திருமுறைகள்

Thirumurai

1
2
3
4
5
6
tiruvaruḷ vilāsap pattu
tiruvaruḷ vilāsap pattu
selvach sīrtti mālai
selvach sīrtti mālai
Fifth Thirumurai

045. tiruvaruṭ pēṟṟu viḻaivu
tiruvaruṭ pēṟṟu viḻaivu

    aṟusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ulakam paravum parañsōti uruvām kuruvē umpariṭaik
    kalakam tarusūrk kiḷaikaḷainta katirvēl arasē kaviṉtarusīrt
    tilakam tikaḻvāḷ nutaṟparaiyiṉ selvap putalvā tiṟalataṉāl
    ilakum kalapa mayiṟparimēl ēṟum pariseṉ iyampukavē.
  • 2. pukuvā ṉavartam iṭarmuḻutum pōkkum katirvēl puṇṇiyaṉē
    mikuvāṉ mutalām pūtamelām vitittē naṭattum viḷaivaṉaittum
    takuvāṉ poruḷām uṉataruḷē eṉṟāl aṭiyēṉ taṉaiiṅkē
    nakuvāṉ varuvit tiruḷneṟikkē naṭattal aḻakō navilāyē.
  • 3. aḻakā amalā aruḷāḷā aṟivā aṟivār akammēvum
    kuḻakā kumarā eṉaiāṇṭa kōvē niṉsīr kuṟiyāraip
    paḻakā vaṇṇam eṉakkaruḷip paraṉē niṉṉaip paṇikiṉṟōrk
    kaḻakā taravām paṇipurivār aṭiyārk kaṭimai ākkukavē.
  • 4. ākkum toḻilāl kaḷittāṉai aṭakkun toḻilāl aṭakkippiṉ
    kākkum toḻilāl aruḷpurinta karuṇaik kaṭalē kaṭainōkkāl
    nōkkum toḻilōr siṟituṉpāl uḷatēl māyā noṭippellām
    pōkkum toḻileṉ pāluṇṭām itaṟkeṉ purivēṉ puṇṇiyaṉē.
  • 5. purivēṉ viratam tavantāṉam puriyā toḻivēṉ puṇṇiyamē
    parivēṉ pāvam parivēṉip parisāl oṉṟum payaṉkāṇēṉ
    tirivēṉ niṉatu pukaḻpāṭich siṟiyēṉ itaṉait tīrvēṉēl
    erivēṉ erivāy narakattē iruppēṉ iḷaippēṉ viḷaippēṉē.
  • 6. viḷaippēṉ pavamē aṭichsiṟiyēṉ viṉaiyāl viḷaiyum viṉaippōkam
    tiḷaippēṉ eṉiṉum katirvaṭivēl tēvē eṉṉum tirumoḻiyāl
    iḷaippēṉ alaṉiṅ kiyampukiṟpēṉ eṉakkeṉ kuṟaiyuṇ ṭematūtaṉ
    vaḷaippēṉ eṉavan tiṭilavaṉai maṭippēṉ karuṇai valattālē.
  • 7. valattāl vaṭivēl karattēntum maṇiyē niṉṉai vaḻuttukiṉṟa
    nalattāluyarnta peruntavarpāl naṇṇum parisu nalkiṉaiyēl
    talattāl uyarnta vāṉavarum tamiyēṟ kiṇaiyō saṭamāṉa
    malattāl varuntāp peruvāḻvāl makiḻvēṉ iṉpam vaḷarvēṉē.
  • 8. iṉpap perukkē aruṭkaṭalē iṟaiyē aḻiyā irumporuḷē
    aṉpark karuḷum peruṅkaruṇai arasē uṇarvāl āmpayaṉē
    vaṉpark karitām parañsōti vaṭivēl maṇiyē aṇiyēeṉ
    tuṉpat tiṭaraip poṭiyākkich sukantan taruḷat tuṇiyāyē.
  • 9. sukamē aṭiyar uḷattōṅkum suṭarē aḻiyāt tuṇaiyēeṉ
    akamē pukunta aruḷtēvē arumā maṇiyē āramutē
    ikamē parattum uṉakkaṉṟi ettē varukkum emakkaruḷa
    mukamē tilaiem perumāṉē niṉakkuṇ ṭāṟu mukamalarē.
  • 10. āṟu mukamum tiṇitōḷī rāṟum karuṇai aṭittuṇaiyum
    vīṟu mayilum taṉikkaṭavuḷ vēlum tuṇaiuṇ ṭemakkiṅkē
    sīṟum piṇiyum koṭuṅkōḷum tīya viṉaiyum seṟiyāvē
    nāṟum pakaṭṭāṉ atikāram naṭavā tulakam paravuṟumē.

திருவருட் பேற்று விழைவு // திருவருட் பேற்று விழைவு