திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aṉpiṟ pētuṟal
aṉpiṟ pētuṟal
tarisaṉai vēṭkai
tarisaṉai vēṭkai
Fifth Thirumurai

039. kūṭal viḻaital
kūṭal viḻaital

    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. sakamā ṟuṭaiyār aṭaiyā neṟiyār
    saṭaiyār viṭaiyār taṉiāṉār
    ukamā ruṭaiyār umaiōr puṭaiyār
    utavum urimait tirumakaṉār
    mukamā ṟuṭaiyār mukammā ṟuṭaiyār
    eṉavē eṉatu muṉvantār
    akamā ruṭaiyēṉ patiyā teṉṟēṉ
    alaivāy eṉṟār aḥteṉṉē.
  • 2. vituvāḻ saṭaiyār viṭaimēl varuvār
    vitimāl aṟiyā vimalaṉār
    matuvāḻ kuḻalāḷ puṭaivāḻ uṭaiyār
    makaṉār kukaṉār mayilūrvār
    mutuvāḻ vaṭaiyā tavamē alaivēṉ
    muṉvan tiṭayāṉ aṟiyātē
    putuvāḻ vuṭaiyār eṉavē matipōy
    niṉṟēṉ antō pollēṉē.
  • 3. kāyō ṭuṭaṉāy kaṉalkai ēntik
    kāṭē iṭamāk kaṇaṅkoṇṭa
    pēyō ṭāṭip palitēr tarumōr
    pittap perumāṉ tirumakaṉār
    tāyō ṭuṟaḻum taṇikā salaṉār
    takaisēr mayilār taṉivēlār
    vēyō ṭuṟaḻtōḷ pāvaiyar muṉeṉ
    veḷvaḷai koṇṭār viṉavāmē.
  • 4. poṉṉār puyaṉār pukaḻum pukaḻār
    puliyiṉ ataḷār puyamnālār
    teṉṉār saṭaiyār koṭimēl viṭaiyār
    sivaṉār arumait tirumakaṉār
    eṉnā yakaṉār eṉṉuyir pōlvār
    eḻiṉmā mayilār imaiyōrkaḷ
    tannā yakaṉār taṇikā salaṉār
    taṉivan tivaṇmāl tantārē.
  • 5. kallāl aṭiyār kallaṭi uṇṭār
    kaṇṭār ulakaṅ kaḷaivētam
    sellā neṟiyār selluṟum muṭiyār
    sivaṉār arumait tirumakaṉār
    ellām uṭaiyār taṇikā salaṉār
    eṉnā yakaṉār iyalvēlār
    nallār iṭaieṉ veḷvaḷai koṭupiṉ
    naṇṇār mayilmēl naṭantārē.
  • 6. kārūr saṭaiyār kaṉalār maḻuvār
    kalavār puramūṉ ṟeriseytār
    ārūr uṭaiyār palitērn tiṭumem
    araṉār arumait tirumakaṉār
    pōrūr uṟaivār taṇikā salaṉār
    putiyār eṉaeṉ muṉamvantār
    ērūr ematū riṉilvā eṉṟār
    eḷiyēṉ ēmān tiruntēṉē.
  • 7. kaṇṇār nutalār viṭamār kaḷaṉār
    karamār maḻuvār kaḷaikaṇṇār
    peṇṇār puyaṉār ayaṉmāṟ kariyār
    periyār kailaip perumāṉār
    taṇṇār saṭaiyār tarumā makaṉār
    taṇikā salaṉār taṉivēlār
    eṇṇār eḷiyāḷ ivaḷeṉ ṟeṉaiyāṉ
    eṉsey kēṉō iṭarkoṇṭē.
  • 8. maḻuvār tarukaip perumāṉ makaṉār
    mayilvā kaṉaṉār ayilvēlār
    taḻuvār viṉaiyait taṇiyār aṇiyār
    taṇikā salaṉār tampātam
    toḻuvār aḻuvār viḻuvār eḻuvār
    tutiyā niṟpār avarniṟkap
    puḻuvār uṭalōm piṭumeṉ muṉarvan
    taruḷtan taruḷip pōṉārē.
  • 9. niruttam payiṉṟār kaṭalnañ sayiṉṟār
    niṉaivār taṅkaḷ neṟikkēṟka
    aruttam pakarvār arumaip putalvar
    aṟumā mukaṉār ayilvēlār
    tiruttam peṟuvār pukaḻum taṇikait
    tirumā malaiyār orumātiṉ
    varuttam pārār vaḷaiyum tārār
    vārār avartam maṉameṉṉē.
  • 10. piramaṉ talaiyil palikoṇ ṭerutil
    peyarum pichsaip perumāṉār
    tiramaṉ ṟiṉilē naṭaṉam purivār
    sivaṉār makaṉār tiṟalvēlār
    taramaṉ ṟalaivāṉ poḻilsār eḻilsēr
    taṇikā salaṉār tamiyēṉmuṉ
    varamaṉ ṟavummāl koḷaniṉ ṟaṉaṉāl
    maṭavār alarāl maṉanontē.

கூடல் விழைதல் // கூடல் விழைதல்