திருமுறைகள்

Thirumurai

1
2
3
4
5
6
ulakarkku uyvakai kūṟal
ulakarkku uyvakai kūṟal
sutta sivanilai
sutta sivanilai
Sixth Thirumurai

105. puṉita kulam peṟumāṟu pukalal
puṉita kulam peṟumāṟu pukalal

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. sātiyilē mataṅkaḷilē samayaneṟi kaḷilē
    sāttirachsan taṭikaḷilē kōttirachsaṇ ṭaiyilē
    ātiyilē apimāṉit talaikiṉṟa ulakīr
    alaintalaintu vīṇēnīr aḻitalaḻa kalavē
    nītiyilē saṉmārkka nilaitaṉilē niṟutta
    niruttamiṭum taṉittalaivar oruttaravar tāmē
    vītiyilē aruṭsōti viḷaiyāṭal puriya
    mēvukiṉṟa taruṇamitu kūvukiṉṟēṉ umaiyē.
  • 2. kāṭuveṭṭi nilantiruttik kāṭṭeruvum pōṭṭuk
    karumpaiviṭṭuk kaṭuviraittuk kaḷikkiṉṟa ulakīr
    kūṭuviṭṭup pōyiṉapiṉ etupurivīr eṅkē
    kuṭiyiruppīr aiyōnīr kuṟittaṟiyīr iṅkē
    pāṭupaṭṭīr356 payaṉaṟiyīr pāḻkkiṟaittuk kaḻittīr
    paṭṭatelām pōtumitu paramarvaru taruṇam
    īṭukaṭṭi varuvīrēl iṉpammikap peṟuvīr
    eṇmaiurait tēṉalaṉnāṉ uṇmaiyurait tēṉē.
  • 3. āṟṟuveḷḷam varuvataṉmuṉ aṇaipōṭa aṟiyīr
    akaṅkārap pēypiṭittīr āṭutaṟkē aṟivīr
    kūṟṟuvaruṅ kālataṉuk ketupurivīr aiyō
    kūṟṟutaitta sēvaṭiyaip pōṟṟavirum pīrē
    vēṟṟuraittu viṉaiperukki melikiṉṟa ulakīr
    vīṇulakak koṭuvaḻakkai viṭṭuviṭṭu vammiṉ
    sāṟṟuvakka eṉatutaṉit tantaivaru kiṉṟa
    taruṇamitu sattiyañsiṟ sattiyaichsār vataṟkē.
  • 4. poyviḷakkap pukukiṉṟīr pōtukaḻik kiṉṟīr
    pulaikolaikaḷ purikiṉṟīr kalakalaeṉ kiṉṟīr
    kaiviḷakkup piṭittorupāḻṅ kiṇaṟṟilviḻu kiṉṟa
    kaḷiyareṉak kaḷikkiṉṟīr karuttiruntum karutīr
    aiviḷakku mūppumara ṇātikaḷai niṉaittāl
    aṭivayiṟṟai muṟukkātō koṭiyamuyaṟ ṟulakīr
    meyviḷakka eṉatutantai varukiṉṟa taruṇam
    mēviyatīṇ ṭaṭaivīrēl āvipeṟu vīrē.
  • 5. eyvakaisār357 mataṅkaḷilē poyvakaichsāt tiraṅkaḷ
    eṭutturaittē ematuteyvam ematuteyvam eṉṟu
    kaivakaiyē kataṟukiṉṟīr teyvamoṉṟeṉ ṟaṟiyīr
    karipiṭittuk kalakamiṭṭa periyariṉum periyīr
    aivakaiya pūtavuṭam paḻintiṭileṉ purivīr
    aḻiyuṭampai aḻiyāmai ākkumvakai aṟiyīr
    uyvakaieṉ taṉittantai varukiṉṟa taruṇam
    uṟṟativaṇ uṟṟiṭuvīr peṟṟiṭuvīr uvappē.
