திருமுறைகள்

Thirumurai

1
2
3
4
5
6
potunaṭam
potunaṭam
aruḷ āramutap pēṟu
aruḷ āramutap pēṟu
Sixth Thirumurai

053. tiruvaruṭ perumai
tiruvaruṭ perumai

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. aṉpaṉē appā ammaiyē arasē
    aruṭperuñ sōtiyē aṭiyēṉ
    tuṉpelām tolaitta tuṇaivaṉē ñāṉa
    sukattilē tōṟṟiya sukamē
    iṉpaṉē ellām vallasit tāki
    eṉṉuḷē ilaṅkiya poruḷē
    vaṉpaṉēṉ piḻaikaḷ poṟuttaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 2. perukumā karuṇaip peruṅkaṭal iṉpap
    perukkamē eṉperum pēṟē
    urukumōr uḷḷat tuvaṭṭuṟā tiṉikkum
    uṇmaivāṉ amutamē eṉpāl
    karukumneñ sataṉait taḷirttiṭap purinta
    karuṇaiyaṅ kaṭavuḷē viraintu
    varukaeṉ ṟuraittēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 3. entaieṉ kuruvē eṉṉuyirk kuyirē
    eṉṉiru kaṇṇiṉuḷ maṇiyē
    intuṟum amutē eṉṉuyirt tuṇaiyē
    iṇaiyilā eṉṉuṭai aṉpē
    sontanal uṟavē ampalat tarasē
    sōtiyē sōtiyē viraintu
    vantaruḷ eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 4. kōeṉa eṉatu kurueṉa ñāṉa
    kuṇameṉa oḷirsivak koḻuntē
    pūeṉa atilē maṇameṉa vaṇattiṉ
    poliveṉa vayaṅkiya poṟpē
    tēveṉat tēva tēveṉa orumaich
    sivameṉa viḷaṅkiya patiyē
    vāeṉa uraittēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 5. uḷḷamē iṭaṅkoṇ ṭeṉṉaiāṭ koṇṭa
    oruvaṉē ulakelām aṟiyat
    teḷḷamu taḷittiṅ kuṉṉaivāḻ vippēm
    sittamañ sēleṉṟa sivamē
    kaḷḷamē tavirtta karuṇaimā nitiyē
    kaṭavuḷē kaṉakaam palatteṉ
    vaḷḷalē eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 6. nallavā aḷitta nallavā eṉaiyum
    nayantavā nāyiṉēṉ naviṉṟa
    sollavā eṉakkut tuṇaiyavā ñāṉa
    sukattavā sōtiam palavā
    allavā aṉaittum āṉavā eṉṉai
    āṇṭavā tāṇṭavā ellām
    vallavā eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 7. tiṇmaiyē mutalaiṅ kuṇakkaru vāya
    selvamē nalvaḻi kāṭṭum
    kaṇmaiyē kaṇmai kalantaeṉ kaṇṇē
    kaṇṇuṟa iyaintanaṟ karuttē
    uṇmaiyē ellām uṭaiyaōr talaimai
    orutaṉit teyvamē ulavā
    vaṇmaiyē eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 8. kāymaiyē tavirttuk karuṇaiyē kaṉinta
    kaṟpakat taṉipperun taruvē
    tūymaiyē viḷakkit tuṇaimaiyē aḷitta
    sōtiyē tūymaiil lavarkkuch
    sēymaiyē ellām seyavalla ñāṉa
    sittiyē suttasaṉ mārkka
    vāymaiyē eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 9. eṉṉavā aṉaittum īntavā eṉṉai
    īṉṟavā eṉṉavā vētam
    soṉṉavā karuṇait tūyavā periyar
    tutiyavā ampalat tamutam
    aṉṉavā aṟivāl aṟiyari vaṟivā
    āṉanta nāṭakam puriyum
    maṉṉavā eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.
  • 10. viratamā tikaḷum tavirttumeyñ ñāṉa
    viḷakkiṉāl eṉṉuḷam viḷakki
    iratamā tiyanal teḷḷamu taḷittiṅ
    keṉkarut taṉaittaiyum purintē
    saratamā nilaiyil sittelām valla
    sattiyait tayaviṉāl taruka
    varataṉē eṉṟēṉ vantaruṭ sōti
    vaḻaṅkiṉai vāḻiniṉ māṇpē.

    • 322. aṟiyaṟi vaṟivā - pi. irā., sa. mu. ka.

திருவருட் பெருமை // திருவருட் பெருமை

No audios found!