திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तत्तुव वॆऱ्ऱि
tattuva veṟṟi
उय्वकै कूऱल्
uyvakai kūṟal
Sixth Thirumurai

100. पेऱटैवु
pēṟaṭaivu

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. मणम्पुरि कटिकै इरण्टरै ऎऩुम्ओर्
    वरैयुळ तातलाल् मकऩे
    ऎणम्पुरिन् तुऴलेल् सवुळम्आ तियसॆय्
    तॆऴिल्उऱु मङ्कलम् पुऩैन्दे
    कुणम्पुरिन् तॆमतु मकऩ्ऎऩुम् कुऱिप्पैक्
    कोलत्ताल् काट्टुक ऎऩवे
    वणम्पुरि मणिमा मऩ्ऱिल्ऎऩ् तन्दै
    वाय्मलर्न् तरुळिऩर् मकिऴ्न्दे.
  • 2. ऎम्पॊरुळ् ऎऩुम्ऎऩ् अऩ्पुटै मकऩे
    इरण्टरैक् कटिकैयिल् उऩक्के
    अम्पुवि वाऩम् अऱियमॆय् अरुळाम्
    अऩङ्कऩै333 तऩैमणम् पुरिवित्
    तुम्परुम् वियप्प उयर्निलै तरुतुम्
    उण्मैई तातलाल् उलकिल्
    वॆम्पुऱु तुयर्तीर्न् तणिन्दुकॊळ् ऎऩ्ऱार्
    मॆय्प्पॊतु नटत्तिऱै यवरे.
  • 3. अऩ्पुटै मकऩे मॆय्यरुळ् तिरुवै
    अण्टर्कळ् वियप्पुऱ निऩक्के
    इऩ्पुटै उरिमै मणम्पुरि विप्पाम्
    इरण्टरैक् कटिकैयिल् विरैन्दे
    तुऩ्पुटै यवैकळ् मुऴुवतुम् तविर्न्दे
    तूय्मैसेर् नऩ्मणक् कोलम्
    पॊऩ्पुटै विळङ्कप् पुऩैन्दुकॊळ् ऎऩ्ऱार्
    पॊतुनटम् पुरिकिऩ्ऱार् तामे.
  • 4. ईतुकेळ् मकऩे मॆय्यरुळ् तिरुवै
    इरण्टरैक् कटिकैयिल् निऩक्के
    ऊतियम् पॆऱवे मणम्पुरि विप्पाम्
    उण्मैई तातलाल् इऩिवीण्
    पोतुपोक् कामल् मङ्कलक् कोलम्
    पुऩैन्दुळम् मकिऴ्कनी ऎऩ्ऱार्
    तीतुतीर्त् तॆऩ्ऩै इळन्दैयिल् ताऩे
    तॆरुट्टिय सिऱ्सपै यवरे.
  • 5. विरैन्दुकेळ् मकऩे उलकॆलाम् कळिक्क
    मॆय्यरुळ् तिरुविऩै निऩक्के
    वरैन्दुनऩ् मणञ्सॆय् तॊरुपॆरु निलैयिल्
    वैत्तुवाऴ् विक्किऩ्ऱोम् अतऩाल्
    इरैन्दुळम् कवलेल् इरण्टरैक् कटिकै
    ऎल्लैयुळ् ऎऴिल्मणक् कोलम्
    निरैन्दुऱप् पुऩैति ऎऩ्ऱुवाय् मलर्न्दार्
    निरुत्तञ्सॆय् ऒरुत्तर्उळ् उवन्दे.
  • 6. कळिप्पॊटु मकऩे अरुळ्ऒळित् तिरुवैक्
    कटिकैओर् इरण्टरै अतऩिल्
    ऒळिप्पिला तुलकम् मुऴुवतुम् अऱिय
    उऩक्कुनऩ् मणम्पुरि विप्पाम्
    अळिप्पुऱु मकिऴ्वाल् मङ्कलक् कोलम्
    अणिपॆऱप् पुऩैकनी विरैन्दे
    वॆळिप्पट उरैत्ताम् ऎऩ्ऱऩर् मऩ्ऱिल्
    विळङ्कुमॆय्प् पॊरुळ्इऱै यवरे.
  • 7. कलङ्किटेल् मकऩे अरुळ्ऒळित् तिरुवैक्
    कळिप्पॊटु मणम्पुरि विप्पाम्
    विलङ्किटेल् वीणिल् पोतुपोक् कामल्
    विरैन्दुनऩ् मङ्कलक् कोलम्
    नलङ्कॊळप् पुऩैन्दु मकिऴ्कइव् वुलकर्
    नविलुम्अव् वुलकवर् पिऱरुम्
    इलङ्कनिऩ् मणमे एत्तुवर् ऎऩ्ऱार्
    इयलुऱु सिऱ्सपै यवरे.
  • 8. ऐयुऱेल् इतुनम् आणैनम् मकऩे
    अरुळ्ऒळित् तिरुवैनिऩ् तऩक्के
    मॆय्युऱु मकिऴ्वाल् मणम्पुरि विप्पाम्
    विरैन्दिरण् टरैक्कटि कैयिले
    कैयऱ वऩैत्तुम् तविर्न्दुनी मिकवुम्
    कळिप्पॊटु मङ्कलक् कोलम्
    वैयमुम् वाऩुम् पुकऴ्न्दिटप् पुऩैक
    ऎऩ्ऱऩर् मऩ्ऱिऱै यवरे.
  • 9. तूङ्कलै मकऩे ऎऴुकनी विरैन्दे
    तूयनीर् आटुक तुणिन्दे
    पाङ्कुऱ ओङ्कु मङ्कलक् कोलम्
    पण्पॊटु पुऩैन्दुकॊळ् कटिकै
    ईङ्किरण् टरैयिल् अरुळ्ऒळित् तिरुवै
    ऎऴिल्उऱ मणम्पुरि विप्पाम्
    एङ्कलै इतुनम् आणैकाण् ऎऩ्ऱार्
    इयऩ्मणि मऩ्ऱिऱै यवरे.
  • 10. मयङ्किटेल् मकऩे अरुळ्ऒळित् तिरुवै
    मणम्पुरि विक्किऩ्ऱाम् इतुवे
    वयङ्कुनल् तरुणक् कालैकाण् नीनऩ्
    मङ्कलक् कोलमे विळङ्क
    इयङ्कॊळप् पुऩैति इरण्टरैक् कटिकै
    ऎल्लैयुळ् ऎऩ्ऱुवाय् मलर्न्दार्
    सयङ्कॊळ ऎऩक्के तण्णमु तळित्त
    तन्दैयार् सिऱ्सपै यवरे.

    • 333. अङ्कऩै - मुतऱ्पतिप्पु., पॊ. सु. पि. इरा., स. मु. क.

பேறடைவு // பேறடைவு