திருமுறைகள்

Thirumurai

1
2
3
4
5
6
seḻuñsuṭar mālai
seḻuñsuṭar mālai
jīvasāṭsi mālai
jīvasāṭsi mālai
Fifth Thirumurai

008. kuṟaiiranta pattu
kuṟaiiranta pattu

    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. sīrpūtta aruṭkaṭalē karumpē tēṉē
    sempākē eṉatukulat teyva mēnal
    kūrpūtta vēlmalarkkai arasē sānta
    kuṇakkuṉṟē taṇikaimalaik kōvē ñāṉap
    pērpūtta niṉpukaḻaik karuti ēḻai
    piḻaikkaaruḷ seyvāyō piḻaiyai nōkkip
    pārpūtta pavattiluṟa viṭileṉ seykēṉ
    pāviyēṉ antōvaṉ payamtī rēṉē.
  • 2. tīrāta tuyarkkaṭalil aḻunti nāḷum
    tiyaṅkiaḻu tēṅkumintach sēykku nīkaṇ
    pārāta seyaleṉṉē entāy entāy
    pāvieṉa viṭṭaṉaiyō paṉṉā ḷāka
    ērāya aruḷtaruvāy eṉṟē ēmān
    tiruntēṉē eṉseykēṉ yārum illēṉ
    sīrārun taṇikaivarai amutē āti
    teyvamē niṉkaruttait teḷinti lēṉē.
  • 3. teḷikkumaṟaip poruḷēeṉ aṉpē eṉṟaṉ
    selvamē tiruttaṇikait tēvē aṉpar
    kaḷikkummaṟaik karuttēmeyñ ñāṉa nītik
    kaṭavuḷē niṉaruḷaik kāṇēṉ iṉṉum
    suḷikkummiṭit tuyarumyamaṉ kayiṟum īṉat
    toṭarpummalat taṭarpummaṉach sōrvum antō
    aḷikkumeṉai eṉseyumō aṟiyēṉ niṉṟaṉ
    aṭittuṇaiyē uṟutuṇaimaṟ ṟaṉṟi uṇṭō.
  • 4. uṇṭāya ulakuyirkaḷ tammaik kākka
    oḷittiruntav vuyirviṉaikaḷ oruṅkē nāḷum
    kaṇṭāyē ivvēḻai kalaṅkum taṉmai
    kāṇāyō paṉṉiraṇṭu kaṇkaḷ koṇṭōy
    taṇṭāta niṉaruṭkut takumō viṭṭāl
    tarumamō taṇikaivarait talattiṉ vāḻvē
    viṇṭāti tēvartoḻum mutalē mutti
    vittēsoṟ patamkaṭanta vēṟkai yāṉē.
  • 5. kaiyāta aṉpuṭaiyār aṅkai mēvum
    kaṉiyēeṉ uyirēeṉ kaṇṇē eṉṟum
    poyyāta pūraṇamē taṇikai ñāṉap
    poruḷēniṉ poṉaruḷip pōtiyāṉ peṟṟāl
    uyyāta kuṟaiuṇṭō tuyarsol lāmal
    ōṭumē yamaṉpāsam ōyntu pōmeṉ
    aiyāniṉ aṭiyaroṭu vāḻku vēṉiṅ
    kāruṉaial lāleṉakkiṉ ṟaruḷsey vāyē.
  • 6. vāykkumuṉa taruḷeṉṟē antō nāḷum
    vaḻipārttiṅ kiḷaikkiṉṟēṉ varuttum pollā
    nōykkumuṟu tuyarkkumilak kāṉēṉ māḻki
    nontēṉniṉ aruḷkāṇēṉ nuvalum pāsat
    tēykkumavaṉ varilavaṉuk kiyātu solvēṉ
    eṉseykēṉ tuṇaiaṟiyā ēḻai yēṉē
    tu‘ykkumara kuruvēteṉ taṇikai mēvum
    sōtiyē iraṅkāyō toḻumpā ḷarkkē.
  • 7. āḷāyō tuyaraḷakkar vīḻntu māḻki
    aiyāvō eṉummuṟaiyai antō saṟṟum
    kēḷāyō eṉseykēṉ entāy aṉpar
    kiḷattumuṉa taruḷeṉakkuk kiṭaiyā tākil
    nāḷāyōr naṭuvaṉvaril eṉsey vāṉō
    nāyiṉēṉ eṉsolvēṉ nāṇu vēṉō
    tōḷāōr maṇiyēteṉ taṇikai mēvum
    suṭarēeṉ aṟivēsiṟ sukaṅkoḷ vāḻvē.
  • 8. vāḻvēnaṟ poruḷēnal maruntē ñāṉa
    vāritiyē taṇikaimalai vaḷḷa lēyāṉ
    pāḻvēlai eṉuṅkoṭiya tuyaruḷ māḻkip
    pataittaiyā muṟaiyōniṉ patattuk keṉṟē
    tāḻvēṉī taṟintilaiyē nāyēṉ maṭṭum
    tayavilaiyō nāṉpāvi tāṉō pārkkuḷ
    āḻvēṉeṉ ṟayalviṭṭāl nīti yēyō
    achsōiṅ keṉseykēṉ aṇṇāl aṇṇāl.
  • 9. aṇṇāvē niṉaṭiyai aṉṟi vēṟōr
    ātaraviṅ kaṟiyēṉneñ saḻintu tuṉpāl
    puṇṇāvēṉ taṉṉaiiṉṉum vañsar pāṟpōyp
    pulantumuka vāṭṭamuṭaṉ pulampi niṟkap
    paṇṇātē yāvaṉivaṉ pāvik kuḷḷum
    paṭupāvi eṉṟeṉṉaip parintu taḷḷa
    eṇṇātē yāṉmikavum ēḻai kaṇṭāy
    isaikkariya taṇikaiyilvīṟ ṟirukkum kōvē.
  • 10. kōvēnal taṇikaivarai amarnta ñāṉa
    kulamaṇiyē kukaṉēsaṟ kuruvē yārkkum
    tēvēeṉ viṇṇappam oṉṟu kēṇmō
    sintaitaṉil niṉaikkaaruḷ seyvāy nāḷum
    pūvēyum ayaṉtirumāl pulavar muṟṟum
    pōṟṟumeḻil purantaraṉep puviyum ōṅkach
    sēvēṟum perumāṉiṅ kivarkaḷ vāḻttal
    seytuvakkum niṉiraṇṭu tiruttāḷ sīrē.

குறைஇரந்த பத்து // குறைஇரந்த பத்து