திருமுறைகள்

Thirumurai

1
2
3
4
5
6
saṟkurumaṇi mālai
saṟkurumaṇi mālai
pēṟaṭaivu
pēṟaṭaivu
Sixth Thirumurai

099. tattuva veṟṟi
tattuva veṟṟi

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. tiruvaḷarpē raruḷuṭaiyāṉ siṟsapaiyāṉ ellām
    seyyavalla taṉittalaimaich sittaṉellām uṭaiyāṉ
    uruvamumāy aruvamumāy upayamumāy alavāy
    ōṅkum aruṭperuñjōti oruvaṉuṇṭē avaṉṟāṉ
    perumaiyiṉāl eṉaiyīṉṟāṉ nāṉoruvaṉ tāṉē
    piḷḷaiavaṉ piḷḷaieṉap periyarelām aṟivār
    irumaiyuṟu tattuvarkāḷ eṉṉaiaṟi yīrō
    īṅkumatu tuḷḷalelām ētumnaṭa vātē.
  • 2. maṉameṉumōr pēykkuraṅku maṭaippayalē nītāṉ
    maṟṟavarpōl eṉainiṉaittu maruṭṭātē kaṇṭāy
    iṉamuṟaeṉ solvaḻiyē iruttiyeṉil sukamāy
    iruntiṭunī eṉsolvaḻi ēṟṟilaiā ṉālō
    tiṉaiyaḷavuṉ atikāram sellavoṭṭēṉ ulakam
    sirikkauṉai aṭakkiṭuvēṉ tiruvaruḷāl kaṇattē
    naṉavileṉai aṟiyāyō yāreṉaiṅ kiruntāy
    ñāṉasapait talaivaṉukku nallapiḷḷai nāṉē.
  • 3. paṉmukañsēr maṉameṉumōr pariyāsap payalē
    pataiyātē sitaiyātē pārkkumiṭam ellām
    koṉmukaṅkoṇ ṭaṭikkaṭipōyk kutiyātē eṉatu
    kuṟippiṉvaḻi niṉṟiṭuniṉ kutippunaṭa vātu
    eṉmuṉamōr puṉmuṉaimēl iruntapaṉit tuḷinī
    immeṉummuṉ aṭakkiṭuvēṉ eṉṉaiaṟi yāyō
    piṉmuṉeṉa niṉaiyēlkāṇ siṟsapaiyil naṭikkum
    periyataṉit talaivaṉukkup periyapiḷḷai nāṉē.
  • 4. virintamaṉam eṉumsiṟiya viḷaiyāṭṭup payalē
    virintuvirin talaiyātē meliyātē viṭayam
    purintaneṟi purintavamē pōkātē poṟivāyp
    puraiyātē viraiyātē pukuntumayaṅ kātē
    terintuteḷin torunilaiyil sittirampōl irunī
    siṟitasaintāl akkaṇamē sitaittiṭuvēṉ kaṇṭāy
    parinteṉainī yāreṉṟu pārttāysiṟ sapaivāḻ
    patitaṉakkē aruṭpaṭṭam palittapiḷḷai nāṉē.
  • 5. pāymaṉameṉ ṟuraittiṭumōr parāymuruṭṭup payalē
    palpoṟiyām paṭukkāḷip payalkaḷoṭum kūṭich
    sēymaiyiṉum aṇmaiyiṉum tirintōṭi āṭit
    tiyaṅkātē oruvārttai tiruvārttai eṉṟē
    āyvuṟakkoṇ ṭaṭaṅkukanī aṭaṅkilaiyēl uṉaittāṉ
    aṭiyoṭuvēr aṟuttiṭuvēṉ āṇaiaruḷ āṇai
    pēymatiyā nīeṉaittāṉ aṟiyāyō ellām
