திருமுறைகள்

Thirumurai

1
2
3
4
5
6
puṉita kulam peṟumāṟu pukalal
puṉita kulam peṟumāṟu pukalal
ñāṉasariyai (vāypaṟai ārttal)
ñāṉasariyai (vāypaṟai ārttal)
Sixth Thirumurai

106. sutta sivanilai
sutta sivanilai

    nērisai veṇpā
    tiruchsiṟṟampalam
  • 1. kaṇṇiṟ kalantāṉ karuttiṟ kalantāṉeṉ
    eṇṇiṟ kalantē irukkiṉṟāṉ - paṇṇiṟ
    kalantāṉeṉ pāṭṭiṟ kalantāṉ uyiril
    kalantāṉ karuṇai kalantu.
  • 2. ellā nalamum eṉakkē koṭukkiṉṟāṉ
    ellām seyavallāṉ eṉperumāṉ - ellāmāy
    niṉṟāṉ potuvil niruttam purikiṉṟāṉ
    oṉṟāki niṉṟāṉ uvantu.
  • 3. eṇṇukiṉṟēṉ eṇṇaṅkaḷ ellām tarukiṉṟāṉ
    paṇṇukiṉṟēṉ paṇṇuvittup pāṭukiṉṟāṉ - uṇṇukiṉṟēṉ
    teḷḷamutam uḷḷan teḷiyat tarukiṉṟāṉ
    vaḷḷalnaṭa rāyaṉ makiḻntu.
  • 4. sittiyelān tantē tiruvam palattāṭum
    nittiyaṉeṉ uḷḷē niṟaikiṉṟāṉ - sattiyamī
    tantō ulakīr aṟiyīrō nīvirelām
    santōṭa māyirumiṉ sārntu.
  • 5. ayyāeṉ ṟōrkāl aḻaikkiṉṟēṉ appoḻutē
    eyyēṉ makaṉēeṉ ṟeytukiṉṟāṉ - aiyōeṉ
    appaṉ peruṅkaruṇai yārkkuṇ ṭulakattīr
    seppamuṭaṉ pōṟṟumiṉō sērntu.
  • 6. appāeṉ ṟōrkāl aḻaikkiṉṟēṉ appoḻutē
    appā makaṉēeṉ ṟārkiṉṟāṉ - tuppār
    saṭaiyāṉsiṟ ṟampalattāṉ tāṉētāṉ āṉāṉ
    uṭaiyāṉ uḷattē uvantu.
  • 7. tāṉēvan teṉuḷattē sārntu kalantukoṇṭāṉ
    tāṉē eṉakkut tarukiṉṟāṉ - tāṉēnāṉ
    ākap purintāṉeṉ appaṉ peruṅkaruṇai
    mēkattiṟ kuṇṭō viḷampu.
  • 8. pālum koṭuttāṉ patitiṟakkum ōrtiṟavuk
    kōlum koṭuttāṉ kuṇaṅkoṭuttāṉ - kālum
    talaiyum aṟiyum taramum koṭuttāṉ
    nilaiyum koṭuttāṉ niṟaintu.
  • 9. vevviṉaiyum māyai viḷaivum tavirntaṉavē
    sevvaiaṟi viṉpam siṟantaṉavē - evvayiṉum
    āṉāṉsiṟ ṟampalattē āṭukiṉṟāṉ taṇaruḷām
    tēṉnāṉ uṇ ṭōṅkiyatu tērntu.
  • 10. vañsaviṉai ellām maṭintaṉavaṉ māyaiiruḷ
    añsieṉai viṭṭē akaṉṟaṉavāl - eñsalilā
    iṉpamelām eṉṟaṉaiyē eyti niṟaintaṉavāl
    tuṉpamelām pōṉa tolaintu.
  • 11. ammai tirōtai akaṉṟāḷ eṉaivirumpi
    ammaiyaruṭ satti aṭaintaṉaḷē - immaiyilē
    māmāyai nīṅkiṉaḷpoṉ vaṇṇavaṭi vuṟṟateṉṟum
    sāmā ṟilaieṉakkut tāṉ.
