திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तरिसऩै वेट्कै
tarisaṉai vēṭkai
एत्ताप् पिऱवि इऴिवु
ēttāp piṟavi iḻivu
Fifth Thirumurai

041. नाळ्ऎण्णि वरुन्दल्
nāḷeṇṇi varuntal

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् एऴैयेऩ् इटर्क्कटल् विटुत्तेऱ
    मिऩ्ऩुम् वेऱ्पटै मिळिर्तरुम् कैत्तल वित्तकप् पॆरुमाऩे
    तुऩ्ऩुम् नऱ्ऱणि कासलत् तमर्न्दरुळ् तोऩ्ऱले मयिल्एऱि
    मऩ्ऩुम् उत्तम वळ्ळले निऩ्तिरु मऩक्करुत् तऱियेऩे.
  • 2. ईऱि लातनिऩ् अरुळ्पॆऱ ऎऩक्किऩुम् ऎत्तऩै नाट्सॆल्लुम्
    माऱि लातवर् मऩत्तॊळिर् सोतिये मयिल्मिसै वरुम्वाऴ्वे
    तु‘ऱि लावळस् सोलैसूऴ् तणिकैवाऴ् सुत्तसिऩ् मयत्तेवे
    ऊऱि लाप्पॆरु निलैयआ ऩन्दमे ऒप्पिलाऩ् अरुट्पेऱे.
  • 3. कूऴै मामुकिल् अऩैयवर् मुलैत्तलैक् कुळित्तुऴऩ् ऱलैकिऩ्ऱ
    एऴै नॆञ्सिऩेऩ् ऎत्तऩै नाळ्सॆल्लुम् इटर्क्कटल् विटुत्तेऱ
    माऴै मेऩियऩ् वऴुत्तुमा णिक्कमे वाऴ्त्तुवा रवर्पॊल्ला
    ऊऴै नीक्किनल् अरुळ्तरुन् तॆय्वमे उत्तमस् सुकवाऴ्वे.
  • 4. ऐय इऩ्ऩुम्नाऩ् ऎत्तऩै नाळ्सॆलुम् अल्लल्विट् टरुळ्मेवत्
    तुय्य नऩ्ऩॆऱि मऩ्ऩिय अटियर्तम् तुयर्तविर्त् तरुळ्वोऩे
    वॆय्य नॆञ्सिऩर् ऎट्टॊणा मॆय्यऩे वेल्कॊळुम् करत्तोऩे
    सॆय्य मेऩिऎञ् सिवपिराऩ् पॆऱ्ऱनऱ् सॆल्वऩे तिऱलोऩे.
  • 5. पावि येऩ् इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् परुवरल् विटुत्तुय्यक्
    कूवि येअऩ्पर्क् करुळ्तरुम् वळ्ळले कुणप्पॆरुङ् कुऩ्ऱेऎऩ्
    आवि येऎऩै आळ्कुरु वटिवमे आऩन्दप् पॆरुवाऴ्वे
    वावि एर्तरुम् तणिकैमा मलैमिसै मऩ्ऩिय अरुळ्तेऩे.
  • 6. ऎळिय ऩेऩ्इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् इटर्क्कटल् विटुत्तेऱ
    ऒळिअ ऩेकमाय्त् तिरण्टिटुम् सिऱ्पर उरुवमे उरुविल्ला
    वॆळिय ताकिय वत्तुवे मुत्तियिऩ् मॆय्प्पयऩ् तरुवित्ते
    अळिय ताकिय नॆञ्सिऩर्क् करुळ्तरुम् आऱुमा मुकत्तेवे.
  • 7. तॊण्ट ऩेऩ्इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् तुयर्क्कटल् विटुत्तेऱ
    अण्ट ऩेअण्टर्क् करुळ्तरुम् परसिवऩ् अरुळिय पॆरुवाऴ्वे
    कण्ट ऩेकर्वन् तऩैसॆय असुरऩैक् कळैन्दरुळ् कळैकण्णे
    विण्ट ऩेर्पुकुञ् सिकरिसूऴ् तणिकैयिल् विळङ्किय वेलोऩे.
  • 8. वीण ऩेऩ्इऩ्ऩुम् ऎत्तऩै नाळ्सॆल्लुम् वॆन्दुयर्क् कटल्नीन्दक्
    काण वाऩवर्क् करुम्पॆरुन् तलैवऩे करुणैयङ् कण्णाऩे
    तूण नेर्पुयस् सुन्दर वटिवऩे तुळक्किलार्क् करुळ्ईयुम्
    एण ऩेऎऩै एऩ्ऱुकॊळ् तेसिक इऱैवऩे इयलोऩे.
  • 9. कटैय ऩेऩ्इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् कटुन्दुयर्क् कटल्नीन्द
    विटैयिऩ् एऱिय सिवपिराऩ् पॆऱ्ऱरुळ् वियऩ्तिरु मकप्पेऱे
    उटैय नायकिक् कॊरुपॆरुञ् सॆल्वमे उलकॆलाम् अळिप्पोऩे
    अटैय निऩ्ऱवर्क् करुळ्सॆयुन् तणिकैवाऴ् आऩन्दत् तॆळितेऩे.
  • 10. पेय ऩेऩ्इऩ्ऩुम् ऎत्तऩै नाळ्सॆलुम् पॆरुन्दुयर्क् कटल्नीन्द
    माय ऩेमुतल् वाऩवर् तमक्करुळ् मणिमिटऱ् ऱिऱैयोर्क्कुस्
    सेय ऩेअकन् तॆळिन्दवर्क् किऩियऩे सॆल्वऩे ऎऩैक्काक्कुन्
    ताय ऩेऎऩ्ऱऩ् सऱ्कुरु नातऩे तणिकैमा मलैयाऩे.

நாள்எண்ணி வருந்தல் // நாள்எண்ணி வருந்தல்