திருமுறைகள்

Thirumurai

1
2
3
4
5
6
mutti upāyam
mutti upāyam
paḻamoḻimēl vaittup parivukūrtal
paḻamoḻimēl vaittup parivukūrtal
Second Thirumurai

009. avalat taḻuṅkal
avalat taḻuṅkal

    tiruvoṟṟiyūr
    eṇsīrk kaḻineṭilaṭi āsiriya viruttam
    tiruchsiṟṟampalam
  • 1. ūti yam peṟā otayiṉēṉ matipōy
    uḻalum pāviyēṉ uṇmaioṉ ṟaṟiyēṉ
    vāti yampuṟum vañsakar uṭaṉē
    vāyi ḻukkuṟa vaṉmaikaḷ pēsi
    āti emperu māṉuṉai maṟantēṉ
    aṉpi lātaeṉ vaṉpiṉai niṉaikkil
    tīti yampiya nañsamum kalaṅkum
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 2. kali kantavaṉ neñsakak koṭiyēṉ
    kayavar taṅkaḷuḷ kalantunāḷ tōṟum
    mali kantavāy vātamiṭ ṭulaṟi
    varuntu kiṉṟatuṉ mārkkattai niṉaikkil
    ili kantaeṉ mīteṉak kētāṉ
    ikalum kōpamum irukkiṉṟa tāṉāl
    tillai yāyuṉtaṉ uḷattukkeṉ ṉāmō
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 3. kaita vattartam kaḷippiṉil kaḷittē
    kālam pōkkiṉēṉ kaḷaikaṇmaṟ ṟaṟiyēṉ
    seyta vattartam tiṟamsiṟi tuṇarēṉ
    seyva teṉṉainiṉ tiruvaruḷ peṟavē
    eyta vattiru aruḷeṉak kiraṅki
    īyil uṇṭumaṟ ṟiṉṟeṉil iṉṟē
    seyta vattiru maṭantaiyar naṭaṉam
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 4. aḻuta piḷḷaikkē pāluṇa vaḷippāḷ
    aṉṉai eṉparkaḷ aḻavali illāk
    koḻutu nērsiṟu kuḻavikkum koṭuppāḷ
    kuṟṟam aṉṟatu maṟṟavaḷ seyalē
    toḻutu niṉṉaṭi tutikkiṉṟōrk keṉavē
    tuṭṭa ṉēṉukkum sūḻntaruḷ seyalām
    seḻutu mātavi malartisai maṇakkat
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 5. uḷḷi yōeṉa alaṟiniṉ ṟētti
    uruki nekkilā uḷattaṉyāṉ eṉiṉum
    vaḷḷi yōyuṉai maṟakkavum māṭṭēṉ
    maṟṟait tēvarai matikkavum māṭṭēṉ
    veḷḷi yōveṉap poṉmakiḻ siṟakka
    viraintu mummatil vilvaḷait terittōy
    teḷḷi yōrpukaḻn tarakara eṉṉat
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 6. viruppi lēṉtiru mālayaṉ patavi
    vēṇṭik koḷkeṉa viḷampiṉum koḷḷēṉ
    maruppiṉ māuri yāyuṉtaṉ aṭiyār
    matikkum vāḻvaiyē maṉaṅkoṭu niṉṟēṉ
    oruppa ṭātaiv veṉṉaḷa viṉiuṉ
    uḷḷam eppaṭi appaṭi aṟiyēṉ
    tiruppu yāsala maṉṉarmā tavattōr
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 7. nilaiyi lāula kiyalpaṭum maṉattai
    niṟutti lēṉoru niyamamum aṟiyēṉ
    vilaiyi lāmaṇi yēuṉai vāḻtti
    vīṭṭu naṉṉeṟik kūṭṭeṉa viḷampēṉ
    alaiyil ārnteḻum turumpeṉa alaintēṉ
    aṟpa ṉēṉtiru aruḷaṭai vēṉē
    silaiyil āraḻal kaṇaitoṭut tavaṉē
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 8. kāyam eṉpatā kāyameṉ ṟaṟiyēṉ
    kalaṅki ṉēṉoru kaḷaikaṇum illēṉ
    sēya naṉṉeṟi aṇitteṉak kāṭṭum
    teyva niṉaruḷ tiṟamsiṟi taṭaiyēṉ
    tūya niṉaṭi yavaruṭaṉ kūṭit
    toḻumpu seyvatē sukameṉat tuṇiyēṉ
    tīya ṉēṉtaṉai āḷvatev vāṟō
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 9. puṉṉu ṉippaṭum tuḷiyiṉum siṟiya
    pōkam vēṭṭuniṉ poṉaṭi maṟantēṉ
    eṉṉi ṉippaṭum vaṇṇamaḥ taṟiyēṉ
    eṉsey kēṉeṉai eṉseyap pukukēṉ
    miṉṉi ṉilpoli vēṇiyam perumāṉ
    vēṟa lēṉeṉai virumpaluṉ kaṭaṉē
    teṉṉa ṉippaṭum sōlaisūḻn tōṅkit
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.
  • 10. aṭiya ṉēṉalaṉ eṉṉiṉum aṭiyēṉ
    āka niṉṟaṉaṉ ammaiim maiyiṉum
    kaṭiya ṉēṉpiḻai yāvaiyum poṟukkak
    kaṭaṉu ṉakkalāl kaṇṭilaṉ aiyā
    poṭikoḷ mēṉiem puṇṇiya mutalē
    puṉṉai yañsaṭaip puṅkavar ēṟē
    seṭiyar tēṭuṟāt tivviya oḷiyē
    tikaḻum oṟṟiyūrt tiyākamā maṇiyē.

அவலத் தழுங்கல் // அவலத் தழுங்கல்