திருமுறைகள்

Thirumurai

1
2
3
4
5
6
neñsaṟivuṟūu
neñsaṟivuṟūu
paṟṟiṉ tiṟam pakartal
paṟṟiṉ tiṟam pakartal
Second Thirumurai

038. neṭumoḻi vañsi
neṭumoḻi vañsi

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. vārkkoṇ maṅkaiyar mulaimalaik kēṟṟi
    maṟittum aṅkavar maṭuviṉil taḷḷap
    pārkkiṉ ṟāyeṉaik keṭuppatil uṉakkup
    pāva mēalāl palaṉsiṟi tuḷatō
    īrkkiṉ ṟāykaṭuṅ kāmamām pulaiyā
    iṉṟu seṉṟunāṉ ērpeṟum oṟṟi
    ūrkkuḷ mēviya sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 2. koṭiya mātarkaḷ iṭaiyuṟum narakak
    kuḻiyil eṉtaṉaik koṇṭuseṉ ṟaḻuttik
    kaṭiya vañsaṉai yāleṉaik kalakkam
    kaṇṭa pāviyē kāmavēṭ ṭuvaṉē
    iṭiya neñsakam iṭaruḻan tiruntēṉ
    iṉṉum eṉṉainī ēṉiḻuk kiṉṟāy
    oṭivil oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 3. pētai mātartam maruṅkiṭai āḻnta
    pilattil eṉtaṉaip piṭittaḻa vīḻtti
    vātai uṟṟiṭa vaittaṉai aiyō
    matiyil kāmamām vañsaka muṟiyā
    ētam nīttaruḷ aṭiyartam sārvāl
    eḻukiṉ ṟēṉeṉai iṉṉumnī iḻukkil
    ōtum oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 4. kōvam eṉṉumōr kolaippulait talaimaik
    koṭiya ṉēeṉaik kūṭinī niṉṟa
    pāva vaṉmaiyāl pakaiaṭut tuyirmēl
    parivi lāmalē payaṉiḻan taṉaṉkāṇ
    sāva nīyila tēleṉai viṭuka
    salañsey vāyeṉil saturmaṟai muḻakkam
    ōvil oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 5. sārnta lōpamām tayaiyili ēṭā
    tāḻnti rappavar tamakkaṇu ataṉuḷ
    īrnta oṉṟiṉai īyavum oṭṭāy
    irakkiṉ ṟōrtariṉ atukoḷaṟ kisaivāy
    sōrnti ṭātunāṉ tuyppavum seyyāy
    sukami lātanī tūranil iṉṟēl
    ōrnta oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 6. mōkam eṉṉumōr mūṭaril siṟantōy
    muṭivi lāttuyar mūlail oḻukkil
    pōkam eṉṉumōr aḷaṟṟiṭai viḻavum
    pōṟṟu makkaḷpeṇ ṭaṉṉaitan taiyarām
    sōka vāriyil aḻuntavum iyaṟṟich
    sūḻkiṉ ṟāyeṉait toṭarntiṭēl toṭaril
    ōkai oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 7. matame ṉumperu mattaṉē eṉainī
    varuttal ōtiṉāl vāyiṉuk kaṭaṅkā
    sitame ṉumparaṉ seyaliṉai aṟiyāy
    tīṅku seytaṉar naṉmaiyām seytōm
    itama ṟintaṉam emakkiṉi oppār
    yāvar eṉṟeṉai iḻichsiṉai aṭiyārk
    kutavum oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 8. amaiva ṟintiṭā āṇavap payalē
    akila kōṭiyum āṭṭukiṉ ṟavaṉkāṇ
    emaina ṭattuvōṉ ītuṇa rāmal
    iṉṟu nāmparaṉ iṇaiyaṭi toḻutōm
    kamaiviṉ ēttiṉōm aṭiyarum āṉōm
    kaṉikiṉ ṟōmeṉak karutiṭa mayakkēl
    umaiyaṉ oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 9. karumai yāmakaṅ kāramark kaṭavā
    kaṭaiya ṉēuṉaik kalantata ṉālē
    arumai yākanām pāṭiṉōm kalvi
    aṟaa ṟintaṉam aruḷaiyum aṭaintōm
    irumai iṉpamum peṟṟaṉam eṉṟē
    eṉaima tittunāṉ iḻivaṭain taṉaṉkāṇ
    orumai oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.
  • 10. veṇmai sērakaṅ kāramām vīṇā
    viṭuvi ṭeṉṟaṉai vittakam uṇarāy
    taṇmai iṉṟitaṟ kitueṉat tuṇinteṉ
    taṉaiyum sāyppatu takaveṉa niṉaittāy
    aṇmai niṉṟiṭēl sēymaiseṉ ṟaḻinī
    aṉṟi niṟṟiyēl arimutal ēttum
    uṇmai oṟṟiyūrch sivaṉaruḷ vāḷāl
    uṉṉai veṭṭuval uṇmaieṉ ṟuṇarē.

நெடுமொழி வஞ்சி // நெடுமொழி வஞ்சி

No audios found!