திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अऩ्पिऱ् पेतुऱल्
aṉpiṟ pētuṟal
तरिसऩै वेट्कै
tarisaṉai vēṭkai
Fifth Thirumurai

039. कूटल् विऴैतल्
kūṭal viḻaital

    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. सकम्आ ऱुटैयार् अटैया नॆऱियार्
    सटैयार् विटैयार् तऩिआऩार्
    उकमा रुटैयार् उमैओर् पुटैयार्
    उतवुम् उरिमैत् तिरुमकऩार्
    मुकम्आ ऱुटैयार् मुकम्मा ऱुटैयार्
    ऎऩवे ऎऩतु मुऩ्वन्दार्
    अकमा रुटैयेऩ् पतिया तॆऩ्ऱेऩ्
    अलैवाय् ऎऩ्ऱार् अः¤तॆऩ्ऩे.
  • 2. वितुवाऴ् सटैयार् विटैमेल् वरुवार्
    वितिमाल् अऱिया विमलऩार्
    मतुवाऴ् कुऴलाळ् पुटैवाऴ् उटैयार्
    मकऩार् कुकऩार् मयिल्ऊर्वार्
    मुतुवाऴ् वटैया तवमे अलैवेऩ्
    मुऩ्वन् तिटयाऩ् अऱियाते
    पुतुवाऴ् वुटैयार् ऎऩवे मतिपोय्
    निऩ्ऱेऩ् अन्दो पॊल्लेऩे.
  • 3. कायो टुटऩाय् कऩल्कै एन्दिक्
    काटे इटमाक् कणङ्कॊण्ट
    पेयो टाटिप् पलितेर् तरुम्ओर्
    पित्तप् पॆरुमाऩ् तिरुमकऩार्
    तायो टुऱऴुम् तणिका सलऩार्
    तकैसेर् मयिलार् तऩिवेलार्
    वेयो टुऱऴ्तोळ् पावैयर् मुऩ्ऎऩ्
    वॆळ्वळै कॊण्टार् विऩवामे.
  • 4. पॊऩ्ऩार् पुयऩार् पुकऴुम् पुकऴार्
    पुलियिऩ् अतळार् पुयम्नालार्
    तॆऩ्ऩार् सटैयार् कॊटिमेल् विटैयार्
    सिवऩार् अरुमैत् तिरुमकऩार्
    ऎऩ्ना यकऩार् ऎऩ्ऩुयिर् पोल्वार्
    ऎऴिऩ्मा मयिलार् इमैयोर्कळ्
    तन्ना यकऩार् तणिका सलऩार्
    तऩिवन् तिवण्माल् तन्दारे.
  • 5. कल्लाल् अटियार् कल्लटि उण्टार्
    कण्टार् उलकङ् कळैवेतम्
    सॆल्ला नॆऱियार् सॆल्लुऱुम् मुटियार्
    सिवऩार् अरुमैत् तिरुमकऩार्
    ऎल्लाम् उटैयार् तणिका सलऩार्
    ऎऩ्ना यकऩार् इयल्वेलार्
    नल्लार् इटैऎऩ् वॆळ्वळै कॊटुपिऩ्
    नण्णार् मयिल्मेल् नटन्दारे.
  • 6. कारूर् सटैयार् कऩलार् मऴुवार्
    कलवार् पुरमूऩ् ऱॆरिसॆय्तार्
    आरूर् उटैयार् पलितेर्न् तिटुम्ऎम्
    अरऩार् अरुमैत् तिरुमकऩार्
    पोरूर् उऱैवार् तणिका सलऩार्
    पुतियार् ऎऩऎऩ् मुऩम्वन्दार्
    एरूर् ऎमतू रिऩिल्वा ऎऩ्ऱार्
    ऎळियेऩ् एमान् तिरुन्देऩे.
  • 7. कण्णार् नुतलार् विटमार् कळऩार्
    करमार् मऴुवार् कळैकण्णार्
    पॆण्णार् पुयऩार् अयऩ्माऱ् करियार्
    पॆरियार् कैलैप् पॆरुमाऩार्
    तण्णार् सटैयार् तरुमा मकऩार्
    तणिका सलऩार् तऩिवेलार्
    ऎण्णार् ऎळियाळ् इवळ्ऎऩ् ऱॆऩैयाऩ्
    ऎऩ्सॆय् केऩो इटर्कॊण्टे.
  • 8. मऴुवार् तरुकैप् पॆरुमाऩ् मकऩार्
    मयिल्वा कऩऩार् अयिल्वेलार्
    तऴुवार् विऩैयैत् तणियार् अणियार्
    तणिका सलऩार् तम्पातम्
    तॊऴुवार् अऴुवार् विऴुवार् ऎऴुवार्
    तुतिया निऱ्पार् अवर्निऱ्कप्
    पुऴुवार् उटलोम् पिटुम्ऎऩ् मुऩर्वन्
    तरुळ्तन् तरुळिप् पोऩारे.
  • 9. निरुत्तम् पयिऩ्ऱार् कटल्नञ् सयिऩ्ऱार्
    निऩैवार् तङ्कळ् नॆऱिक्केऱ्क
    अरुत्तम् पकर्वार् अरुमैप् पुतल्वर्
    अऱुमा मुकऩार् अयिल्वेलार्
    तिरुत्तम् पॆऱुवार् पुकऴुम् तणिकैत्
    तिरुमा मलैयार् ऒरुमातिऩ्
    वरुत्तम् पारार् वळैयुम् तारार्
    वारार् अवर्तम् मऩम्ऎऩ्ऩे.
  • 10. पिरमऩ् तलैयिल् पलिकॊण् टॆरुतिल्
    पॆयरुम् पिस्सैप् पॆरुमाऩार्
    तिरमऩ् ऱिऩिले नटऩम् पुरिवार्
    सिवऩार् मकऩार् तिऱल्वेलार्
    तरमऩ् ऱलैवाऩ् पॊऴिल्सार् ऎऴिल्सेर्
    तणिका सलऩार् तमियेऩ्मुऩ्
    वरमऩ् ऱवुम्माल् कॊळनिऩ् ऱऩऩाल्
    मटवार् अलराल् मऩनॊन्दे.

கூடல் விழைதல் // கூடல் விழைதல்