    peṟṟavaṉtaṉ selvākkup peṟṟapiḷḷai nāṉē.
  • 6. mayaṅkuputti eṉumulaka vaḻakkāḷip payalē
    vaḻituṟaiyī teṉṟaṟiyāy vakaisiṟitum aṟiyāy
    uyaṅkivisā rittiṭavē ōṭukiṉṟāy uṇarum
    uḷavaṟiyāy vīṇuḻaippiṅ kuḻaippatileṉ payaṉō
    vayaṅkumaṉam aṭaṅkiyavā ṟaṭaṅkukanī ilaiyēl
    maṭittiṭuvēṉ kaṇattiluṉai vāymaiitu kaṇṭāy
    iyaṅkaeṉṉai aṟiyāyō yāreṉaeṇ ṇiṉaiyō
    ellāñsey vallavaṉuk kiṉiyapiḷḷai nāṉē.
  • 7. kalaiyaṟiyāch sittameṉum kaṉamōsap payalē
    kālaṟiyāy talaiaṟiyāy kāṇpaṉakaṇ ṭaṟiyāy
    nilaiyaṟiyāy oṉṟaioṉṟā nichsayittiv vulakai
    neṟimayaṅka mayakkukiṉṟāy nīyōiṅ kuṟuvāy
    alaiyaṟiyāk kaṭalpōlē asaivaṟaniṉ ṟiṭunī
    asaivāyēl akkaṇattē aṭakkiṭuvēṉ uṉaittāṉ
    alaivaṟivāy eṉṟaṉainī aṟiyāyō nāṉtāṉ
    āṇṭavaṉtaṉ tāṇṭavaṅkaṇ ṭamarntapiḷḷai kāṇē.
  • 8. akaṅkāram eṉumpollā aṭavātip payalē
    aṭukkaṭukkāy eṭukkiṉṟāy aṭuttumuṭuk kiṉṟāy
    sekaṅkāṇat talaikālum teriyāmal alaintu
    tirikiṉṟāy niṉsepantāṉ siṟitumnaṭa vātu
    ikaṅkāṇa aṭaṅkukanī aṭaṅkāyēl kaṇattē
    iruntaiṭam teriyātē erintiṭachsey tiṭuvēṉ
    sukaṅkāṇa niṉṟaṉainī aṟiyāyō nāṉtāṉ
    suttasiva saṉmārkkam peṟṟapiḷḷai kāṇē.
  • 9. māṉeṉumōr sakachsālach siṟukkiitu kēḷuṉ
    vañsakakkūt tellāmōr mūṭṭaieṉak kaṭṭi
    īṉamuṟa niṉtalaimēl ēṟṟeṭuttuk koṇṭuṉ
    ēvalpuri peṇkaḷoṭē ivviṭamviṭ ṭēkik
    kāṉaṭaintu karuttaṭaṅkip piḻaittiṭunī ilaiyēl
    kaṇattiluṉai māyppēṉuṉ kaṇattiṉoṭuṅ kaṇṭāy
    ēṉeṉainī aṟiyāyō siṟsapaiyil naṭañsey
    iṟaivaṉaruṭ peruñjōtik kiṉiyapiḷḷai nāṉē.
  • 10. māyaieṉum paṭutiruṭṭuch siṟukkiitu kēḷuṉ
    māyaielām sumaisumaiyā varintu kaṭṭik koṇṭuṉ
    sāyaieṉum peṇiṉattār talaimēlum uṉatu
    talaimēlum sumantukoṇṭōr santuvaḻi pārttē
    pēyeṉakkāṭ ṭiṭaiōṭip piḻaittiṭunī ilaiyēl
    pēsumuṉṉē māyttiṭuvēṉ piṉṉummuṉṉum pārēṉ
    āyeṉainī aṟiyāyō ellāñsey vallār
    aruḷamutuṇ ṭaruḷnilaimēl amarntapiḷḷai nāṉē.
  • 11. māmāyai eṉumperiya vañsakinī itukēḷ
    varaintauṉtaṉ parisaṉappeṇ vakaitokaikaḷ uṭaṉē
    pōmāṟuṉ seyalaṉaittum pūraṇamāk koṇṭu