  • 12. nāṉē tavampurintēṉ nāṉilattīr ampalavaṉ
    tāṉēvan teṉṉait taṭuttāṇṭāṉ - ūṉē
    pukuntāṉeṉ uḷḷam pukuntāṉ uyiril
    pukuntāṉ karuṇai purintu.
  • 13. oṉṟē sivameṉ ṟuṇarntēṉ uṇarntāṅku
    niṉṟēmeyñ ñāṉa nilaipeṟṟēṉ - naṉṟēmeych
    sittiyelām peṟṟēṉ tiruampa lattāṭi
    pattielām peṟṟa palaṉ.
  • 14. tūkkaṅ keṭuttāṉ sukaṅkoṭuttāṉ eṉṉuḷattē
    ēkkan tavirttāṉ iruḷaṟuttāṉ - ākkamikat
    tantāṉ eṉaiīṉṟa tantaiyē eṉṟaḻaikka
    vantāṉeṉ appaṉ makiḻntu.
  • 15. vāṭṭamelām tīrttāṉ makiḻvaḷittāṉ meyññāṉa
    nāṭṭamelām tantāṉ nalaṅkoṭuttāṉ - āṭṭamelām
    āṭukanī eṉṟāṉtaṉ āṉanta vārkaḻalaip
    pāṭukanī eṉṟāṉ paraṉ.
  • 16. tāṉnāṉ eṉumpētan taṉṉait tavirttāṉnāṉ
    āṉāṉsiṟ ṟampalavaṉ antōnāṉ - vāṉāṭar
    seytaṟ kariyatavam seytēṉ makiḻkiṉṟēṉ
    eytaṟ kariyasukam ēyntu.
  • 17. sutta vaṭivum sukavaṭivām ōṅkāra
    nitta vaṭivum niṟaintōṅku - sitteṉumōr
    ñāṉa vaṭivumiṅkē nāṉpeṟṟēṉ eṅkeṅkum
    tāṉaviḷai yāṭṭiyaṟṟat tāṉ.
  • 18. nāṉuraikkum vārttaielām nāyakaṉsol vārttaiaṉṟi
    nāṉuraikkum vārttaiaṉṟu nāṭṭīrnāṉ - ēṉuraippēṉ
    nāṉār eṉakkeṉaōr ñāṉauṇar vētusivam
    ūṉnāṭi nillā uḻi.
  • 19. āraṇamum ākamamum āṅkāṅ kuraikkiṉṟa
    kāraṇamum kāriyamum kāṭṭuvittāṉ - tāraṇiyil
    kaṇṭēṉ kaḷikkiṉṟēṉ kaṅkulpakal aṟṟaviṭat
    tuṇṭēṉ amutam uvantu.
  • 20. tuṉmārkkam ellām tolaittuviṭṭēṉ suttasiva
    saṉmārkka saṅkam talaippaṭṭēṉ - eṉmārkkam
    naṉmārkkam eṉṟēvāṉ nāṭṭār pukaḻkiṉṟār
    maṉmārkkat tālē makiḻntu.
  • 21. paṉmārkkam ellām pasaiyaṟ ṟoḻintaṉavē
    saṉmārkkam oṉṟē taḻaittatuvē - soṉmārkkat
    tellā ulakum isaintaṉavē emperumāṉ
    kollā neṟiaruḷaik koṇṭu.
  • 22. sātikulam eṉṟum samayamatam eṉṟumupa
    nītiiyal āchsirama nīṭṭeṉṟum - ōtukiṉṟa
    pēyāṭṭa mellām pitirntoḻinta vēpiṟartam
    vāyāṭṭam tīrntaṉavē maṟṟu.
