திருமுறைகள்

Thirumurai

1
2
3
4
5
6
aparāta viṇṇappam
aparāta viṇṇappam
aruḷviṭai vēṭkai
aruḷviṭai vēṭkai
Second Thirumurai

018. aṟivarum perumai
aṟivarum perumai

    tiruvoṟṟiyūr
    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. nāyiṉum kaṭaiyēṉ eṉseyvēṉ piṇiyāl nalikiṉṟa naliviṉai aṟintum
    tāyiṉum iṉiyāy iṉṉumnī varavu tāḻttaṉai eṉkoleṉ ṟaṟiyēṉ
    māyiṉum allāl vāḻiṉum niṉatu malaraṭi aṉṟioṉ ṟēttēṉ
    kāyiṉum eṉṉaik kaṉiyiṉum niṉṉaik kaṉaviṉum viṭṭiṭēṉ kāṇē.
  • 2. kāṇpatu karuti māloṭu malarvāḻ kaṭavuḷar iruvarum taṅkaḷ
    māṇpatu māṟi vēṟuru eṭuttum vaḷḷalniṉ uruaṟin tilarē
    kōṇpatar neñsak koṭiyaṉēṉ entak koḷkaikoṇ ṭaṟikuvataiyā
    pūṇpatu paṇiyāy potuvilniṉ ṟāṭum puṉitaniṉ aruḷalā tiṉṟē.
  • 3. iṉṟuvan teṉainī aṭimaikoḷ ḷāyēl evvula kattarum tūṟṟa
    naṉṟuniṉ ṟaṉmēl paḻivarum eṉmēl paḻiyilai naviṉṟaṉaṉ aiyā
    aṉṟuvan torusēyk karuḷpurin tāṇṭa aṇṇalē oṟṟiyūr arasē
    niṉṟusiṟ sapaikkuḷ naṭamseyum karuṇā nilayamē niṉmalach suṭarē.
  • 4. suṭarkoḷum maṇippūṇ mulaimaṭa viyartam toṭakkiṉil paṭṭuḻaṉ ṟōyā
    iṭarkoḷum eṉainī āṭkoḷum nāḷtāṉ entanāḷ antanāḷ uraiyāy
    paṭarkoḷum vāṉōr amutuṇa nañsaip parintuṇṭa karuṇaiam paramē
    kuṭarkoḷum sūlap paṭaiuṭai yavaṉē kōtaiyōr kūṟuṭaiyavaṉē.
  • 5. uṭaimaivait teṉakkiṉ ṟaruḷseyā viṭiṉum oppilāy niṉṉaṭik keṉaiyē
    aṭaimaivait tēṉum niṉaruṭ poruḷiṅ kaḷittiṭa vēṇṭum iṉṟevaikkum
    kaṭaimaiyēṉ vēṟōr tēvarai aṟiyēṉ kaṭavuḷniṉ tiruvaṭi aṟika
    paṭaimaisēr karattem pasupati nīyē eṉuḷam pārttuniṉ ṟāyē.
  • 6. pārttuniṟ kiṉṟāy yāvaiyum eḷiyēṉ paratavit tuṟukaṇāl neñsam
    vērttuniṟ kiṉṟēṉ kaṇṭilaikollō viṭamuṇṭakaṇṭaṉnīaṉṟō
    ārttuniṟ kiṉṟār aimpula vēṭar avarkkilak kāvaṉō tamiyēṉ
    ōrttuniṟ kiṉṟār paravunal oṟṟi yūrilvāḻ eṉuṟa viṉaṉē.
  • 7. uṟavaṉē uṉṉai uḷkineñ saḻaliṉ uṟumiḻu teṉakkasin turukā
    maṟavaṉēṉ taṉṉai āṭkoḷā viṭilyāṉ varuntuva taṉṟieṉ seykēṉ
    niṟavaṉē veḷḷai nīṟaṇi pavaṉē neṟṟimēl kaṇṇuṭai yavaṉē
    aṟavaṉē tillai ampalat tāṭum appaṉē oṟṟiyūrk karaisē.
  • 8. karaipaṭā vañsap pavakkaṭal uḻakkum kaṭaiyaṉēṉ niṉtiru vaṭikku
    viraipaṭā malarpōl iruntuḻalkiṉṟēṉveṟṟaṉēṉ eṉseya viraikēṉ
    tiraipaṭāk karuṇaich selvavā ritiyē tiruvoṟṟi yūrvaḷar tēṉē
    uraipaṭāp poṉṉē puraipaṭā maṇiyē uṇṇutaṟ kiṉiyanal amutē.
  • 9. nalamu taṉaiyār niṉtiru vaṭikkē naṇpuvait turukukiṉ ṟaṉarāl
    pulamu taṉaiyēṉ eṉseyvāṉ piṟantēṉ puṇṇiyam eṉpatoṉ ṟaṟiyēṉ
    solamu taṉaiya tōkaiōr pākam tuṉṉiya tōṉṟalē kaṉiyāk
    kalamu tākkum kaṭaṉuṉak kaṉṟō kaṭaiyaṉēṉ kaḻaṟuva teṉṉē.
  • 10. eṉṉainiṉ ṉavaṉāk koṇṭuniṉ karuṇai eṉṉumnaṉ ṉīriṉāl āṭṭi
    aṉṉaiap paṉumāyp parivukoṇ ṭāṇṭa aṇṇalē naṇṇarum poruḷē
    uṉṉarun teyva nāyaka maṇiyē oṟṟiyūr mēvumeṉ uṟavē
    naṉṉarsey kiṉṟōy eṉseyvēṉ itaṟku naṉkukaim māṟunā yēṉē.

அறிவரும் பெருமை // அறிவரும் பெருமை

No audios found!