திருமுறைகள்

Thirumurai

1
2
3
4
5
6
ऎण्णत् तेङ्कल्
eṇṇat tēṅkal
अटियार्पणि अरुळवेण्टल्
aṭiyārpaṇi aruḷavēṇṭal
Fifth Thirumurai

035. कैयटै मुट्टऱ् किरङ्कल्
kaiyaṭai muṭṭaṟ kiraṅkal

    कट्टळैक् कलित्तुऱै
    तिरुस्सिऱ्ऱम्पलम्
  • 1. कार्पूत्त कण्टत् तॊटुमेवु मुक्कट् कऩिकऩिन्दु
    सीर्पूत् तॊऴुकुसॆन् तेऩे तणिकैयिल् तॆळ्अमुते
    पेर्पूत्त ऒऱ्ऱियिल् निऩ्मुऩ्ऩर् एऱ्ऱिटप् पेतैयऩेऩ्
    एर्पूत्त ऒण्पळि तम्11 काण् किलऩ्अतऱ् कॆऩ्सॆय्वऩे.
  • 2. करुमरुन् ताय मणिकण्ट नायकऩ् कण्मणियाम्
    अरुमरुन् तेतणि कासलम् मेवुम्ऎऩ् आरुयिरे
    तिरुमरुङ् कार्ऒऱ्ऱि यूर्मे वियनिऩ् तिरुमुऩ्ऩराय्
    ऒरुमरुङ् केऱ्ऱऎऩ् सॆय्केऩ् कऱ्पूर ऒळियिऩुक्के.
  • 3. पाल्ऎटुत् तेत्तुम्नऱ् पाम्पॊटु वेङ्कैयुम् पार्त्तिटओर्
    काल्ऎटुत् तम्पलत् ताटुम् पिराऩ्तिरुक् कण्मणिये
    वेल्ऎटुत् तोय्तॆऩ् तणिका सलत्तमर् वित्तकनिऩ्
    पाल्ऎटुत् तेऱ्ऱक् किटैक्कुङ् कॊलोवॆण् पळितम्ऎऱ्के.
  • 4. कण्णप्पऩ् ऎऩ्ऩुम् तिरुप्पॆय राल्उल कम्पुकऴुम्
    तिण्णप्पऩ् एत्तुम् सिवऩार् मकऩुक्कुत् तॆण्टऩ्इट्ट
    विण्णप्पम् ऒऩ्ऱिन्द मेतिऩि मायैयिल् वीऴ्वतऱुत्
    तॆण्णप् पटुम्निऩ् तिरुवरुळ् ईकइव् वेऴैयऱ्के.

    • 11. पळितम् - कर्प्पूरम्

கையடை முட்டற் கிரங்கல் // கையடை முட்டற் கிரங்கல்