  • 23. sintā kulantavirttuch siṟṟam palapperumāṉ
    vantāṉ eṉaittāṉ valintaḻaittē - aintoḻilum
    nīyēsey eṉṟeṉakkē nērntaḷittāṉ eṉṉuṭaiya
    tāyē aṉaiyāṉ taṉittu.
  • 24. kūkā eṉaaṭuttōr kūṭi aḻātavaṇṇam
    sākā varameṉakkē tantiṭṭāṉ - ēkāaṉ
    ēkā eṉamaṟaikaḷ ēttuñsiṟ ṟampalattāṉ
    mākā talaṉā makiḻntu.
  • 25. nāṭukiṉṟa temperumāṉ nāṭṭamatē nāṉulakil
    āṭukiṉṟa tentaiaruḷ āṭṭamatē - pāṭukiṉṟa
    pāṭṭellām ampalavaṉ pāta malarppāṭṭē
    nīṭṭellām āṅkavaṉṟaṉ nīṭṭu.
  • 26. sattiyañsey kiṉṟēṉ sakattīr aṟimiṉkaḷ
    sittielām valla sivamoṉṟē - nittiyameṉ
    ṟeṇṇumeṇṇat tālēnam eṇṇamelām kaikūṭum
    naṇṇumiṉpat tēṉeṉṟu nāṉ.
  • 27. nāṉē tavampurintēṉ namperumāṉ nallaruḷāl
    nāṉē aruṭsitti nāṭaṭaintēṉ - nāṉē
    aḻiyā vaṭivam avaimūṉṟum peṟṟēṉ
    iḻiyāmal āṭukiṉṟēṉ iṅku.
  • 28. evvulakum aṇṭaṅkaḷ ettaṉaiyum nāṉkāṇa
    ivvulakil entai eṉakkaḷittāṉ - evvuyirum
    saṉmārkka saṅkam taṉaiaṭaiyach seyvittē
    eṉmārkkam kāṇpēṉ iṉi.
  • 29. sāttiraṅkaḷ ellām taṭumāṟṟam solvataṉṟi
    nēttiraṅkaḷ pōṟkāṭṭa nērāvē - nēttiraṅkaḷ
    siṟṟam palavaṉ tiruvaruṭsīr vaṇṇameṉṟē
    uṟṟiṅ kaṟintēṉ uvantu.
  • 30. vētāka maṅkaḷeṉṟu vīṇvātam āṭukiṉṟīr
    vētāka mattiṉ viḷaivaṟiyīr - sūtākach
    soṉṉavalāl uṇmaiveḷi tōṉṟa uraikkavilai
    eṉṉa payaṉō ivai.
  • 31. sākāta kalvit taramaṟital vēṇṭumeṉṟum
    vēkāta kāluṇartal vēṇṭumuṭaṉ - sākāt
    talaiaṟital vēṇṭum taṉiaruḷāl uṇmai
    nilaiaṭaital vēṇṭum nilattu.
  • 32. poyuraieṉ ṟeṇṇutirēl pōmiṉ puṟakkaṭaiyil
    meyyuraieṉ ṟeṇṇutirēl mēvumiṉō - aiyaṉaruḷ
    sittielām valla tirukkūt tulavāmal
    ittiṉantoṭ ṭāṭukiṟpāṉ iṅku.
  • 33. vāṉvanta tēvarkaḷum mālayaṉum maṟṟavarum
    tāṉvantu sūḻntār talaikkaṭaiyil - tēṉvanta
    maṅkai sivakāma valliyoṭum emperumāṉ
    iṅkunaṭañ seyvāṉ iṉi.
  • 34. sattielām koṇṭataṉit tantai naṭarāyaṉ
    sittielām vallāṉ tiruvāḷaṉ - nittiyaṉtāṉ
    ūḻipala seṉṟālum ōvāmal ivviṭattē
    vāḻinaṭañ seyvāṉ makiḻntu.
