திருமுறைகள்

Thirumurai

1
2
3
4
5
6
नटु नाटि
naṭu nāṭi
पॊतु निलै अरुळ्वतु
potu nilai aruḷvatu
Sixth Thirumurai

138. तङ्कुऱुवम्पु
taṅkuṟuvampu

    सिन्दु
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तम्कुऱुवम्पु मङ्कनिरम्पु सङ्कम्इयम्पुम् नम्कॊऴुकॊम्पु
    सङ्करसम्पु सङ्करसम्पु सङ्करसम्पु सङ्करसम्पु.
  • 2. सन्दम्इयऩ्ऱु अन्दणर्नऩ्ऱु सन्दतम्निऩ्ऱु वन्दऩम्ऎऩ्ऱु
    सन्दिसॆय्मऩ्ऱु मन्दिरम्ऒऩ्ऱु सङ्करसम्पु सङ्करसम्पु.
  • 3. नऩन्दलैवीति नटन्दिटुसाति नलम्कॊळुम्आति नटम्पुरिनीति
    तिऩङ्कलैओति सिवम्तरुम्ओति सितम्परजोति सितम्परजोति.
  • 4. नकप्पॆरुञ्सोति सुकप्पॆरुञ्सोति
    नवप्पॆरुञ्सोति सिवप्पॆरुञ्सोति
    अकप्पॆरुञ्सोति नटप्पॆरुञ्सोति
    अरुट्पॆरुञ् सोति अरुट्पॆरुञ् सोति.
  • 5. उमैक्कॊरुपाति कॊटुत्तरुळ्नीति उवप्पुऱुवेति नवप्पॆरुवाति
    अमैत्तिटुपूति अकत्तिटुम्आति अरुट्सिवजोति अरुट्सिवजोति.
  • 6. ओतअटङ् कातुमटङ् कातुतॊटङ् कातु
    ओकैऒटुङ् कातुतटुङ् कातुनटुङ् कातु
    सूतमलङ् कातुविलङ् कातुकलङ् कातु
    जोतिपरञ् जोतिसुयञ् जोतिपॆरुञ् जोति.
  • 7. एतमुयङ् कातुकयङ् कातुमयङ् कातु
    एऱिइऱङ् कातुउऱङ् कातुकऱङ् कातु
    सूतमिणङ् कातुपिणङ् कातुवणङ् कातु
    जोतिपरञ् जोतिसुयञ् जोतिपॆरुञ् जोति.
  • 8. अकरसपापति सिकरसपापति अऩकसपापति कऩकसपापति
    मकरसपापति उकरसपापति वरतसपापति सरतसपापति.
  • 9. अमलसपापति अपयसपापति अमुतसपापति अकिलसपापति
    निमलसपापति निपुणसपापति निलयसपापति निपिटसपापति.
  • 10. परमनटम्सिव सितम्परनटमे पतिनटम्सिव सपापतिनटमे
    तिरुनटऩम्पर कुरुनटमे सिवनटम्अम्पर नवनटमे.
  • 11. अम्पलत्तॊरुनटम् उरुनटमे अरुनटम् ऒरुनटम् तिरुनटमे
    ऎम्पलत्तॊरुनटम् पॆरुनटमे इतऩ्परत्तिटुनटम् कुरुनटमे.
  • 12. अञ्सोटञ्सवै एलाते अङ्कोटिङ्कॆऩल् आकाते
    अन्दोवॆन्दुयर् सेराते अञ्सोकञ्सुकम् ओवाते
    तञ्सोपम्कॊलै साराते सन्दोटम्सिव माम्ईते
    सम्पोसङ्कर मातेवा सम्पोसङ्कर मातेवा.
  • 13. ऎन्दाय् ऎऩ्ऱिटिल् इन्दा नम्पतम् ऎऩ्ऱी युम्पर मऩ्ऱा टुम्पत
