திருமுறைகள்

Thirumurai

1
2
3
4
5
6
nāḷ avampaṭāmai vēṇṭal
nāḷ avampaṭāmai vēṇṭal
kūṭal viḻaital
kūṭal viḻaital
Fifth Thirumurai

038. aṉpiṟ pētuṟal
aṉpiṟ pētuṟal

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. mūṭarkaḷ tamakkuḷ muṟpaṭuṅ koṭiya
    muṟiyaṉēṉ taṉakkuniṉ aṭiyām
    ēṭaviḻ kamalat tirunaṟa varunta
    eṉṟukol aruḷpurin tiṭuvāy
    āṭara vaṇintē ampalat tāṭum
    aiyaruk korutavap pēṟē
    kōṭaṇi tarukkaḷ kulavumnaṟ ṟaṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē
  • 2. kaṟṟavar pukaḻniṉ tiruvaṭi malaraik
    kaṭaiyaṉēṉ muṭimisai amartti
    uṟṟaiv vulaka mayakkaṟa meymai
    uṇarttumnāḷ entanāḷ aṟiyēṉ
    naṟṟavar uṇarum parasivat teḻunta
    nalaruṭ sōtiyē navaitīr
    koṟṟavēl ukanta kumaraṉē taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 3. ñālavāḻ veṉumpuṉ malamisain tuḻalum
    nāyiṉum kaṭaiyain nāykkuṉ
    sīlavāḻ vaḷikkum tiruvaṭik kamalat
    tēṉtaru nāḷumoṉ ṟuṇṭō
    ālavāy ukanta orusiva taruvil
    aruḷpaḻut taḷintaseṅ kaṉiyē
    kōlavā ṉavarkaḷ pukaḻtirut taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 4. pavameṉuṅ kaṭaṟkuḷ vīḻntuḻaṉ ṟēṅkum
    pāviyēṉ taṉmukam pārttiṅ
    kevaiyumnā ṭāmal eṉṉaṭi niḻaṟkīḻ
    iruntiṭeṉ ṟuraippaten nāḷō
    sivameṉum tarumak kaṭalakat teḻunta
    teḷḷiya amutamē tēṉē
    kuvimulai vallik koṭiyoṭun taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 5. mulaimukaṅ kāṭṭi mayakkiṭum koṭiyār
    muṉpuḻaṉ ṟēṅkumiv eḷiyēṉ
    nilaimukaṅ kāṭṭum niṉtirup pāta
    nīḻalvan taṭaiyumnāḷ eṉṟō
    malaimukam kuḻaiya vaḷaittiṭum teyva
    maṇimakiḻ kaṇṇiṉuḷ maṇiyē
    kolaimukam sellārk karuḷtarun taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 6. varupayaṉ aṟiyā tuḻaṉṟiṭum ēḻai
    matiyiṉēṉ uyntiṭum vaṇṇam
    oruvarum niṉatu tiruvaṭip pukaḻai
    uṉṉumnāḷ entanāḷ aṟiyēṉ
    aruvuru ākum sivapirāṉ aḷitta
    arumpeṟal selvamē amutē
    kuruvuru āki aruḷtarum taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 7. aḻitarum ulaka vāḻviṉai meyyeṉ
    ṟalaintiṭum pāviyēṉ iyaṟṟum
    paḻitarum piḻaiyai eṇṇuṟēl iṉṟu
    pātukāt taḷippatuṉ paramē
    moḻitarum mukkaṭ seṅkarum pīṉṟa
    muttamē muktiyiṉ mutalē
    koḻitarum aruvi poḻitarun taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 8. niṉnilai aṟiyā vañsakar iṭattil
    niṉṟuniṉ ṟalaitarum eḷiyēṉ
    taṉnilai aṟintum aiyakō iṉṉum
    tayaiilā tiruntaṉai eṉṉē
    poṉnilaip potuvil naṭañseyum pavaḷap
    poruppiṉuḷ malarntiṭum pūvē
    kolnilai vēlkaik koḷumtirut taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 9. pāṭiniṉ tiruchsīr pukaḻntiṭāk koṭiya
    patakarpāl nāḷtoṟum seṉṟē
    vāṭiniṉ ṟēṅkum ēḻaiyēṉ neñsa
    vāṭṭamiṅ kaṟintilai eṉṉē
    āṭinī ṟāṭi aruḷseyum paramaṉ
    akammakiḻ arumpeṟal maruntē
    kōṭilaṅ kuyarvāṉ aṇitirut taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.
  • 10. vaṉpoṭu serukkum vañsarpāl alaiyā
    vaṇṇamiṉ ṟaruḷseyāy eṉṉil
    tuṉpoṭu melivēṉ niṉtiru malarttāḷ
    tuṇaiaṉṟit tuṇaioṉṟum kāṇēṉ
    aṉpoṭum paramaṉ umaikaiyil koṭukka
    akamakiḻn taṇaikkumār amutē
    koṉpeṟum ilaivēl karattoṭum taṇikaik
    kuṉṟamarn tiṭukuṇak kuṉṟē.

அன்பிற் பேதுறல் // அன்பிற் பேதுறல்