திருமுறைகள்

Thirumurai

1
2
3
4
5
6
neṭumoḻi vañsi
neṭumoḻi vañsi
aṭimait tiṟat talaisal
aṭimait tiṟat talaisal
Second Thirumurai

039. paṟṟiṉ tiṟam pakartal
paṟṟiṉ tiṟam pakartal

    tiruvoṟṟiyūr
    eḻusīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vāṇarai viṭaiyūr varataṉai oṟṟi vāṇaṉai malikaṭal viṭamām
    ūṇaṉai aṭiyēm uḷattaṉai ellām uṭaiyaṉai uḷkiniṉ ṟēttā
    vīṇarai maṭamai viḻalarai maraṭṭa vēṭarai mūṭarai neñsak
    kōṇaraimuruṭṭuk kuṟumparaik kaṇṭāl kūsuva kūsuva viḻiyē.
  • 2. mūvarai aḷitta mutalvaṉai mukkaṇ mūrttiyait tīrttaṉaip periya
    tēvaraik kātta selvaṉai oṟṟit tiyākaṉai niṉaintuniṉ ṟēttāp
    pāvarai varaiyāp paṭiṟṟarai vātap pataṭaraich sitaṭaraip pakaisēr
    kōvaraik koṭiya kuṇattaraik kaṇṭāl kūsuva kūsuva viḻiyē.
  • 3. aṇṭaṉai eṇtōḷ attaṉai oṟṟi appaṉai aiyaṉai nīla
    kaṇṭaṉai aṭiyar karuttaṉaip pūta kaṇattaṉaik karutiniṉ ṟēttā
    miṇṭaraip piṉṟā veḷiṟṟaraivaliya vēṟṟaraich sīṟṟaraip pāpak
    kuṇṭarai vañsak kuṭiyaraik kaṇṭāl kūsuva kūsuva viḻiyē.
  • 4. nātaṉaip potuvil naṭattaṉai evarkkum nallaṉai vallaṉaich sāma
    kītaṉai oṟṟik kiṟaivaṉai eṅkaḷ kēḷvaṉaik kiḷarntuniṉ ṟēttāt
    tītarai narakach sekkarai vañsat tiruṭṭarai maruṭṭarait tolaiyāk
    kōtaraik kolaisey kōṭṭaraik kaṇṭāl kūsuva kūsuva viḻiyē.
  • 5. nampaṉai aḻiyā nalattaṉai eṅkaḷ nātaṉai nītaṉaik kachsik
    kampaṉai oṟṟik kaṅkaivē ṇiyaṉaik karuttaṉaik karutiniṉ ṟēttā
    vamparai ūttai vāyaraik kapaṭa māyaraip pēyarai eṭṭik
    komparaip pollāk kōḷaraik kaṇṭāl kūsuva kūsuva viḻiyē.
  • 6. saṭaiyaṉai evarkkum talaivaṉaik koṉṟait tāraṉaich sarāsara saṭattuḷ
    uṭaiyaṉai oṟṟi ūraṉai mūvar uchsaṉai uḷkiniṉ ṟēttāk
    kaṭaiyaraip paḻaiya kayavaraip puraṭṭuk kaṭiyaraik kaṭiyaraik kalaka
    naṭaiyarai ulaka nasaiyaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.
  • 7. kañsaṉaich siraṅkoy karattaṉai mūṉṟu kaṇṇaṉaik kaṇṇaṉaik kātta
    tañsaṉai oṟṟit talattaṉaich saivat talaivaṉait tāḻntuniṉ ṟēttā
    vañsaraik kaṭaiya maṭaiyaraik kāma maṉattaraich siṉattarai valiya
    nañsarai iḻinta narakaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.
  • 8. tāmaṉai maḻumāṉ tarittaseṅ karaṉait takaiyaṉaich saṅkaraṉ taṉṉaich
    sēmaṉai oṟṟit tiyākaṉaich sivaṉait tēvaṉait tērntuniṉ ṟēttā
    ūmarainīṇṭa otiyaraip putiya oṭṭarait tuṭṭaraip pakaikoḷ
    nāmarai naraka nāṭaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.
  • 9. īsaṉait tāyil iṉiyaṉai oṟṟi iṉpaṉai aṉpaṉai aḻiyāt
    tēsaṉait talaimait tēvaṉai ñāṉach siṟappaṉaich sērntuniṉ ṟēttā
    nīsarai nāṇil neṭṭarai naraka nēyarait tīyarait taruma
    nāsarai oḻiyā naṭṭaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.
  • 10. nittaṉait tūya nimalaṉaip puliyūr niruttaṉai oruttaṉai vāymaich
    suttaṉai oṟṟit talamvaḷar ñāṉa sukattaṉaich sūḻntuniṉ ṟēttā
    mattaraich samaṇa vātarait tēra vaṟiyarai muṟiyarai vaiṇa
    nattaraich suṇaṅka nāvaraik kaṇṭāl naṭuṅkuva naṭuṅkuva maṉamē.

பற்றின் திறம் பகர்தல் // பற்றின் திறம் பகர்தல்

No audios found!