திருமுறைகள்

Thirumurai

1
2
3
4
5
6
pasiyāta amutē
pasiyāta amutē
vēta sikāmaṇiyē
vēta sikāmaṇiyē
Sixth Thirumurai

144. nīṭiya vētam
nīṭiya vētam

    kaliviruttam
    tiruchsiṟṟampalam
  • 1. nīṭiya vētam tēṭiya pātam
    nēṭiya kītam pāṭiya pātam
    āṭiya pōtam kūṭiya pātam
    āṭiya pātam āṭiya pātam.
  • 2. sākkiya vētam tēkkiya pātam
    tākkiya ētam pōkkiya pātam
    sōkkiya vātam ākkiya pātam
    tūkkiya pātam tūkkiya pātam.
  • 3. ēṉṟiya sūtam tōṉṟiya pātam
    īṉṟiya nātam āṉṟiya pātam
    ōṉṟiya pūtam ñāṉṟiya pātam
    ūṉṟiya pātam ūṉṟiya pātam.
  • 4. sañsitam vīṭum neñsita pātam
    tañsita mākum sañsita pātam
    koñsita mēvum rañsita pātam
    kuñsita pātam kuñsita pātam.
  • 5. eṇṇiya nāṉē tiṇṇiyaṉ āṉēṉ
    eṇṇiya vāṟē naṇṇiya pēṟē
    puṇṇiyaṉ āṉēṉ aṇṇiyaṉ āṉēṉ
    puṇṇiya vāṉē puṇṇiya vāṉē.
  • 6. tottiya sīrē pottiya pērē
    tuttiya pāvē pattiya nāvē
    sattiyam nāṉē nittiyaṉ āṉēṉ
    sattiya vāṉē sattiya vāṉē.
  • 7. empulap pakaiyē empulat tuṟavē
    emkulat tavamē emkulach sivamē
    ampiṉil kaṉalē antaṇark kiṟaiyē
    ampalat tarasē ampalat tarasē.
  • 8. iṉpuṭaip poruḷē iṉsuvaik kaṉiyē
    eṇkuṇach suṭarē intakat toḷiyē
    aṉpuṭaik kuruvē ampuyaṟ kiṟaiyē
    ampalat tamutē ampalat tamutē.

அம்பலத்தமுதே // நீடிய வேதம்