திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अटियार्पणि अरुळवेण्टल्
aṭiyārpaṇi aruḷavēṇṭal
अऩ्पिऱ् पेतुऱल्
aṉpiṟ pētuṟal
Fifth Thirumurai

037. नाळ् अवम्पटामै वेण्टल्
nāḷ avampaṭāmai vēṇṭal

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरियविरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. कुऩ्ऱमॊत् तिलङ्कु पणैमुलै नॆटुङ्कण्
    कोतैयर् पाल्विरैन् तोटिस्
    सॆऩ्ऱइप् पुलैयेऩ् मऩत्तिऩै मीट्टुऩ्
    तिरुवटिक् काक्कुम्नाळ् उळतो
    ऎऩ्तऩि उयिरे ऎऩ्ऩुटैप् पॊरुळे
    ऎऩ्उळत् तिणितॆऴुम् इऩ्पे
    मऩ्ऱलम् पॊऴिल्सूऴ् तणिकैयम् पॊरुप्पिल्
    वन्दमर्न् तरुळ्सॆयुम् मणिये.
  • 2. मणिक्कुऴै अटर्त्तु मतर्त्तवेऱ् कण्णार्
    वञ्सक मयक्किऩिल् आऴ्न्दु
    कणिक्करुम् तुयर्कॊळ् मऩत्तिऩै मीट्टुऩ्
    कऴलटिक् काक्कुम्नाळ् उळतो
    कुणिक्करुम् पॊरुळे कुणप्पॆरुङ् कुऩ्ऱे
    कुऱिकुणङ् कटन्दतोर् नॆऱिये
    ऎणिक्करुम् मालुम् अयऩुम्निऩ् ऱेत्तुम्
    ऎन्दैये तणिकैऎम् इऱैये.
  • 3. इऱैक्कुळे उलकम् अटङ्कलुम् मरुट्टुम्
    इलैनॆटु वेऱ्कणार् अळकस्
    सिऱैक्कुळे वरुन्दुम् मऩत्तिऩै मीट्टुऩ्
    तिरुवटिक् काक्कुम्नाळ् उळतो
    मऱैक्कुळे मऱैन्दम् मऱैक्करि ताय
    वळ्ळले उळ्ळकप् पॊरुळे
    अऱैक्कुळे मटवार्क् कऩनटै पयिऱ्ऱुम्
    अणितिरुत् तणिकैवाऴ् अरैसे.
  • 4. अरैमतिक् कुऱऴुम् ऒण्णुतल् वाट्कण्
    अलर्मुलै अणङ्कऩार् अल्कुल्
    पुरैमतित् तुऴलुम् मऩत्तिऩै मीट्टुऩ्
    पॊऩ्ऩटिक् काक्कुम्नाळ् उळतो
    परैमतित् तिटञ्सेर् परापरऱ् करुमैप्
    पालऩे वेलुटै यवऩे
    विरैमतित् तोङ्कुम् मलर्प्पॊऴिल् तणिकै
    वॆऱ्पिऩिल् ऒळिरुम्मॆय् विळक्के.
  • 5. विळक्कुऱऴ् मणिप्पूण् मेल्अणिन् तोङ्कि
    विम्मुऱुम् इळमुलै मटवार्
    कळक्किऩिल् आऴ्न्द मऩत्तिऩै मीट्टुऩ्
    कऴल्अटिक् काक्कुम्नाळ् उळतो
    अळक्करुङ् करुणै वारिये ञाऩ
    अमुतमे आऩन्दप् पॆरुक्के
    किळक्करुम् पुकऴ्कॊळ् तणिकैयम् पॊरुप्पिल्
    किळर्न्दरुळ् पुरियुम्ऎऩ् किळैये.
  • 6. किळैक्कुऱुम् पिणिक्कोर् उऱैयुळाम् मटवार्
    कीऴुऱुम् अल्कुल्ऎऩ् कुऴिवीऴ्न्
    तिळैक्कुम्वऩ् कॊटिय मऩत्तिऩै मीट्टुऩ्
    इणैअटिक् काक्कुम्नाळ् उळतो
    विळैक्कुम्आ ऩन्द वियऩ्तऩि वित्ते
    मॆय्अटि यवर्उळ विरुप्पे
    तिळैक्कुम्मा तवत्तोर्क् करुळ्सॆयुन् तणिकैत्
    तॆय्वमे अरुट्सॆऴुन् तेऩे.
  • 7. तेऩ्वऴि मलर्प्पूङ् कुऴल्तुटि इटैवेल्
    तिऱल्विऴि मातरार् पुणर्प्पाम्
    काऩ्वऴि नटक्कुम् मऩत्तिऩै मीट्टुऩ्
    कऴल्वऴि नटत्तुम्नाळ् उळतो
    माऩ्वऴि वरुम्ऎऩ् अम्मैयै वेण्टि
    वण्पुऩत् तटैन्दिट्ट मणिये
    वाऩ्वऴि अटैक्कुम् सिकरिसूऴ् तणिकै
    मामलै अमर्न्दरुळ् मरुन्दे.
  • 8. मरुन्दॆऩ मयक्कुम् कुतलैअन् तीञ्सॊल्
    वाणुतल् मङ्कैयर् इटत्तिल्
    पॊरुन्दॆऩ वलिक्कुम् मऩत्तिऩै मीट्टुऩ्
    पॊऩ्ऩटिक् काक्कुम्नाळ् उळतो
    अरुन्दिटा तरुन्द अटियरुळ् ओङ्कुम्
    आऩन्दत् तेऱले अमुते
    इरुन्दरु मुऩिवर् पुकऴ्सॆयुम् तणिकै
    इऩितमर्न् तरुळिय इऩ्पे.
  • 9. इऩ्पमऱ् ऱुऱुकण् विळैविऴि निलमाम्
    एन्दिऴै यवर्पुऴुक् कुऴियिल्
    तुऩ्पमुऱ् ऱुऴलुम् मऩत्तिऩै मीट्टुऩ्
    तुणैयटिक् काक्कुम्नाळ् उळतो
    अऩ्पर्मुऱ् ऱुणर अरुळ्सॆयुम् तेवे
    अरिअयऩ् पणिपॆरि यवऩे
    वऩ्पतै अकऱ्ऱि मऩ्पतैक् करुळ्वाऩ्
    मकिऴ्न्दुऱुम् तणिकैयिऩ् वाऴ्वे.
  • 10. वाऴुम्इव् वुलक वाऴ्क्कैयै मिकवुम्
    वलित्तिटुम् मङ्कैयर् तम्पाल्
    ताऴुम्ऎऩ् कॊटिय मऩत्तिऩै मीट्टुऩ्
    ताळ्मलर्क् काक्कुम्नाळ् उळतो
    सूऴुम्नॆञ् सिरुळैप् पोऴुम्मॆय् ऒळिये
    तोऱ्ऱम्ई ऱऱ्ऱसिऱ् सुकमे
    ऊऴुम्उऱ् पवम्ओर् एऴुम्विट् टकल
    उतवुसीर् अरुट्पॆरुङ् कुऩ्ऱे.

நாள் அவம்படாமை வேண்டல் // நாள் அவம்படாமை வேண்டல்