    pōṉavaḻi teriyātē pōypiḻainī ilaiyēl
    sāmāṟuṉ taṉaiiṉṟē sāyttiṭuvēṉ itutāṉ
    sattiyameṉ ṟeṇṇutieṉ taṉṉaiaṟi yāyō
    āmāṟu siṟsapaiyil aruḷnaṭaṉam purivār
    aruḷamutuṇ ṭaruḷnilaimēl amarntapiḷḷai kāṇē.
  • 12. kaṉmameṉum peruñsilukuk kaṭuṅkalakap payalē
    kaṅkukarai kāṇāta kaṭalpōlē viṉaikaḷ
    naṉmaiyoṭu tīmaieṉap palavikaṟpaṅ kāṭṭi
    naṭattiṉainiṉ naṭattaielām siṟitumnaṭa vātu
    eṉmuṉirun taṉaieṉilnī aḻintiṭuvāy ataṉāl
    ikkaṇattē niṉiṉattō ṭēkukanī ilaiyēl
    iṉmaiyuṟa māyttiṭuvēṉ eṉṉaiyaṟi yāyō
    ellāñsey vallavaṉuk kiṉiyapiḷḷai nāṉē.
  • 13. ettuṇaiyum kāṭṭāta āṇavameṉ ṟiṭumōr
    iruṭṭaṟaikkōr atikārak kuruṭṭumuṭap payalē
    ittaṉaināḷ piṭittatuṉaik kaṇṭuturat tiṭavē
    iṉṉumaraik kaṇantariyēṉ ikkaṇattē niṉatu
    pottiyasuṟ ṟattuṭaṉē pōyviṭuti ilaiyēl
    pūraṇamey aruḷoḷiyāl poṉṟuvippēṉ niṉaiyē
    sattiyañsoṉ ṉēṉeṉainī aṟiyāyō ñāṉa
    sapaittalaivaṉ tarutalaimait taṉippiḷḷai nāṉē.
  • 14. perumāyai eṉṉumoru peṇpiḷḷai nītāṉ
    peṟṟavuṭam pitusākāch suttavuṭam pākki
    oruñāṉat tiruvamutuṇ ṭōṅkukiṉṟēṉ iṉiniṉ
    upakarippōr aṇuttuṇaiyum uḷattiṭaināṉ virumpēṉ
    aruḷāya jōtieṉak kupakarikkiṉ ṟatunī
    aṟiyāyō eṉṉaḷavil amaikaayal amarka
    teruḷāya ulakiṭaieṉ saritamuṇarn tilaiyō
    siṟsapaieṉ appaṉukkuch siṟantapiḷḷai nāṉē.
  • 15. pēsutirō tāyieṉum peṇmaṭavāy itukēḷ
    piṉmuṉaṟi yāteṉainī eṉmuṉmaṟaik kātē
    vēsaṟamā malairavu muḻutumviṭin tatukāṇ
    vīsumaruṭ peruñjōti viḷaṅkukiṉṟa taṟinī
    ēsuṟuniṉ seyalaṉaittum eṉṉaḷavil naṭavā
    titaiaṟintu virainteṉaiviṭ ṭēkukaik kaṇattē
    māsaṟumeṉ saritamoṉṟum terintilaiyō ellām
    vallaoru sittarukkē nallapiḷḷai nāṉē.
  • 16. tūkkameṉum kaṭaippayalē sōmpēṟi itukēḷ
    tuṇintuṉatu suṟṟamoṭu sollumaraik kaṇattē
    tākku332 peruṅ kāṭṭakattē ēkukanī iruntāl
    tappātuṉ talaipōkum sattiyamī taṟivāy
    ēkkamelām tavirttuviṭṭēṉ ākkamelām peṟṟēṉ
    iṉpamuṟu kiṉṟēṉnī eṉṉaiaṭai yātē
    pōkkilvirain tōṭukanī poṟsapaisiṟ sapaivāḻ
    pūraṇarkkiṅ kaṉpāṉa poruḷaṉeṉa aṟintē.
