुवाय्
    मकारत् तिरुनटम् नाऩ्काणल् वेण्टुम्
    विकार उलकै वॆऱुप्पायो तोऴि
    वेऱाकि ऎऩ्सॊल् मऱुप्पायो तोऴि.
  • 7. नातान्द निलैयॊटु पोतान्द निलैक्कु
    नटुवाम् पॊतुनटम् नाऩ्काणल् वेण्टुम्
    सूतान्दऱ् पोतत्तैस् सुटुवायो तोऴि
    तुट्टनॆऱियिल् कॆटुवायो तोऴि.
  • 8. अऱिविल् अऱिवै अऱियुम् पॊतुविल्
    आऩन्दत् तिरुनटम् नाऩ्काणल् वेण्टुम्
    सॆऱिविल् अऱिवाकिस् सॆल्वायो तोऴि
    सॆल्लामल् मॆय्न्नॆऱि वॆल्वायो तोऴि.
  • 9. ऎऩ्ऩैत् तऩ्ऩोटे इरुत्तुम् पॊतुविल्
    इऩ्पत् तिरुनटम् नाऩ्काणल् वेण्टुम्
    निऩ्ऩैविट् टॆऩ्ऩोटे निलैप्पायो तोऴि
    निलैयामल् ऎऩ्ऩैयुम् अलैप्पायो तोऴि.
  • 10. तुरियत्तिऱ् कप्पालुन् तोऩ्ऱुम् पॊतुविल्
    जोतित् तिरुनटम् नाऩ्काणल् वेण्टुम्
    करियैक्कण् टाङ्कतु काण्पायो तोऴि
    काणातु पोय्प्पऴि290 पूण्पायो तोऴि.
  • 11. तत्तुवत् तुट्पुऱन् ताऩाम् पॊतुविल्
    सत्तान् तिरुनटम् नाऩ्काणल् वेण्टुम्
    कॊत्तऱु वित्तैक् कुऱिप्पायो तोऴि
    कुऱिया तुलकिल् वॆऱिप्पायो तोऴि.

    • 288. मयमाय्प् पॆरुप्पायो - आ. पा. पतिप्पु.
    • 289. इरुप्पायो - मुतऱ्पतिप्पु.
    • 290. पॊय्प्पणि - मुतऱ्पतिप्पु. पॊ. सु., पि. इरा.,

உபதேச வினா // தலைவி தோழிக்கு உரைத்தல்