திருமுறைகள்

Thirumurai

1
2
3
4
5
6
सॆल्वस् सीर्त्ति मालै
selvach sīrtti mālai
तेव आसिरियम्
tēva āsiriyam
Fifth Thirumurai

047. सॆवि अऱिवुऱुत्तल्
sevi aṟivuṟuttal

    कलि विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. उलकियऱ् कटुञ्सुरत् तुऴऩ्ऱु नाळ्तॊऱुम्
    अलकिल्वॆन् तुयर्किळैत् तऴुङ्कु नॆञ्समे
    इलकुसिऱ् परकुक ऎऩ्ऱु नीऱिटिल्
    कलकमिल् इऩ्पमाम् कतिकि टैक्कुमे.
  • 2. मरुळुऱुम् उलकिलाम् वाऴ्क्कै वेण्टिये
    इरुळुऱु तुयर्क्कटल् इऴियुम् नॆञ्समे
    तॆरुळुऱु नीऱ्ऱिऩैस् सिवऎऩ् ऱुट्कॊळिल्
    अरुळुऱु वाऴ्क्कैयिल् अमर्तल् उण्मैये.
  • 3. वल्विऩैप् पकुतियाल् मयङ्कि वञ्सर्तम्
    कॊल्विऩैक् कुऴियिटैक् कुतिक्कुम् नॆञ्समे
    इल्विऩैस् सण्मुक ऎऩ्ऱु नीऱिटिल्
    नल्विऩै पऴुक्कुम्ओर् नाटु वाय्क्कुमे.
  • 4. कटुम्पुलैक् करुत्तर्तम् करुत्तिऩ् वण्णमे
    विटुम्पुऩल् ऎऩत्तुयर् विळैक्कुम् नॆञ्समे
    इटुम्पुकऴ्स् सण्मुक ऎऩ्ऱु नीऱिटिल्
    नटुङ्कुम्अस् सम्निऩै नण्णऱ् कॆऩ्ऱुमे.
  • 5. अऩ्पिला वञ्सर्तम् अवलस् सूऴलिल्
    ऎऩ्पिलाप् पुऴुऎऩ इरङ्कु नॆञ्समे
    इऩ्पऱास् सण्मुक ऎऩ्ऱु नीऱिटिल्
    तुऩ्पुऱात् तऩिक्कतिस् सूऴल् वाय्क्कुमे.
  • 6. . सॆऱिविला वञ्सकस् सॆल्वर् वायिलिल्
    अऱिविला तुऴलुम्ऎऩ् अवल नॆञ्समे
    ऎऱिविलास् सण्मुक ऎऩ्ऱु नीऱिटिल्
    मऱिविलास् सिवकति वायिल् वाय्क्कुमे.
  • 7. मऱितरु कण्णिऩार् मयक्कत् ताऴ्न्दुवीण्
    वॆऱियॊटु मलैन्दिटर् विळैक्कुम् नॆञ्समे
    नॆऱिसिव सण्मुक ऎऩ्ऱु नीऱिटिल्
    मुऱिकॊळीइ निऩ्ऱउऩ् मूटम् तीरुमे.
  • 8. कायमाम् काऩलैक् करुति नाळ्तॊऱुम्
    मायमाम् काऩिटै वरुन्दुम् नॆञ्समे
    नेयमाम् सण्मुक ऎऩ्ऱु नीऱिटिल्
    तोयमाम् पॆरुम्पिणित् तुऩ्पम् नीङ्कुमे.
  • 9. सतिसॆयुम् मङ्कैयर् तमतु कण्वलै
    मतिकॆट अऴुन्दिये वणङ्कुम् नॆञ्समे
    नितिसिव सण्मुक ऎऩ्ऱु नीऱिटिल्
    वतितरुम् उलकिल्उऩ् वरुत्तम् तीरुमे.
  • 10. पसैयऱु वञ्सकर् पाऱ्सॆऩ् ऱेङ्किये
    वसैपॆऱ नाळ्तॊऱुम् वरुन्दु नॆञ्समे
    इसैसिव सण्मुक ऎऩ्ऱु नीऱिटिल्
    तिसैपॆऱ मतिप्पर्उऩ् सिऱुमै नीङ्कुमे.

செவி அறிவுறுத்தல் // செவி அறிவுறுத்தல்