திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tarisaṉai vēṭkai
tarisaṉai vēṭkai
ēttāp piṟavi iḻivu
ēttāp piṟavi iḻivu
Fifth Thirumurai

041. nāḷeṇṇi varuntal
nāḷeṇṇi varuntal

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. iṉṉum ettaṉai nāḷselum ēḻaiyēṉ iṭarkkaṭal viṭuttēṟa
    miṉṉum vēṟpaṭai miḷirtarum kaittala vittakap perumāṉē
    tuṉṉum naṟṟaṇi kāsalat tamarntaruḷ tōṉṟalē mayilēṟi
    maṉṉum uttama vaḷḷalē niṉtiru maṉakkarut taṟiyēṉē.
  • 2. īṟi lātaniṉ aruḷpeṟa eṉakkiṉum ettaṉai nāṭsellum
    māṟi lātavar maṉattoḷir sōtiyē mayilmisai varumvāḻvē
    tu‘ṟi lāvaḷach sōlaisūḻ taṇikaivāḻ suttasiṉ mayattēvē
    ūṟi lāpperu nilaiyaā ṉantamē oppilāṉ aruṭpēṟē.
  • 3. kūḻai māmukil aṉaiyavar mulaittalaik kuḷittuḻaṉ ṟalaikiṉṟa
    ēḻai neñsiṉēṉ ettaṉai nāḷsellum iṭarkkaṭal viṭuttēṟa
    māḻai mēṉiyaṉ vaḻuttumā ṇikkamē vāḻttuvā ravarpollā
    ūḻai nīkkinal aruḷtarun teyvamē uttamach sukavāḻvē.
  • 4. aiya iṉṉumnāṉ ettaṉai nāḷselum allalviṭ ṭaruḷmēvat
    tuyya naṉṉeṟi maṉṉiya aṭiyartam tuyartavirt taruḷvōṉē
    veyya neñsiṉar eṭṭoṇā meyyaṉē vēlkoḷum karattōṉē
    seyya mēṉieñ sivapirāṉ peṟṟanaṟ selvaṉē tiṟalōṉē.
  • 5. pāvi yēṉ iṉṉum ettaṉai nāḷselum paruvaral viṭuttuyyak
    kūvi yēaṉpark karuḷtarum vaḷḷalē kuṇapperuṅ kuṉṟēeṉ
    āvi yēeṉai āḷkuru vaṭivamē āṉantap peruvāḻvē
    vāvi ērtarum taṇikaimā malaimisai maṉṉiya aruḷtēṉē.
  • 6. eḷiya ṉēṉiṉṉum ettaṉai nāḷselum iṭarkkaṭal viṭuttēṟa
    oḷia ṉēkamāyt tiraṇṭiṭum siṟpara uruvamē uruvillā
    veḷiya tākiya vattuvē muttiyiṉ meyppayaṉ taruvittē
    aḷiya tākiya neñsiṉark karuḷtarum āṟumā mukattēvē.
  • 7. toṇṭa ṉēṉiṉṉum ettaṉai nāḷselum tuyarkkaṭal viṭuttēṟa
    aṇṭa ṉēaṇṭark karuḷtarum parasivaṉ aruḷiya peruvāḻvē
    kaṇṭa ṉēkarvan taṉaiseya asuraṉaik kaḷaintaruḷ kaḷaikaṇṇē
    viṇṭa ṉērpukuñ sikarisūḻ taṇikaiyil viḷaṅkiya vēlōṉē.
  • 8. vīṇa ṉēṉiṉṉum ettaṉai nāḷsellum ventuyark kaṭalnīntak
    kāṇa vāṉavark karumperun talaivaṉē karuṇaiyaṅ kaṇṇāṉē
    tūṇa nērpuyach suntara vaṭivaṉē tuḷakkilārk karuḷīyum
    ēṇa ṉēeṉai ēṉṟukoḷ tēsika iṟaivaṉē iyalōṉē.
  • 9. kaṭaiya ṉēṉiṉṉum ettaṉai nāḷselum kaṭuntuyark kaṭalnīnta
    viṭaiyiṉ ēṟiya sivapirāṉ peṟṟaruḷ viyaṉtiru makappēṟē
    uṭaiya nāyakik koruperuñ selvamē ulakelām aḷippōṉē
    aṭaiya niṉṟavark karuḷseyun taṇikaivāḻ āṉantat teḷitēṉē.
  • 10. pēya ṉēṉiṉṉum ettaṉai nāḷselum peruntuyark kaṭalnīnta
    māya ṉēmutal vāṉavar tamakkaruḷ maṇimiṭaṟ ṟiṟaiyōrkkuch
    sēya ṉēakan teḷintavark kiṉiyaṉē selvaṉē eṉaikkākkun
    tāya ṉēeṉṟaṉ saṟkuru nātaṉē taṇikaimā malaiyāṉē.

நாள்எண்ணி வருந்தல் // நாள்எண்ணி வருந்தல்