  • 6. uṭampuvaru vakaiaṟiyīr uyirvakaiyai aṟiyīr
    uṭalparukka uṇṭunitam uṟaṅkutaṟkē aṟivīr
    maṭampukupēy maṉattālē mayaṅkukiṉṟīr maṉattai
    vasappaṭuttīr vasappaṭuttum vaḻituṟaikaṟ ṟaṟiyīr
    iṭampeṟupoy vāḻkkaiyilē iṉpatuṉpam aṭuttē
    eṇṇieṇṇi iḷaikkiṉṟīr ēḻaiula kīrē
    naṭampurieṉ taṉittantai varukiṉṟa taruṇam
    naṇṇiyatu naṇṇumiṉō puṇṇiyañsār vīrē.
  • 7. naraimaraṇa mūppaṟiyā nallauṭam piṉarē
    naṟkulattār eṉaaṟiyīr nāṉilattīr nīvir
    varaiyiluyar kulameṉṟum tāḻntakulam eṉṟum
    vakukkiṉṟīr irukulamum māṇṭiṭakkāṇ kiṉṟīr
    puraiyuṟunum kulaṅkaḷelām puḻukkulameṉ ṟaṟintē
    puttamutam uṇṭōṅkum puṉitakulam peṟavē
    uraipeṟumeṉ taṉittantai varukiṉṟa taruṇam
    uṟṟativaṇ uṟṟiṭuvīr uṇmaiurait tēṉē.
  • 8. kaṉamuṭaiyēm kaṭṭuṭaiyēm eṉṟuniṉait tiṅkē
    kaḷittiṟumān tirukkiṉṟīr oḷippiṭamum aṟiyīr
    siṉamuṭaiya kūṟṟuvarum seytiaṟi yīrō
    settanuma tiṉattāraich siṟitumniṉai yīrō
    tiṉakaraṉpōl sākāta tēkamuṭai yavarē
    tiruvuṭaiyār eṉaaṟintē sērntiṭumiṉ īṇṭē
    maṉamakiḻntu kēṭkiṉṟa varamellām eṉakkē
    vaḻaṅkutaṟkeṉ taṉittantai varutaruṇam ituvē.
  • 9. vaiyakattīr vāṉakattīr maṟṟakattīr numatu
    vāḻkkaielām vāḻkkaieṉa matittumayaṅ kātīr
    maiyakattē uṟumaraṇa vātaṉaiyait tavirtta
    vāḻkkaiyatē vāḻkkaieṉa matittataṉaip peṟavē
    meyakattē virumpiiṅkē vantiṭumiṉ eṉatu
    meypporuḷām taṉittantai ittaruṇan taṉilē
    seyakattē vaḷarñāṉa sittipuran taṉilē
    sittāṭal purikiṉṟār tiṇṇamitu tāṉē.
  • 10. karaṇammikak kaḷippuṟavē kaṭalulakum vāṉum
    katipatieṉ ṟāḷukiṉṟīr atipatiyīr nīvir
    maraṇapayam tavirātē vāḻvatileṉ payaṉō
    mayaṅkātīr uyaṅkātīr vantiṭumiṉ īṇṭē
    tiraṇamumōr aintoḻilaich seyyaoḷi vaḻaṅkum
    sittipuram eṉaōṅkum uttirasiṟ sapaiyil
    saraṇameṉak kaḷitteṉaiyum tāṉākka eṉatu
    taṉittantai varukiṉṟa taruṇamitu tāṉē.

    • 356. pāṭupaṭṭup - sa. mu. ka. patippu.
    • 357. evvakaisār - mutaṟpatippu., po. su. patippu.
    • 358. mutaṟpatippilum, po. su. patippilum 'kaṉamuṭaiyēm' eṉpatu oṉpatāmpāṭalākavum 'vaiyakattīr' eṉpatu eṭṭām pāṭalākavum uḷḷaṉa.

புனித குலம் பெறுமாறு புகலல் // புனித குலம் பெறுமாறு புகலல்