  • 35. iṉṟu toṭaṅkiyiṅkē emperumāṉ ennāḷum
    naṉṟu tulaṅka naṭampurivāṉ - eṉṟumeṉsol
    sattiyameṉ ṟeṇṇich sakattīr aṭaimiṉkaḷ
    nittiyampeṟ ṟuyyalām nīr.
  • 36. eṉuṭalum eṉporuḷum eṉuyirum tāṉkoṇṭāṉ
    taṉuṭalum taṉporuḷum taṉuyirum - eṉṉiṭattē
    tantāṉ aruṭsiṟ sapaiyappā eṉṟaḻaittēṉ
    vantāṉvan tāṉuḷ makiḻntu.
  • 37. settārai ellām tirumpa eḻupputaliṅ
    kettāl muṭiyumeṉil emmavarē - sittām
    aruṭperuñ sōti ataṉāl muṭiyum
    teruṭperuñ sattiyamī tē.
  • 38. ivvulakil settārai ellām eḻukaeṉil
    evvulakum pōṟṟa eḻuntiruppār - sevvulakil
    siṟṟam palattāṉ tiruvaruḷpeṟ ṟārnōkkam
    uṟṟavarai uṟṟavarkaḷ uṟṟu.
  • 39. yāṉpurital vēṇṭuṅkol ivvulakil settārai
    ūṉpurintu mīḷa uyirppittal - vāṉ purinta
    ampalattāṉ nallaruḷāl antōnāṉ mēṟpōrtta
    kampalattāl ākum kaḷittu.
  • 40. eṉṉē ulakil iṟantār eḻutalmika
    aṉṉē atisayameṉ ṟāṭukiṉṟār - iṉṉē
    tiruvam palattāṉ tirunōkkam peṟṟārk
    kuruvam palattēeṉ ṟuṉ.
  • 41. āṭātīr saṟṟum asaiyātīr vēṟoṉṟai
    nāṭātīr poyulakai nampātīr - vāṭātīr
    saṉmārkka saṅkattaich sārvīr viraintiṉiiṅ
    keṉmārkka mumoṉṟā mē.
  • 42. mārkkamelām oṉṟākum mānilattīr vāymaiitu
    tūkkamelām nīkkit tuṇintuḷattē - ēkkamviṭṭuch
    saṉmārkka saṅkattaich sārntiṭumiṉ sattiyamnīr
    naṉmārkkam sērvīrin nāḷ.
  • 43. innāḷē kaṇṭīr iṟantār eḻukiṉṟa
    naṉṉāḷeṉ vārttaikaḷai nampumiṉō - innāḷ
    aruṭperuñ sōti aṭaikiṉṟa nāḷmey
    aruṭperuñ sattiyamī tām.
  • 44. ēmān tirukkum emaraṅkāḷ ivvulakil
    sāmāntar ākāt tarampeṟavē - kāmānta
    kārattai viṭṭuk karutumiṉō ittaruṇam
    nīrattaich sērvīr nijam.
  • 45. vīṇē parākkil viṭātīr umatuḷattai
    nāṇē uṭaiya namaraṅkāḷ - ūṇākat
    teḷḷamutam iṉṟeṉakkuch sērttaḷittāṉ sittāṭa
    uḷḷiyanāḷ ītaṟimiṉ uṟṟu.
  • 46. pōṟṟi uraikkiṉṟēṉ poyeṉ ṟikaḻātīr
    nāṟṟisaikkaṇ vāḻum namaraṅkāḷ - āṟṟalaruḷ
    appaṉvaru kiṉṟāṉ aruḷviḷaiyāṭ ṭāṭutaṟkeṉ
    ṟippuviyil ittaruṇam iṅku.
  • 47. āḷuṭaiyāṉ nammuṭaiya appaṉ varukiṉṟa
    nāḷetuvō eṉṟu naliyātīr - nīḷa
    niṉaiyātīr sattiyamnāṉ nērnturaittēṉ innāḷ
    aṉaiyāṉ varukiṉṟāṉ āyntu.

சுத்த சிவநிலை // சுத்த சிவநிலை

No audios found!