திருமுறைகள்

Thirumurai

1
2
3
4
5
6
nāḷeṇṇi varuntal
nāḷeṇṇi varuntal
pavaṉich serukku
pavaṉich serukku
Fifth Thirumurai

042. ēttāp piṟavi iḻivu
ēttāp piṟavi iḻivu

    eṇsīr kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. kallai ottaeṉ neñsiṉai urukkēṉ
    kaṭavuḷ niṉaṭi kaṇṭiṭa viḻaiyēṉ
    allai ottakō taiyarkkuḷaṅ kuḻaivēṉ
    aṉpi lāroṭum amarntavam uḻalvēṉ
    tillai appaṉeṉ ṟulakeṭut tēttum
    sivapi rāṉtaruñ selvaniṉ taṇikai
    ellai uṟṟuṉai ēttiniṉ ṟāṭēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 2. maiyal neñsiṉēṉ matisiṟi tillēṉ
    māta rārmulai malaiivarn turuḷvēṉ
    aiya niṉtiru aṭittuṇai maṟavā
    aṉpar taṅkaḷai aṭuttuḷam makiḻēṉ
    uyya niṉtirut taṇikaiyai aṭaiyēṉ
    uṭaiya nāyakaṉ utaviya pēṟē
    eyya ivveṟum vāḻkkaiyil uḻalvēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 3. pulaiya mātartam pōkattai viḻaintēṉ
    puṉmai yāvaikkum pukaliṭam āṉēṉ
    nilaiya māmtirut taṇikaiyai aṭaiyēṉ
    niruttaṉ īṉṟaruḷ niṉmalak koḻuntē
    vilaiyi lātaniṉ tiruvaruḷ viḻaiyēṉ
    vīṇar taṅkaḷai virumpiniṉ ṟalaintēṉ
    ilaie ṉātaṇu vaḷavum oṉṟīyēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 4. maruṭṭu maṅkaiyar puḻukkuḻi āḻntu
    varunti nāḷtoṟum maṉamiḷaik kiṉṟēṉ
    teruṭṭum niṉtirut taṇikaiyai aṭaiyēṉ
    sivapi rāṉpeṟṟa selvamē niṉatu
    aruṭṭi ṟattiṉai niṉaintunek kuruki
    aḻutu kaṇkaḷnīr ārntiṭa nillēṉ
    iruṭṭu vāḻkkaiyil iṭaṟivīḻ kiṉṟēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 5. nachsi lēpaḻa kiyakaruṅ kaṇṇār
    nalattai vēṭṭunaṟ pulattiṉai iḻantēṉ
    pichsi lēmika mayaṅkiya maṉattēṉ
    pētai yēṉkoṭum pēyaṉēṉ poyyēṉ
    sachsi12 lēsivaṉ aḷittiṭum maṇiyē
    taṅkamē uṉṟaṉ taṇikaiyai viḻaiyēṉ
    echsi lēviḻain tiṭaruṟu kiṉṟēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 6. miṉṉai aṉṉanuṇ iṭaiiḷa maṭavār
    veyya nīrkkuḻi viḻuntiḷait tuḻaṉṟēṉ
    puṉṉai yañsaṭai muṉṉavaṉ aḷitta
    poṉṉai aṉṉaniṉ pūṅkaḻal pukaḻēṉ
    aṉṉai eṉṉanal aruḷtarum taṇikai
    aṭaintu niṉṟuneñ sakammakiḻn tāṭēṉ
    eṉṉai eṉṉaiiṅ keṉseyal antō
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 7. paṭṭi māṭeṉat tiritarum maṭavār
    pāḻṅku ḻikkuḷvīḻn tāḻntiḷaik kiṉṟēṉ
    taṭṭi lārpukaḻ taṇikaiyai aṭaiyēṉ
    sampu eṉṉumōr taruoḷir kaṉiyē
    oṭṭi lēṉniṉai uḷattiṭai niṉaiyēṉ
    utavu ṟātunach suṟumaram āṉēṉ
    eṭṭi eṉmuṉam iṉippuṟum antō
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 8. ōṅki nīṇṭavāḷ uṟaḻkaruṅ kaṇṇār
    uvarppuk kēṇiyil uḻaittakam iḷaittēṉ
    vīṅki nīṇṭatōr ōtieṉa niṉṟēṉ
    viḻaluk kēiṟait talaintaṉaṉ vīṇē
    tāṅki ṉēṉuṭaṟ sumaitaṉaich sivaṉār
    taṉaya niṉtirut taṇikaiyai aṭaiyēṉ
    ēṅki ṉēṉsuḻaṟ paṭuturum peṉavē
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 9. paṇa ḷāviya moḻiyiṉāl mayakkum
    paṭiṟṟu maṅkaiyar pālviḻai vuṟṟēṉ
    taṇa ḷāviya sōlaisūḻ taṇikait
    taṭatta ḷāviya tarumanal tēvē
    peṇa ḷāviya puṭaiyuṭaip perumāṉ
    peṟṟa selvamē aṟṟavark kamutē
    eṇa ḷāviya vañsaka neñsō
    ṭeṉsey vāṉpiṟan tēṉeḷi yēṉē.
  • 10. kāṉa ṟāaḷa kattiyar aḷakkar
    kāmat tāḻntakaṅ kalaṅkuṟa niṉṟēṉ
    vāṉa mēvuṟum poḻiltirut taṇikai
    malaiyai nāṭiniṉ malarppatam pukaḻēṉ
    ñāṉa nāyaki orupuṭai amarnta
    nampa ṉārkkoru naltavap pēṟē
    īṉaṉ ākiiṅ kiṭarppaṭu kiṉṟēṉ
    eṉsey vāṉpiṟan tēṉeḷi yēṉē.

    • 12. vittu - vichsu, eṉṟāṟpōla, sattu - sachsu eṉap pōliyāyiṟṟu. to.vē.

ஏத்தாப் பிறவி இழிவு // ஏத்தாப் பிறவி இழிவு