திருமுறைகள்

Thirumurai

1
2
3
4
5
6
naṭu nāṭi
naṭu nāṭi
potu nilai aruḷvatu
potu nilai aruḷvatu
Sixth Thirumurai

138. taṅkuṟuvampu
taṅkuṟuvampu

    sintu
    tiruchsiṟṟampalam
  • 1. tamkuṟuvampu maṅkanirampu saṅkamiyampum namkoḻukompu
    saṅkarasampu saṅkarasampu saṅkarasampu saṅkarasampu.
  • 2. santamiyaṉṟu antaṇarnaṉṟu santatamniṉṟu vantaṉameṉṟu
    santiseymaṉṟu mantiramoṉṟu saṅkarasampu saṅkarasampu.
  • 3. naṉantalaivīti naṭantiṭusāti nalamkoḷumāti naṭampurinīti
    tiṉaṅkalaiōti sivamtarumōti sitamparajōti sitamparajōti.
  • 4. nakapperuñsōti sukapperuñsōti
    navapperuñsōti sivapperuñsōti
    akapperuñsōti naṭapperuñsōti
    aruṭperuñ sōti aruṭperuñ sōti.
  • 5. umaikkorupāti koṭuttaruḷnīti uvappuṟuvēti navapperuvāti
    amaittiṭupūti akattiṭumāti aruṭsivajōti aruṭsivajōti.
  • 6. ōtaaṭaṅ kātumaṭaṅ kātutoṭaṅ kātu
    ōkaioṭuṅ kātutaṭuṅ kātunaṭuṅ kātu
    sūtamalaṅ kātuvilaṅ kātukalaṅ kātu
    jōtiparañ jōtisuyañ jōtiperuñ jōti.
  • 7. ētamuyaṅ kātukayaṅ kātumayaṅ kātu
    ēṟiiṟaṅ kātuuṟaṅ kātukaṟaṅ kātu
    sūtamiṇaṅ kātupiṇaṅ kātuvaṇaṅ kātu
    jōtiparañ jōtisuyañ jōtiperuñ jōti.
  • 8. akarasapāpati sikarasapāpati aṉakasapāpati kaṉakasapāpati
    makarasapāpati ukarasapāpati varatasapāpati saratasapāpati.
  • 9. amalasapāpati apayasapāpati amutasapāpati akilasapāpati
    nimalasapāpati nipuṇasapāpati nilayasapāpati nipiṭasapāpati.
  • 10. paramanaṭamsiva sitamparanaṭamē patinaṭamsiva sapāpatinaṭamē
    tirunaṭaṉampara kurunaṭamē sivanaṭamampara navanaṭamē.
  • 11. ampalattorunaṭam urunaṭamē arunaṭam orunaṭam tirunaṭamē
    empalattorunaṭam perunaṭamē itaṉparattiṭunaṭam kurunaṭamē.
  • 12. añsōṭañsavai ēlātē aṅkōṭiṅkeṉal ākātē
    antōventuyar sērātē añsōkañsukam ōvātē
    tañsōpamkolai sārātē santōṭamsiva māmītē
    sampōsaṅkara mātēvā sampōsaṅkara mātēvā.
  • 13. entāy eṉṟiṭil intā nampatam eṉṟī yumpara maṉṟā ṭumpata
    eṉṟō ṭintaṉa naṉṟā maṅkaṇa veṅkō maṅkaḷa veñsā neñsaka
    santē kaṅkeṭa nantā mantira santō ṭampeṟa vantā ḷantaṇa
    sampō saṅkara sampō saṅkara sampō saṅkara sampō saṅkara.
  • 14. nañsō eṉṟiṭu naṅkō paṅkeṭa naṉṟē tantaṉai nantā mantaṇa
    nampā neñsil nirampā nampara nampā nampati yampā tampati
    tañsō veṉṟavar tañsō panteṟu tantā vantaṉa nuntāḷ tantiṭu
    sampō saṅkara sampō saṅkara sampō saṅkara sampō saṅkara.
  • 15. potunilai aruḷvatu potuviṉil niṟaivatu
    potunalam uṭaiyatu potunaṭam iṭuvatu
    atuparam atupati atuporuḷ atusivam
    araara araara araara araara.
  • 16. navanilai taruvatu navavaṭi vuṟuvatu
    navaveḷi naṭuvatu navanava navamatu
    sivameṉum atupatam atukati atuporuḷ
    sivasiva sivasiva sivasiva sivasiva.
  • 17. santira tarasira suntara suravara
    tantira navapata mantira puranaṭa
    saṅkara sivasiva saṅkara sivasiva
    saṅkara sivasiva saṅkara sivasiva.
  • 18. vāṉasiṟkaṉa mantiratantira vātasiṟkuṇa mantaṇavantaṇa
    vārasaṟsaṉa vantitasintita vāmaaṟputa maṅkalaimaṅkala
    ñāṉasiṟsuka saṅkarakaṅkara ñāyasaṟkuṇa vaṅkaṇaaṅkaṇa
    nātasiṟpara vamparanampara nātataṟpara vimpasitampara.
  • 19. pāratattuva pañsakarañsaka pātasattuva saṅkajapaṅkaja
    pālanittiya vampakanampaka pāsaputtaka paṇṭitakaṇṭita
    nāravittaka saṅkitaviṅkita nāṭakattava nampatinaṅkati
    nātasiṟpara namparaampara nātataṟpara vimpasitampara.
  • 20. patanampuṟu pavariṅkuṟu pavasaṅkaṭam aṟaniṉṟiṭu
    paramampotu naṭameṉtaṉa tuḷamnampuṟa aruḷampara
    sitakuñsita patarañsita sivasuntara sivamantira
    sivasaṅkara sivasaṅkara sivasaṅkara sivasaṅkara.
  • 21. kalakantarum avalampaṉa katinampala nitamum
    kaṉakantaru maṇimaṉṟuṟu katitantaruḷ uṭalañ
    salasantiraṉ eṉaniṉṟavar taḻuvumpata saraṇam
    saraṇampati saraṇamsiva saraṇamkuru saraṇam.
  • 22. eṉateṉpatum niṉateṉpatum itueṉṟuṇar taruṇam
    iṉamoṉṟatu piṟitaṉṟeṉa isaikiṉṟatu paramam
    taṉateṉpatu maṉateṉpatu jakameṉṟaṉai saraṇam
    saraṇampati saraṇamsiva saraṇamkuru saraṇam.

சம்போ சங்கர // தங்குறுவம்பு