  • 17. payameṉumōr koṭumpāvip payalēnī itukēḷ
    paṟṟaṟaeṉ taṉaiviṭuttup paṉikkaṭalvīḻn toḷippāy
    tayaviṉurait tēṉiṉṉum iruttieṉil uṉatu
    taṉṟalaikkut tīmpuvarum talaimaṭṭō niṉatu
    seyaluṟumuḷ uṭampaḻiyum suṟṟamelām iṟakkum
    tīrntatiṉi illaieṉṟē tiruvārttai piṟakkum
    ayaliṭainērn tōṭukanī eṉṉaiaṟi yāyō
    ampalatteṉ appaṉaruḷ nampupiḷḷai nāṉē.
  • 18. kōpameṉum pulaippayalē kāmavalaip payalē
    koṭumōkak kaṭaippayalē kuṟumpumatap payalē
    tāpaulō pappayalē māṟsariyap payalē
    tayavuṭaṉiṅ kisaikkiṉṟēṉ tāḻntirukkā tīrkāṇ
    tīpamelām kaṭantiruḷsēr nilañsārap pōvīr
    siṟitupoḻu tiruntālum tiṇṇamiṅkē aḻivīr
    sāpamuṟā muṉṉamaṟin tōṭumiṉō eṉṉait
    tāṉaṟiyīr taṉittalaivaṉ talaippiḷḷai nāṉē.
  • 19. pasieṉumōr perumpāvip payalētuṉ peṉumōr
    paṭupāvip payalēā patteṉumpoyp payalē
    vasiyavattaik kaṭaippayalē taṭaippayalē iṭarām
    vaṉpayalē nīvīrelām eṉpuṭainil lātīr
    nasiyaumak kuḷamuḷatō ikkaṇattē nīvīr
    naṭantuvirain tōṭumiṉō nāṭaṟiyā vaṉattē
    kasiyumaṉat teṉaiaṟiyīr siṟsapaiyil viḷaṅkum
    kaṭavuḷmakiḻn taḷittataṉik katirppiḷḷai nāṉē.
  • 20. maraṇameṉum peruntiruṭṭu māpāvip payalē
    vaiyakamum vāṉakamum maṟṟakamum kaṭantē
    paraṇamuṟu pēriruṭṭup perunilamum tāṇṭip
    pasaiaṟanī oḻintiṭuka iṅkiruntāy eṉilō
    iraṇamuṟa uṉaimuḻutum maṭittiṭuvēṉ itutāṉ
    eṉṉuṭaiyāṉ aruḷāṇai eṉkurumēl āṇai
    araṇuṟumeṉ taṉaiviṭuttē ōṭukanī nāṉtāṉ
    aruṭperuñjō tippatiyai aṭaintapiḷḷai kāṇē.

    • 331. eṉavē - sālaiyiluḷḷa mūlam. mutaṟpatippu., po. su. pi. irā.
    • 332. 'tākku' eṉṟē ellāp paṭikaḷilum mutal achsilum kāṇkiṟatu. mūlattil itu'taṇinta' eṉpatupōlum teḷivaṟṟut tōṉṟukiṉṟatu. - ā. pā.ā. pā. mūlattil eṉṟu solvatu aṭikaḷ kaiyeḻuttu mūlattaiyē. mutaṟpatippu.po. su., pi. irā. sa. mu. ka. patippukaḷil tākku eṉṟa pāṭamē kāṇappaṭukiṟatu.sālaiyil uḷḷa aṭikaḷ kaiyeḻuttup paṭiyil 'taṇinta' eṉṟē uḷḷatu.mikat teḷivākavum kāṇappaṭukiṟatu.

தத்துவ வெற்றி // தத்துவ வெற்றி

No audios found!