திருமுறைகள்

Thirumurai

1
2
3
4
5
6
āṟṟa māṭṭāmai
āṟṟa māṭṭāmai
tiru untiyār
tiru untiyār
Sixth Thirumurai

063. tiruppaḷḷi eḻuchsi
tiruppaḷḷi eḻuchsi

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. poḻutu viṭintateṉ uḷḷameṉ kamalam
    pūttatu poṉṉoḷi poṅkiya teṅkum
    toḻutuniṟ kiṉṟaṉaṉ seypaṇi ellām
    sollutal vēṇṭumeṉ vallasaṟ kuruvē
    muḻutumā ṉāṉeṉa ākama vēta
    muṟaikaḷe lāmmoḻi kiṉṟamuṉ ṉavaṉē
    eḻututal ariyasīr aruṭperuñ sōti
    eṉtantai yēpaḷḷi eḻuntaruḷ vāyē.
  • 2. tuṟkuṇa māyaipōyt tolaintatu ñāṉam
    tōṉṟiṭap poṉṉoḷi tōṟṟiya katirtāṉ
    siṟkuṇa varaimisai utayañsey tatumā
    sittikaḷ aṭippaṇi seytiṭach sūḻnta
    naṟkuṇach saṉmārkka saṅkattār ellām
    naṇṇiṉar tōttiram paṇṇiniṟ kiṉṟār
    eṟkuṇa vaḷittaeṉ aruṭperuñ sōti
    eṉṉammai yēpaḷḷi eḻuntaruḷ vāyē.
  • 3. nilanteḷin tatukaṇa maḻuṅkiṉa suvaṇa
    nīṭoḷi tōṉṟiṟṟuk kōṭolik kiṉṟa
    alarntatu tāmarai āṇava iruḷpōy
    aḻintatu kaḻintatu māyaimāl iravu
    pularntatu toṇṭarō ṭaṇṭarum kūṭip
    pōṟṟiyō sivasiva pōṟṟieṉ kiṉṟār
    ilaṅkuru vaḷittaeṉ aruṭperuñ sōti
    eṉkuru vēpaḷḷi eḻuntaru ḷāyē.
  • 4. kallāya maṉaṅkaḷum karaiyappoṉ ṉoḷitāṉ
    kaṇṭatu kaṅkulum viṇṭatu toṇṭar
    pallārum eytiṉar pāṭiniṉ ṟāṭip
    paravukiṉ ṟāraṉpu viravukiṉ ṟārāy
    nallārmeyñ ñāṉikaḷ yōkikaḷ piṟarum
    naṇṇiṉar sūḻntaṉar puṇṇiya nitiyē
    ellāñsey vallaeṉ aruṭperuñ sōti
    eṉteyva mēpaḷḷi eḻuntaruḷ vāyē.
  • 5. puṉmālai iravelām pularntatu ñāṉap
    poruppiṉmēl poṟkatir polintatu pulavōr
    soṉmālai toṭuttaṉar tutittuniṟ kiṉṟār
    suttasaṉ mārkkasaṅ kattavar ellām
    maṉmālai mālaiyā vantusūḻ kiṉṟār
    vāṉavar neruṅkiṉar vāḻieṉ kiṉṟār
    eṉmālai aṇintaeṉ aruṭperuñ sōti
    eṉpati yēpaḷḷi eḻuntaruḷ vāyē.
  • 6. orumaiyiṉ ulakelām ōṅkuka eṉavē
    ūtiṉa siṉṉaṅkaḷ ūtiṉa saṅkam
    perumaikoḷ samarasa suttasaṉ mārkkap
    perumpukaḻ pēsiṉar periyavar sūḻntār
    arumaiyum eḷimaiyum ākiaṉ ṟāki
    ampalat tēsitti āṭalsey patiyē
    irumaiyum aḷittaeṉ aruṭperuñ sōti
    eṉara sēpaḷḷi eḻuntaruḷ vāyē.
  • 7. siṉaippaḷḷit tāmaṅkaḷ koṇarntaṉar aṭiyār
    sivasiva pōṟṟieṉ ṟuvakaikoḷ kiṉṟār
    niṉaippaḷḷi uṇṇatteḷ ḷāramu taḷikkum
    nēramin nērameṉ ṟāriyar pukaṉṟār
    muṉaippaḷḷi payiṟṟāteṉ taṉaikkalvi payiṟṟi
    muḻutuṇar vittuṭal paḻutelām tavirttē
    eṉaippaḷḷi eḻuppiya aruṭperuñ sōti
    eṉṉappa ṉēpaḷḷi eḻuntaruḷ vāyē.
  • 8. matampiṭit tavarellām vāyppiṭip puṇṭu
    vantuniṟ kiṉṟaṉar vāytiṟap pippāṉ
    katampiṭit tavarellām kaṭumpiṇi yālē
    kalaṅkiṉar sūḻntaṉar ulampuṟu kiṉṟār
    patampiṭit tavarellām ampalap pāṭṭē
    pāṭiṉar āṭiṉar paraviniṟ kiṉṟār
    itampiṭit teṉaiyāṇṭa aruṭperuñ sōti
    eṉayya ṉēpaḷḷi eḻuntaruḷ vāyē.
  • 9. maruḷoṭu māyaipōyt tolaintatu mataṅkaḷ
    vāymūṭik koṇṭaṉa malarntatu kamalam
    aruḷoḷi viḷaṅkiya torutiruch sapaiyum
    alaṅkarik kiṉṟaṉar tulaṅkivīṟ ṟirukkat
    teruḷoṭu poruḷummēṉ mēleṉak kaḷittuch
    sittelāñ seytiṭat tiruvaruḷ purintē
    iruḷaṟut teṉaiyāṇṭa aruṭperuñ sōti
    eṉvaḷḷa lēpaḷḷi eḻuntaruḷ vāyē.
  • 10. alaṅkarik kiṉṟōmōr tiruchsapai atilē
    amarntaruṭ sōtikoṇ ṭaṭichsiṟi yōmai
    valampeṟum iṟavāta vāḻvilvait tiṭavē
    vāḻttukiṉ ṟōmmuṉṉar vaṇaṅkiniṟ kiṉṟōm
    vilaṅkiya tiruḷelām viṭintatu poḻutu
    viraintemak karuḷutal vēṇṭumit taruṇam
    ilaṅkunal taruṇamem aruṭperuñ sōti
    emtantai yēpaḷḷi eḻuntaruḷ vāyē.

திருப்பள்ளி எழுச்சி // திருப்பள்ளி எழுச்சி

No audios found!