    ऎऩ्ऱो टिन्दऩ नऩ्ऱा मङ्कण वॆङ्को मङ्कळ वॆञ्सा नॆञ्सक
    सन्दे कङ्कॆट नन्दा मन्दिर सन्दो टम्पॆऱ वन्दा ळन्दण
    सम्पो सङ्कर सम्पो सङ्कर सम्पो सङ्कर सम्पो सङ्कर.
  • 14. नञ्सो ऎऩ्ऱिटु नङ्को पङ्कॆट नऩ्ऱे तन्दऩै नन्दा मन्दण
    नम्पा नॆञ्सिल् निरम्पा नम्पर नम्पा नम्पति यम्पा तम्पति
    तञ्सो वॆऩ्ऱवर् तञ्सो पन्दॆऱु तन्दा वन्दऩ नुन्दाळ् तन्दिटु
    सम्पो सङ्कर सम्पो सङ्कर सम्पो सङ्कर सम्पो सङ्कर.
  • 15. पॊतुनिलै अरुळ्वतु पॊतुविऩिल् निऱैवतु
    पॊतुनलम् उटैयतु पॊतुनटम् इटुवतु
    अतुपरम् अतुपति अतुपॊरुळ् अतुसिवम्
    अरअर अरअर अरअर अरअर.
  • 16. नवनिलै तरुवतु नववटि वुऱुवतु
    नववॆळि नटुवतु नवनव नवमतु
    सिवमॆऩुम् अतुपतम् अतुकति अतुपॊरुळ्
    सिवसिव सिवसिव सिवसिव सिवसिव.
  • 17. सन्दिर तरसिर सुन्दर सुरवर
    तन्दिर नवपत मन्दिर पुरनट
    सङ्कर सिवसिव सङ्कर सिवसिव
    सङ्कर सिवसिव सङ्कर सिवसिव.
  • 18. वाऩसिऱ्कऩ मन्दिरतन्दिर वातसिऱ्कुण मन्दणवन्दण
    वारसऱ्सऩ वन्दितसिन्दित वामअऱ्पुत मङ्कलैमङ्कल
    ञाऩसिऱ्सुक सङ्करकङ्कर ञायसऱ्कुण वङ्कणअङ्कण
    नातसिऱ्पर वम्परनम्पर नाततऱ्पर विम्पसितम्पर.
  • 19. पारतत्तुव पञ्सकरञ्सक पातसत्तुव सङ्कजपङ्कज
    पालनित्तिय वम्पकनम्पक पासपुत्तक पण्टितकण्टित
    नारवित्तक सङ्कितविङ्कित नाटकत्तव नम्पतिनङ्कति
    नातसिऱ्पर नम्परअम्पर नाततऱ्पर विम्पसितम्पर.
  • 20. पतनम्पुऱु पवर्इङ्कुऱु पवसङ्कटम् अऱनिऩ्ऱिटु
    परमम्पॊतु नटम्ऎऩ्तऩ तुळम्नम्पुऱ अरुळ्अम्पर
    सितकुञ्सित पतरञ्सित सिवसुन्दर सिवमन्दिर
    सिवसङ्कर सिवसङ्कर सिवसङ्कर सिवसङ्कर.
  • 21. कलकन्दरुम् अवलम्पऩ कतिनम्पल नितमुम्
    कऩकन्दरु मणिमऩ्ऱुऱु कतितन्दरुळ् उटलञ्
    सलसन्दिरऩ् ऎऩनिऩ्ऱवर् तऴुवुम्पत सरणम्
    सरणम्पति सरणम्सिव सरणम्कुरु सरणम्.
  • 22. ऎऩतॆऩ्पतुम् निऩतॆऩ्पतुम् इतुऎऩ्ऱुणर् तरुणम्
    इऩम्ऒऩ्ऱतु पिऱितऩ्ऱॆऩ इसैकिऩ्ऱतु परमम्
    तऩतॆऩ्पतु मऩतॆऩ्पतु जकमॆऩ्ऱऩै सरणम्
    सरणम्पति सरणम्सिव सरणम्कुरु सरणम्.

சம்போ சங்கர // தங்குறுவம்பு